SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् अरसम्बद्धौ हे बहुश्रेयसि । आ(2) नद्या;10032217 १९६ आएनधाः ७।३। ११२ । नद्यन्तात् परेषा कितामाडागमः । १६७ आटेश्च ६।१।६० । आटोऽचि परे वृद्धिरेकादेशः । 'बहुश्रेयस्यै । बहुश्रेयस्याः २ । नद्यन्तत्वान्नुट् । बहुश्रेयसीनाम् । आरआरेानिधिसूनार) ११८ उराम्नद्याग्नीभ्यः ७ । ३ । ११६ । नद्यन्तादाबन्तानीशब्दाच्च परस्य डेराम् । बहुश्रेयस्याम् । शेष पपीवत् । अयन्तत्वान्न सलोपः अविलन्मीः, शेषं बहुश्रेयसीवत् । प्रधीः । १६६ अचिं श्नु-धातु-भ्र वां योरियङबङौ ६ । ४ । ७७ । श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोधू इत्यस्य चाङ्गस्येवडो स्तोऽजादौ प्रत्यये परे । इति प्राप्ते १-डिताम् द्विचनानाम् ( ङ, इस , ङि इत्येतेषाम् )। २-बहुश्रेयस्यै'बहुश्रेयसी' शब्दात् चतुर्थंकवचने 'डे' विभक्तौ अनुबन्धलोपे 'बहुश्रेयसी ए' इति स्थिते नदीसंज्ञायाम 'पारण नद्याः' इति प्राडागमे 'बहुश्रेयसी पा ए' इति जाते 'पाटश्चे' ति वृद्धौ ‘इको यणचि' इति यणि सिध्यति रूपं बहुश्रयस्यै इति । ( यद्यपि 'बहुश्रेयसी' शब्दस्य नित्यस्त्रीलिङ्गत्वाभावात् 'यू स्व्याख्यौ नदी' इत्यनेन नदीसंज्ञा न प्राप्नोति, तथापि 'प्रथमलिङ्गग्रहणं च' इति वार्तिकेन भवत्येवात्र नदीसंज्ञा )। ३-नुटः परत्वादाट । ४-“लक्षेमुट् च” इत्युणादिसूत्रेण 'ई' प्रत्ययः, मुडागमश्च 'प्रत एव डोबन्तत्वाभावाद् हलङयाबिति सुलोपो न । ५-प्रध्यायतीति प्रधीः, इति विग्रहः । प्रकृष्टा घोर्यस्येति विग्रहे तु 'धी'-शब्दस्य नियत्रोत्वात् यथायथं नदोकार्यारिण भविष्यन्त्येव ( बहुश्रेयसीवत् )। १६६-नधन्त से परे डिद्वचनों को आट का आगम होता है। १६७-आट से अच पर रहते वृदधि एकादेश होता है । १९८-नयन्त, आबन्त और नीशब्द से परे डि को आम आदेश होता है । १६६-श्नुप्रत्ययांत, इवत, उवर्णात, जो धातु और "भ्रू' अङ्ग को इयङ, उवङ् श्रादेश होता है अजादि प्रत्यय परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy