SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तिङन्ते सन्नन्तप्रक्रिया २०१ ७०४ 'मितां ह्रस्वः ६ । ४।१२। घटादीनां झपादीनां च उपधाया ह्रस्वः स्यारणौ । घटयति । ज्ञप शाने ज्ञापने च । ज्ञपयति, अजिशपत । इति ण्यन्तप्रक्रिया। अथ सन्नन्तप्रक्रिया ७०५ धातोः कर्मणः समानकत कादिच्छायां या ३ । १।७। इषिकर्मण इषिणैककर्तृकाद्धातोः सन् प्रत्ययो वा स्यादिच्छायाम् । पठ व्यक्तायां वाचि। ७०६ सन्यङोः ६।१।। सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । (५३३) सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम्-"गमनेनेच्छति । १-घटादयो ज्ञपादयश्च मितः । २–लुङि-'प्रजीघटत्' । ३-अजिशपत -'ज्ञप्' धातोः प्रेरणार्थे णिचि वृद्धौ ‘मितां ह्रस्वः' इति ह्रस्व 'ज्ञपि' इत्यस्य पुनर्धातुसंज्ञायां लुङि तिपि इकारलोपेऽटि मध्ये च्लौ 'रिण-श्रि-द्रु-नु-भ्यः' इति प्लेश्वङि 'अ ज्ञप इस त्' इति जाते णिलोपे 'चङि' इति द्वित्वेऽभ्यासकार्ये सन्वद्भावे 'सन्यतः' इति सूत्रेण इत्वे सिध्यति रूपं 'अजिज्ञपत ' इति । ४-पिपठिषति-पठितुमिच्छति इति इच्छार्थे 'पठ्' धातोः 'धातोःकर्मणः समानकर्तृकादिति' सनि इटि 'पठ् इ स' इत्यत्र 'सन्यडोः' इति द्वित्वेऽभ्यासत्वे हलादिशेषे अभ्यासस्य 'सन्यतः' इति इले सनः सस्य षत्वे 'पिपठिष' इत्यस्य पुनर्धातुसंज्ञायाँ लटि तिपि शपि पररूपे सिध्यति रूपं 'पिपठिषति' इति । पिपिठिषाश्चकार । लुङिअपिपठिषीत् । ५-नात्र गमनम्--इच्छायाः कर्म। ७०४-घटादि और ज्ञपादि धातुओं की उपधा को ह्रस्व होता है णि परे रहते । अथ सन्नन्तप्रक्रिया ७०५-इच्छा के कमी भूत और इच्छा के साथ एक कर्त्तावाले व्यापार के वाचक धातु से इच्छा अर्थ में सन् प्रत्यथ होता है विकल्प से । __७०६-सन्नन्त और यङन्त धातुओं के प्रथम एकाच अवयव को द्वित्व होता है, अजादि धातुओं के द्वितीय एकाच अवयव को द्वित्व होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy