SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ १७ तत्पुरुषः अधिकारोऽयम् । प्राग्बहुव्रीहेः । ६२३ द्विगुश्च २ । १ । २३ । २५७ द्विगुरपि तत्पुरुषसंज्ञकः स्यात् । ६२४ 'द्वितीया श्रितातीत- पतित- गतात्यस्तप्राप्तापन्नः २|१|२४| द्वितीयान्तं श्रितादिप्रकृतिकः सुबन्तैः सह समस्यते वा, स च तत्पुरुषः । कृष्णं श्रितः - ' कृष्णश्रितः, इत्यादि । । 3 ६२५ तृतीया तत्कृतार्थेन गुणवचनेन २ । १ । ३० तृतीयान्तं तृतीयान्तार्थकृत- गुणवचनेनार्थेन च सह वा प्राग्वत् । शङ् कुलया खण्डः ‘शङ्कुलाखण्डः। धान्येनार्थो धान्यार्थः । तत्कृतेति किम् अक्ष्णा "काणः । ६२६ कर्तृकरणे कृता बहुलम् २ । १ । ३२ । कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो 'हरित्रातः नखार्भन्नो नखभिन्नः । (कृद्ग्रहणे गतिकारकपूर्वस्याऽपि ग्रहणम्) । नखनिर्भिन्नः । १ १ – द्वितीया हि प्रत्ययखपा, प्रत्ययग्रहणे तदन्तग्रहणम, तदाह - द्वितीयान्तम । २कृष्णश्रितः – 'कृष्ण + श्रम श्रित+सु' इत्यलौकिक विग्रहे 'द्वितीया श्रितातीतःइत्यादिना समासे प्रातिपदिकत्वेन सुब्लुकि पुनः सौ सो रुत्वे विसर्गे च सिध्यति रूपं 'कृष्णश्रितः' इति । ३ - समस्यते इत्यर्थः । ४—– शङ्क, लाखण्डः-'शङ्कुला + टा खण्ड + सु' इत्यलौकिक विग्रहे 'तृतीया तत्कृतार्थेन' इत्यादिना समासे प्रातिपदिकत्वात् सुपो लुकि पुनः सौ रुत्वे विसर्गे 'शङ्कुलाखण्ड' इति । ५ – नहि श्रक्ष्णा कारणत्वं कृतम किन्तु पूर्व क तदुष्कृतकर्मणैव 'येनाङ्गविकार:' इति सूत्रेण तृतीया । ६ – बहुलग्रहणात् क्वचिन्न समासः, सत्यपि समामनिमित्ते । ७- - हरित्रातः - 'हरि + टा त्रात + सु' इत्यलौकिविग्रहे ८ ६२३ - - द्विगुकी भी तत्पुरुष संज्ञा होती है । ६२४---द्वितीयान्त का श्रितादि प्रकृतिक सुबन्त समर्थ के साथ विकल्प से समास होता हैं और वह समास तत्पुरुषसंज्ञक होता है । ६२५ -- तृतीयान्त का तृतीयान्तार्थ से किए (कृत) गुण वचन के साथ और अर्थ शब्द के साथ समास होता हैं । ६२६ - कर्ता में और करण में तृतीया का कृदन्त के साथ बहुलता से समास होता है |
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy