SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३६ लघुसिद्धान्तकौमुद्याम् ८४० 'सनाशंस-भिक्ष उः ३ । २ । १६८ । चिकीर्षुः। आशंसुः । भिक्षुः । ८४१ भ्राज भास-धुर्विद्य तोर्जि-प-जु-ग्रावस्तुवः क्विप ३।२। १७७ । विभ्राट् । भाः। ८४२ राल्लोपः । ६।४ । २१। रेफाच्छवोर्लोपः क्वौ झलादौ क्ङिति । धूः । विद्युत् । ऊ । 'पूः । दृशिग्रहणस्यापकर्षाज्जवतेदर्दीर्घः।जः । ग्रावस्तुत्। ("क्विव्वचिप्रच्छयायतस्तुकटप्रजुश्रीणां दीर्घोऽसम्प्रसारणं च ) वक्तीति वाक् । ८४३ च्छवोः शूडनुनासिक च ६ । ४ । १६ । स्तुक्कस्य छस्य वस्य च क्रमात् श ऊठ इत्यादेशौ स्तोऽनुनासिके क्वौ भलादौ च विङति । पृच्छतीति-प्राट् आयतं स्तौति-आयतस्तूः। कटं प्रवते. कटमः । जुरुक्तः । श्रयति हरि-श्रीः। १-सन्नन्तेभ्यः पार्शसेर्भिक्षेश्च-उप्रत्ययः स्यादित्यर्थः । २-चिकीर्षु:-सन्नन्तात् 'कृ धातोः' चिकीर्ष इत्यस्मात् 'सनाशंस-भिक्ष उः' इत्युप्रत्यये 'प्रतो लोपः' इति सनोऽकारलोपे विभक्तिकार्य रूपं 'चिकीषुः' इति । ३-'रात्सस्य' इति नियमात संयोगान्तलोपो न । ४-'उदोष्ठयपूर्वस्य' इत्युत्वं रपरत्वम् 'र्वोरुपधायाः' इति दीर्घः । ५-'अन्येभ्योऽपि दृश्यते । ३ । २। १७८ ।' इति सूत्रे दृशिग्रहणस्य ( दृश्यते इत्यस्य ) विध्यन्तरविशेष-समर्पकतया इहापि तदपकर्षादीर्घः, तया च वात्तिकम्'क्विवचि'. 'इत्यादि । ६-७७७ ह्रस्वस्य पिति कृति तुक्' । ७-पूर्वेण वातिकेन दीर्घः सम्प्रसारणाभावश्च, व्रश्चेति षत्वे जश्त्वं चत्वं च । ८४०-सन्नन्त, आशंस और भिक्ष धातु से उ प्रत्यय होता है। ८४१-भ्राज् आदि धातुओं में क्विप प्रप्यय होता है ८४२-रेफ से परे छ व का लोप होता है क्विप और झलादि कित्, ङित् परे रहते। __(वा०-वच्यादि से क्विप होता है, दीर्घ होता है, और सप्रसारण का अभाव भी होता है) ८४३- तुक् सहित छ आर व को क्रम से श और जठ् होते हैं अनुनासिक और क्विप तथा झलादि आदेश कित्, ङित् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy