SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् महत कारो ऽन्तादेशः स्यात् समानाधिकरणे उत्तरपदे जातीये च परे । 'महाराजः । प्रकारवचने जातीयर । महाप्रकारो = महाजातीयः । ६६० द्वयष्टनः संख्या यामबहुव्रीह्यशीत्योः ६ । ३ । ४७ । श्रात् स्यात् । द्वौ च दश च द्वादश । श्रष्टाविंशतिः । ६६१ परवल्लिङ्ग द्वन्द्व तत्पुरुषयोः २ । ४ । २६ । २ एतयोः परपदस्येव लिङ्ग स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ( द्विगुप्राप्तापन्नालं पूर्व गतिसमासेषु प्रतिषेधो वाच्यः ) पञ्चसु कपालेषु संस्कृतः पञ्चकपालः = पुरोडाशः । ६२ प्राप्तापन्ने च द्वितीयया २ । २ । ४ । २६६ समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः अलं कुमार्यै अलं कुमारिः । " अत एव ज्ञापकात् समासः । निष्कौशाम्बिः । राजन् + सु' इत्य समासे सुब्लुकि १ - महाराजः - महाँश्चासौ राजा = महाराज: 'महत् + सु लौकिक विग्रहे सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति सूत्रेण 'राजाहः सखिभ्यष्टच्' इति टचि भत्वे 'नस्सद्धिते' इति टिलोपे ' श्रान्महतः ....' इत्यादिना तकारस्यात्वे सवरदीर्घे सौ विभक्तिकायें सिध्यति रूप 'महाराज : ' इति २ - अर्धपिप्पली - प्रधं पिप्पल्या - इति विग्रहे 'प्रधं + सु पिप्पलो + ङस्' इत्यत्र श्र नपुंसकम्' इति समासे सुपो लुकि 'परवल्लिङ्गं...' इत्यादि स्त्रीत्वे सौ तस्य लोपे 'अर्धपिप्पली' इति रूपं सिद्धम् । ३ - परवल्लिङ्गस्येति शेषः । ४ - लंकुमारिः कुमारी + डे प्रलम्' इति विग्रहे 'द्विगुप्राप्तापना...' इत्यादि प्रातिषेधसामर्थ्यात् समासे सुब्लुकि परवल्लिङ्गत्वनिषेधे 'एकविभक्त चापू'निपाते' इति 'कुमारी' शब्दस्योपसर्जनत्वे 'गोस्त्रियोरुपसर्जनस्ये' ति ह्रस्वे सौ विभक्तिकार्ये सिध्यति रूपम् 'अलंकुमारि:' इति । ५- द्विगुप्राप्तापन्नेत्यादिप्रतिषेधादित्यर्थः । ६६६-द्वि और अष्टन् शब्द को प्रात्व होता है संख्या परे रहते, बहुव्रीहि र शीति शब्द परे रहते नहीं । ६६१--द्वद्व और तत्पुरुष में पर पद के समान लिंग होता है । ( वा०-द्विगु, प्राप्त, आपन्न, पूर्व और गति समास में पर पद के समान लिंग नहीं होता । ) •६६२ - प्राप्त और आपन द्वितीयान्त के साथ समस्त होते हैं, प्रकार अन्तादेश भी होता है 1
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy