SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् १३ अप्-सुमनस्समासिकता वर्षाणां बहुत्वञ्च । एष स्त्रीत्व बहुवचनातत्वञ्च । प्राप इमाः सुमनसः = पुष्पम् । देवतावाची तु पुरस्येव । समाः = वर्षम् | सिकताः = बालुकाः । ३४० १४ ऋकारान्ता मातृ-दुहितृ- स्वसृ यातु- ननान्दरः । ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वत्रादिपञ्चकस्यैव ङानिषेधेन कर्त्रीत्यादेः ङीपा-ईकारान्तत्वात् तिसृचत - स्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोऋकारान्तस्वाभावाद् न दोषः । इनि स्त्र्यधिकारः । पुल्लिङ्गाधिकारः १५ पुमान् । श्रयमधिकारः । १६ घञवन्तः । घञन्ता यथ - पाकः रामः, त्यागः । अप्प्रत्ययान्तो यथा करः गरः । १७ घाजन्तश्च । घप्रत्ययान्ता यथा - विस्तरः, गोचरः, दन्तच्छदः । श्रच्प्रध्ययान्ता यथा चयः, जयः, श्रयः । १८८ नङन्तः । पुसि स्यात् । यज्ञः । याच्ञा तु स्त्रियाम् । प्रश्नः, विश्नः, यत्नः । रक्ष्णः । , १६ कयन्तो घुः । किप्रत्ययान्तो घुसंज्ञः पुंसि । उदधिः समाधिः, सन्धिः, व्याधिः, विधिः, निधिः । '' २० उदन्तः । प्रभुः, विभुः । २१ रुत्वन्तः । मेरुः, मेतुः । २२ अवन्तः । इत्यधिकृत्य । २३ कोपधः । २४-टोपधः । २५ - गोपधः । २६ - थोपधः । २७ - नोपधः । २ = - पोपधः । २६ - भोपधः । ३० - मोषधः ३१ - योपधः । ३२ - रोपधः । ३३पोधपः । ३४ - सोपधः । श्रकारान्ता उक्तोपघाः प्रायः पु ंसि । क्रमशो यथा - स्तवकः, कल्कः । घटः, पटः । गणः, पाषाणः । रथः, यूथः । इनः फेनः । दीपः सर्पः । कुम्भः, शरभः । होमः धर्मः । यः समयः । क्षुरः खुरः । वृषः, वृक्षः । बायसः, महानसः । इति पुंल्लिङ्गाधिकारः । नपुंसकलिङ्गाधिकारः ३५ नपुंसकम् । अधिकारोऽयम् । ३६ भावे ल्युडन्तः । यथा - ज्ञानं, हसनं, गममम् ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy