Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ पौरुषपरिज्ञानवर्णनम्
केषु केषु मासेषु चतुर्दशभिर्दिनैः पक्षो भवतीत्याहमूलम् - आसाढेबहुलपक्खे, भद्दवंए कत्तिए ये पोसे ये । फग्गुणं वइसाहेसु र्य, नायव्वा ओमरतांओ ॥१५॥ छाया - आषाढबहुलपक्षे, भाद्रपदे कार्तिके च पौषे च । फाल्गुन - वैशाखयोश्थ, ज्ञातव्या अवमरात्रयः ॥ १५ ॥ टीका-' आसाढ ' इत्यादि -
६३
आषाढबहुल पक्षे = आषाढ कृष्णपक्षे, भाद्रपदे = भाद्रकृष्णपक्षे कार्तिके= कार्तिककृष्णपक्षेच, पौषे च = पौषकृष्णपक्षे च तथा - फाल्गुनवैशाखयोः = फाल्गुनवैशाखकृष्णपक्षयोश्च अवमरात्रयः = एकैकाहोरात्रन्यूनारात्रयोऽवगन्तव्याः । पूर्वोक्तमासे सु कृष्णपक्षाः चतुर्दश दिनप्रमाणा भवन्तीति भावः ॥ १५ ॥
है । यह पौरुषीकी घटती बढती प्रत्याख्यान आदिमें अपेक्षित होती है। इस लिये यह कहा गया है ॥ १४ ॥
किन २ महिनों में चौदह १४ दिनोंका पक्ष होता है इसको सूत्र - कार बतलाते हैं - ' आसाढ ' इत्यादि ।
अन्वयार्थ - (आसाढ बहुलपक्खे - आषाढबहुलपक्षे ) आषाढ़ कृष्ण पक्षमें, ( भवए भाद्रपदे ) भाद्र कृष्ण क्षमें ( कत्तिए-कार्तिक कृष्ण पक्षमें ( पोसे-पौधे) पौषकृष्णपक्ष में तथा ( फग्गुण वहसाहेसु ओमरताओ नायoat-फाल्गुन वैशाखयोश्च अवमरात्रय ज्ञातव्याः ) फाल्गुन tara कृष्णपक्ष में एकएक अहोरात्रसे न्यून रात्रियां जानना चाहिये अर्थात् इन पूर्वोक्त मासोंमें कृष्णपक्ष चौदह चौदह १४-१४ दिनके होते हैं।। १५ ।।
પૌરૂષી વધતી રહે છે. આ પૌરૂષીનુ` ઘટવું, વધવુ, એ પ્રત્યાખ્યાન આદિમાં અપેક્ષિત ડાય છે. આ માટે આ કહેવામાં આવેલ છે. ૧૪ા
ક્યા કયા મહિનામાં ચૌદ દિવસનુ` પક્ષ હાય છે તેને સૂત્રકાર तावे छे - "आसाढ " त्याहि.
-
मन्वयार्थ – आसाढ बहुलपक्खे - आषाढबहुलप અષાઢ કૃષ્ણ પક્ષમાં, भवर-भाद्रपदे लाहरवामां सॄष्णु पक्षमा, कत्तिए-कार्तिके अर्तिम्भां कृष्ण पक्षमां पोसे - पौषे घोषभांडण पक्षमा, तथा फग्गुणवइसाहेसु ओमरताओ नायव्वाफाल्गुन वैशाखयोश्च अवमरात्रय ज्ञातव्याः शमशु भने वैशाभां कृष्ण पक्षमां એક એક અહારાત્રથી ન્યૂન રાત્રીયા જાણવી જોઇએ. અર્થાત્ આ પૂર્વક્તિ भहिनामाभां पृ॒ष्णुपक्ष यौह-यो: (१४ - १४) हिवसना होय छे. ॥१५॥
उत्तराध्ययन सूत्र : ४