Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ર
उत्तराध्ययनसूत्रे
टीका - ' अंगुलं ' इत्यादि ।
सप्तरात्रेण = सप्ताहोरात्रेण इत्यर्थः । रात्रीणां दिवसा विनाभावित्वादिह रात्रि शब्देन अपि गृह्यन्ते । सार्धेन इति शेषः । अङ्गुलम् - एकाङ्गुलप्रमाणं पौरुषी वर्द्धते । पक्षेण तु द्वयमुलं वर्द्धते । मासेन चतुरङ्गलं वर्द्धते । इदं दक्षिणायने बोध्यम् । अपि = पुनः उत्तरायणे पूर्वोक्तक्रमेणैव हीयते च । पक्षस्यार्धं सार्ध सप्ताहोरात्रं भवति, अतः सप्तरात्रेण इत्यत्र सार्द्धेनेति बोध्यम् । यत्र मासे चतुर्दशभिर्दिनैः पक्षो भवति, तत्र सप्ताहोरा णास्यङ्गुलप्रमाणं पौरुषी वर्द्धते हीयते च । अनया वृद्धया हान्या च । सपादसार्ध पौरुष्यादिज्ञानं प्रत्याख्यानादावपेक्षितं तदर्थमेतत् कथितम् ||१४|| और हानि बतलाते हैं—' अंगुलं ' इत्यादि ।
अन्वयार्थ - दक्षिणायनमें (सत्तर तेणं - सप्तरात्रेण) साढे सात ७|| दिनरात कालमें अंगुल - अङ्गलम् एक अंगुल प्रमाण पौरूषी बढती है। (पक्खेणंपक्षेण) एक पक्ष में (दु अंगुल - द्वयङ्गलम् ) दो अंगुल पौरूषी बढती है। (मासेणं - मासेन) एकमासमें (चउरंगुलम् - चतुराङ्गुलम् ) चार अंगुल पौरुषी बढती है । तथा उत्तरायण में इसी क्रम से घटती है अर्थात्-साढ़े सात दिन रातमें एक अंगुल प्रमाण पौरुषी घटती है । एक पक्षमें दो अंगुल तथा एक मासमें चार अगुल प्रमाण पौरुषी घटती है। पक्षके आधे साढ़े सात होते है इसलिये सप्त रात्रिकी जगह साढ़े सात ७ || रात्रि प्रमाण काल जानना चाहिये। जिस मासमें चौदह १४ दिनका पक्ष होता है वहां सात दिन रात काल जानना चाहिये । सो सात ७ दिन रात प्रमाण कालमें भी एक अंगुल प्रमाण पौरुषी बढती घटती रहती हानी मतावे छे.- " अंगुलं" इत्याहि.
अन्वयार्थ–दृक्षिणायनभां सत्तर तेणं - सप्तरात्रेण साडी सात (७) हिवस रात आणभां अंगुलं-अङ्गुलम् मांगण प्रभाणु पौ३षी व छे. पक्खेण पक्षेण
ऊ पक्षभां दु अंगुलं-द्वयङ्गुलम् मे मांग प्रमाणे पोरषी वधे छे. मासे - मासेन थे४ भासभां चउरंगुलम् - चतुराङ्गुलम् यार आंगण चौ३षी वर्षे छे. तथा ઉત્તરાયણમાં આ ક્રમથી ઘટે છે. અર્થાત્ સાડા સાત દિવસમાં એક આંગળ પ્રમાણે પૌરૂષી ઘટે છે. એક પક્ષમાં બે આંગળ અને એક મહિનામાં ચાર આંગળ પ્રમાણ પૌરૂષી ઘટે છે, પક્ષના અરધા ભાગ છા થાય છે આ કારણે સાત રાત્રીના સ્થળે સાડા સાત રાત્રી પ્રમાણ કાળ જાણવા જોઈ એ. જે મહીનામાં ચૌદ દિવસના પક્ષ હાય ત્યાં સાત દિવસ રાત કાળ જાણવા જોઈ એ. આ સમયે સાત દિવસ રાત પ્રમાણે કાળમાં પણ એક આંગળ પ્રમાણ
उत्तराध्ययन सूत्र : ४