Page #1
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९॥
CAMERAMPCAUST
काइया णं भंते ! कइदिसं आणमति ४१, गोषण! निवाघाएक छदिसि, वाघायं पडच्च सिय तिदिसिमित्यादि । एवमप्कायादिष्वपि, तत्र निर्व्याघातेन षड्दिर्श षड् दिशो यत्रानमनादौ तत्तथा, व्याघातं प्रतीत्य स्थात् त्रिदिशं स्थाच्चतुर्दिशं स्यात्पश्चदिशमान- २ शतके मन्ति ४, यतस्तपां लोकान्तवृत्तावलोकेन व्यादिदि भवासादिपुद्गलानां व्याघातः संभवतीति. 'सेसा नियमा छदिसिं'ति शेषा- हेशः१. नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छ्वासादिपुद्गलग्रहोऽस्त्येवेति ॥ अथैकेन्द्रियाणामुच्छ्वा
वायो श्वासो सादिभावादुन्छ्वासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्वासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव
भ्रमण तद्विलक्षणेन ? इत्याशङ्कायां प्रभयन्नाह-'बाउयाए ण'मित्यादि, अथोच्छ्वासस्थापि वायुत्वादन्येनोन्छ्वामवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवम् , अचेतनत्वात्तस्स, किंच-योऽयमुच्छ्वासवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः, तदीय द्गलानामानप्राणसज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीरव्यपदेश्यत्वा(संभवा)त् , तथा च प्रत्यु-8 च्छ्वासादीनामभाव इति नानवस्था।
बाउयाए णं भंते! पाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता १ तत्थेव भुजो भुजो पञ्चायाति, हंता गोयमा! जाव पञ्चायाति । से भंते किं! पुढे उद्दाति अपुढे उद्दाति ?, गोयमा ! पुढे उद्दाइ, नो अपुढे उद्दाइ। से भंते ! किं ससरीरी निवस्वमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ । सेकेणडेणं भंते! एवं वुच्चइ-सिय ससरीरी निकखमइ, मिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउन्धिए तेयए कम्मए, ओरालियवेउब्बियाई विप्पज
Page #2
--------------------------------------------------------------------------
________________
व्याख्या
ज्ञप्तिः अभयदेवीया वृत्तिः
.१९४
हाय तेयकम्मएहिं निक्खमति, से तेणहेणं गोयमा ! एवं बुच्चइ - सिय ससरीरी०, सिय असरीरी निनखमइ ॥ (सू० ८६ ) ॥ मडाई णं भंते! नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसंसारे णो पहीणसं मारवेय णिज्जे णो वोच्छिण्णसंसारे णो वो च्छण्णसंसारवेयणिले नो निट्टियट्ठे नो निट्ठियट्ठकरणिजे पुणरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्वमागच्छइ ।। (सू० ८७) ।। से णं भंते! किं वत्तव्वं सिया ?, गोयमा ! पाणेति वत्तव्वं सिया, भूतेति वत्तव्वं सिया, जीवेत्ति वत्तच्वं० सत्तेति वत्तव्यं विभूत्ति वत्तव्वं वेदेति वत्तवं सिया पाणे भूए जीवे सत्ते विन्नू वेएति वत्तव्वं सिया, से केणठ्ठेणं भंते! पाणेत्ति वत्तव्यं सिया, जाव वेदेति बत्तव्वं सिया !, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्यं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवह जीवत्त आउयं च कम्म उवजीवह तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसाय अंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति वत्तवनं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणट्टेणं जाव पाणेत्ति बत्तव्वं सिया जाव वेदेति बत्तव्वं सिया || (सू० ८८) | मडाई णं भंते! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निठ्ठियट्ठकरणिजे णो पुणरवि इत्यत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमागच्छति । से णं भंते! किंति वत्तव्वं सिया ?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया, बुद्धेत्ति० सिया, मुत्तेत्ति बत्तव्वं पारगएत्ति ब०, परंपरगएत्ति व९, सिद्धे बुद्धे मुत्ते, परिनिब्बु
२ शतके उद्देशः १
मृतादिभवादि
मू० ८८
॥१९४॥
प्र०आ०१.०
Page #3
--------------------------------------------------------------------------
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९॥
ने मृतादि
पवादि
पू. ८९
RSS RSSCREENOUS
| अंतकडे सव्वदक्खप्पहीणेत्ति वत्सव्वं सिया, सेवं भंते ! सेवं भंत! त्ति भगवं गोयमे समणं भगवं महावीरं । बंदइ नमसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (मु०-८९)॥ ... 'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितः, अन्यथा पृथिवीकायिकादीनामपि मृत्वा खकाये उत्पादोऽ त्यव, सर्वेषापेषां कायस्थितेरसङ्खथाततयाऽनन्ततया चोक्तत्वात् , यदाह- "अस्सकोमप्पिणीउस्सप्पिणीओ. एगिदियाण उचउण्हं । ताचेव ऊ अर्णता वणस्सईए उ बोद्धव्वा ॥१॥" तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः 'उद्दाइत्त'त्ति 'अपहृत्य' मृत्वा 'तत्थेव'त्ति वायुकाय एव 'पञ्चायाइत्ति 'प्रत्याजायते' उत्पद्यते । 'पुढे उद्दाइति स्पृष्टः खकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' म्रियते, 'नो अपुढेत्ति, सोपक्रमापेक्षमिदं, 'निक्खमइति स्वकडेवरान्निःसरति, 'सिय ससरीरीति स्यात-कथञ्चित् 'ओरालियवेउचियाइं विप्पजहाये'त्यादि, अयमर्थः-औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामतीति ।। वायुकायस्य पुनः पुनस्तत्रवोत्पत्तिर्भवतीत्युक्तम् , अथ कस्यचिन्मुनेरपि संसारचक्र पेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-'मडाई णं | भंते ! नियंठे'इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षणादेषणीयादी चेति दृश्य, निम्रन्थः' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः, किंविधः सन् ? इत्याह-'नो निरुद्धभवेत्ति अनिरुद्धातनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमो क्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभव पश्चापेक्षयापि स्यादित्यत आह| 'णो पहीणसंसारे'त्ति अनहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणमंसारबेयणिजे'त्ति अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह-'नो वोच्छिन्न संसारे'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो
॥१९५||
Page #4
--------------------------------------------------------------------------
________________
२ शतके उद्देशः१ मृतादि भवादि ०८९
वोच्छिन्नसंसारपेयणिजे ति 'नो नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्य कर्म यस्य स तथा, अत एव 'नो ज्याख्या
नि हयडे'त्ति अनिष्ठितप्रयोजनः, अत एव 'नो निहियट्टकरणिज्जेत्ति 'नो' नव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स प्रज्ञप्तिः अभयदेवी
तथा यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे पूर्व प्राप्तमिदानी पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्यंति
'इत्यर्थम्' एनमर्थ अनेकशस्तिर्यड्नरनाकिनारकगतिगमनलक्षणम् , 'इत्यत्त' मिति पाठान्तरं, तत्रानेन प्रकारेणेत्थं तद्भाव इत्यत्वं, वृत्तिः
हम प्यादित्वमिति भावः अनुवारलोपश्च प्राकृतत्वात् , 'हन्वं' शीघ्रम् आगच्छत्ति प्रामोति, अभिधीयते च कषायोदयात्प्रतिपति॥१९६॥15
| तचरणानां चारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइ अणतं पुणोवि पडिवाय"ति । स च संसारचक्रगती मुनिजीवः प्राणादिना नामषद्केन कालभेदेन युगपञ्च वाच्यः स्यादिति विभणिषुः प्रश्नयनाह-से ण'मित्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्न सामान्यवाचित्वाच्च नपुंसकलिङ्गन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, वक्तव्यः स्यात् , प्राकृतत्वाच सूत्रे नपुंसकलिङ्गताऽस्पति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात् ? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तब्ब'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्य स्यात् यदोच्छ्वासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्वासादिधयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सच्चो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवाक्यमेवेदं, अतोन युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवे' इत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति'अनुभवति तस्माजीव इति वक्तव्यः स्यादिति । 'जम्हा सत्ते सुभासुभेहिं कम्महिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तः
आ०१११
2992906
Page #5
--------------------------------------------------------------------------
________________
२ शतके | उद्देशः१
ख्यिा -1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९७॥
स्कन्दक
चरित्रं सू० ८९
संबद्धः शुभाशुभैः कर्ममिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-'पारगए ति पारगतः संसारसागरस्य 'भाविनि भूतवदित्युपचारादिति 'परंपरागए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो-भवाम्भोधिपारं प्राप्तः | परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहामी उक्ते सिद्धत्वं चेति, अधुना तु तेपामन्येषां चार्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाह
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पहिया जणवयविहारं विहरह, तेणं कालेणं तेणं समएणं कयंगलानाम नगरी होत्था, वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामं चेहए होत्था, वण्ण
ओ, तए णं समणे भगवं महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं, परिसा निगच्छति, तीसे णं कयंग| लाए नगरीए अदूरसामंते सावत्थी नाम नयरी होत्था, वण्णओ, तत्थ णं सावत्थीए नयरीए गद्दभालिस्स अंसेवासी खंदए नाम कच्चायणस्सगोत्ते परिव्वायगे परिवसइ, रिउब्बेवजजुब्वेदसामवेदअहब्वणवेदइतिहासपंचमाणं निग्घंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए बारए धारए पारए सडंगवी सद्वितंतविचारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिट्टिए यावि होत्था । तत्थ ण सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए णं से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाई जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २
Page #6
--------------------------------------------------------------------------
________________
भ्याख्या-14 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९८॥
वा
तवं ताव आयक्वाहि बुच्चमा
पुच्छिए समाणे संकि
वितिगिन्छिए भेदसमावन्न तए णं से पिंगले नियंठे । मोक्खमक्खाइउं, तुसिणा! कि सोते लोए जा
XXSAEOSASARAM
खंदगं कच्चायणस्सगोत्तं इणमक्खेवं पुच्छे-मागहा! किं सते लोए अणंते लोए १ सअंते जीवे अणंते जीवे २ सअंता सिद्धी अणंता सिद्धी ३ सअंते सिद्धे अणते सिद्धे ४ केण वा मरणेण मरमाणे जीवे वड्ढति वा हायति
२ शतके
उद्देशः१ वा ५?, एतावं ताव आयक्वाहि वुच्चमाणे एवं, तएणं से खंदए कच्चा० गोत्ते पिंगलएणं णियठणं वेसालीसाव
स्कन्दक एणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने णो संचाइ पिंगल- | चरित्रं यस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइउं, तुसिणीए संचिट्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चायणस्सगोतं दोचंपि तचंपि इणमखेवं पुच्छे-मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्ढइ वा हायति वा? एतावं ताव आइक्खाहि वुच्चमाणे एवं, ततेणं से खंदा कच्चा प्र०आ०११२ गोत्तेपिंगलएणं नियंठेणं वेसालीसावएणं दोचंपि तचंपि इणमक्खेवं पुच्छिए समाणे संखिए कंग्विए वितिगिच्छिए भेदसमावणे कलुसमावण्णे नो संचाएइ पिंगलयस्त नियंठस्म वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिट्ठइ । तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेतु महया जणसमद्दे इ वा जणवूहे इ वा. परिसा निगच्छइ । तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए पहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छामि णं समणं भगवं | महावीरं वंदामि नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसित्ता सकारेत्ता सम्माणित्ता
४।१९८॥
Page #7
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ १९९॥
कल्लाणं मंगलं देवर्य चेइयं पज्जुवासित्ता इमाई च णं एयारवाई अट्ठाई हेऊई पसिणाई कारणाई पुच्छित्तपत्तिकट्टु एवं संपेहेइ २ जेणेव परिव्वायावस हे सेणेव उवागच्छइ २ त्ता दिंडं च कुंडियं च कंचणियं च करोडियं चभिसियं च केसरियं च छन्नालयं च अंकुसयं पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेहइ गेण्हहत्ता परिव्वायावस हीओ पडिनिक्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणियकरोडियभिमियकेसरियछन्नालयअंकुसयप वित्तय गणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झंमज्झेणं निगच्छइ निगच्छत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । गोयमाइ ! समणे भगवं महावीरें भगवं गोयमं एवं वयासीदच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !, खंदयं नाम से काहं वा किहं वा केवचिरेण वा ?, एवं खलु गोयमा ! तेणं कालेणं २ सावत्थीनामं नगरी होस्था, वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिरस अंतेवासी खंदए णामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ, तं चैव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, सेतं अदूरागते बहुसंपते अद्वाणपडिवष्णे अंतरापहे वहइ । अज्जेव णं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-पह णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुपियाणं अंतिए मुंडे भवत्ता अगाराओ अणगारियं पव्वइत्तए १, हंता पभू, जावं च णं समणे भगवं महावीरे भगबओ गोयमस्स एयमहं परिकहेइ तावं चणं से खंदर कच्चायणस्सगोत्ते तं देस हव्वमागते, तर णं भगवं
२ शतके उद्देशः १
स्कन्दक
चरित्रं
पू० ८९
WIN
।।१९९ ।।
Page #8
--------------------------------------------------------------------------
________________
२ शतके | उद्देशः१ स्कन्दक चरित्रं
प्र.आ.११३
गोयमे खंदयं कच्चायणस्सगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पञ्चुवगच्छइ २ जेणेक व्याख्या
खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २त्ता खंदयं कच्चायणस्सगोत्तं एवं बयासी-हे खंदया ! सागयं खंप्रज्ञप्तिः
दया! सुसागयं खंदया! अणुरागयं खंदया! सागयमणुरागयं खंदया! से नूणं तुमं खंदया! सावत्थीए नयअभयदवा
रीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खवं पुच्छिए-मागहा ! किं सअंते लोगे अणंते लोगे? वं तं या वृत्तः
दाचेव जेणेव इहं तेणेव हव्वमागए, से नूणं खंदया! अढे समढे ?, हंता अत्थि, तए णं से खंदए कच्चा भगवं .२००॥
गोयम एवं वयासी-से केण?णं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमं जाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी-एवं खलु खंदया! मम धम्मोवएसए समणे भगवं महावीरे उप्पण्णणाणदसणधरे अरहा जिणे केवली तीयपच्चुप्पन्नमणागयवियाणए सव्वन्नू सव्वदरिसी जेणं मम एस अद्वे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया!, तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयम एवं वयासी--
'उप्पण्णणाणदंसणधरे इह यावत्करणात् 'अरहा जिणे केवली सव्वण्णू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति । 'गद्दभालिस्स'त्ति गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुब्वेयसामवेयअथव्वणवेय'त्ति, इह पापीबहवचनलोपदर्शनात ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् , इतिहासः-पुराणं स पञ्चमो येषां ते तथा तेपाम् , 'चउण्हं वेयाणति विशेष्यपदं 'निग्धंटुछट्ठाणं'ति निर्घण्टुः नामकोशः 'संगोवंगाणं'ति अगानि-शिक्षादीनि षड् उपाङ्गानि-तदुक्तप्रपश्चनपराः
॥२०
॥
Page #9
--------------------------------------------------------------------------
________________
AS
व्याख्याप्रज्ञप्तिः
अभयदेवी
२ शतके उद्देशः१ स्कन्दक चरित्रं
या वृत्तिः ॥२०१॥
सू० ८९
प्रबन्धाः 'सरहस्साणं'ति ऐदम्पर्ययुक्तानां 'सारएत्ति सारकोऽध्यापनद्वारेण प्रवर्तकः सारको वाऽन्येषां विस्मृतस्य सूत्रादेः सारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति चित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारए'त्ति पारगामी 'षडङ्गविदिति षडङ्गानि-शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तवेदपरिकरज्ञापनार्थम् , अथवा षडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे' इति वचनादिति न पुनरुक्तत्वमिति 'सहितंतविसारएत्ति कापिलीयशास्त्रपण्डितः, तथा 'संखाणे'त्ति गणितस्कन्धे सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति-'सिक्खाकप्पेति शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे 'वागरणे'त्ति शब्दशास्त्रे 'छंदेत्ति पद्यलक्षणशास्त्रे निरुत्तेत्ति शब्द| व्युत्पत्तिकारकशास्त्रे 'जोतिसामयणे'त्ति ज्योतिःशास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसु यत्ति परिव्राजकसस्केषु 'नयेषु' नीतिषु, दर्शनेष्वित्यर्थः । 'नियंठे'त्ति निग्रन्थः, श्रमण इत्यर्थः, 'वेसालियसावए ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिक:-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति वैशालिकश्रावका, तद्वचनामृतपाननिरत इत्यर्थः, 'इणम| क्खेवं ति एनम् 'आक्षेप' प्रश्नं 'पुच्छेत्ति पृष्टवान् , 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्थामन्त्रणं हे मागध ! 'वड्ढईत्ति संसारवर्द्धनात् 'हायइत्ति संसारपरिहान्येति । एतावं तावे त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए'इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न साधु अतः कथमत्रोत्तरं लप्स्ये? इत्युत्तरलाभाकाङ्क्षावान् काशिन्तः, अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा ? इत्येवं विचिकित्सितः, 'भेदसमावन्ने मदेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापनः 'कलुषमापन्नः' नाहमिह
२०१॥
Page #10
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदीया वृत्तिः ॥२०२॥
चरित्रं
किश्चिन्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति 'नो संचाएइति न शक्नोति ‘पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोग
२ शतके बंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले
उद्देशः१ इ वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एबमाइक्खइ ४-एवं खलु देवा
प्रा०११४ णुप्पिया! समणे ३ आइगरे जाव संपाविउकामे पुन्वाणुपुव्वि चरमाणे गामाणुगामं दुइज्जमाणे कयंगलाए नयरीए छत्तपलासए स्कन्दक चेइए अहापडिरूवं उग्गहं उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पया ! तहारूवाणं,
मामू०८९ अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि आयरियस्स | धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमंसासो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए, निस्सेयसाए | आणुगामियत्ताए भविस्सइत्तिकडे बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहपभियओ जाव उकिट्ठसीहनायबोलकलयलरवेणं समुदरवभूयंपिव करेमाणा सावत्थीए नयरीए मझमज्झेणं निग्गच्छति' अस्थायमर्थः-श्रावस्त्यां नगयां यत्र 'महयत्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्दः-उरोनिष्पेपः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोलः-अव्यक्तवर्णो ध्वनिः कलकलः स एवोपलभ्यमानवचनविभागः ऊर्मिः-संबाधः कल्लोलाकारो वा जनसमु
॥२०॥ दायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूपमित्युचितं 'तथारूपाणां'
SAMAC HAR
Page #11
--------------------------------------------------------------------------
________________
CO
२ शतके
व्याख्या प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥२०॥
उद्देशः१ स्कन्दक
चरित्रं सू० ८९
सङ्गतरूपाणां 'नामगोयस्सविति नानो यादृच्छिकस्थाभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुण'त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषधोतनार्थः अङ्गेत्यामन्त्रणे अभिगमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यनं-प्रणमनं प्रतिप्रच्छनंशरीरादिवा प्रश्नः पर्युपासनं-सेवा तेषाम्-अभिगमनादीनां भावस्तत्ता तया, आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् , 'वंदामोत्ति स्तुमः 'नमस्यामः' इति प्रणमामः 'सत्कारयामः' आदरं कुर्मों वस्त्रार्चनं वा सन्मानयामः उचितप्रतिपत्तिभिः, किम्भूतम् ? इत्याह-कल्याण-कल्याणहेतुं मङ्गलं-दुरितोपशमनहेतुं दैवतं-दैवं चैत्यम्-इष्टदेवप्रतिमा चैत्यमिव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे'त्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' | मोक्षाय 'आनुगामिकत्वाय' परम्पराशुभानुबन्धसुखाय भविष्यति इतिकृत्वा' इतिहेतोबहवः 'उग्राः' आदिदेवावस्थापिताऽऽरक्षकवंश| जाताः 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुठुम्बप्रभवो राजसेवकाः, उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो महाध्वनिः कलकलश्च-अव्यक्तवचनः स एवैतल्लक्षणो यो
वस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य ससपं कुर्वनाह-'परिसा |निग्गच्छति'त्ति । 'तए णं'ति 'ततः' अनन्तरम् 'इमेयारुति 'अयं वक्ष्यमाणतया प्रत्यक्षः, स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं यस्यासावेद्रतद्रूपः 'अन्भत्थिए'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए'त्ति स्मरणरूपः
२०३॥
Page #12
--------------------------------------------------------------------------
________________
DECREA
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०४।
प्र०आ०११५ २ शतके उद्देशः१ स्कन्दक चरित्रं मु०८९
S SESSERE
'पत्थिए'त्ति प्रार्थितः-अभिलाषात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः, बचनेनाप्रकाशनात्, तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्यत्ति समुत्पन्नवान् , 'सेयंति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइं च णति प्राकृतत्वाद् ‘इमान्' | अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतदूपान्' उक्तस्वरूपान् , अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं | येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊइंति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवोलोकसान्तत्वादय एव तदन्ये वाऽतस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् ‘कारणाईति कारणम्उपपत्तिमात्रं तद्विषयत्वात् कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति व्याक्रियमाणत्वाद्याकरणानि एत एव तदन्ये | वाऽतस्तानि 'पुरिछत्तए'त्ति प्रष्टुं 'तिकटु' इतिकृत्वाऽनेन कारणेन ‘एवं संपेहेइत्ति एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थ चीवरखण्ड 'षड्नालक' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशा| कृतिः 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽऽभरणविशेषः 'धाउरत्ताओंति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः, 'किह वत्ति केन वा प्रकारेण? साक्षाद् दर्शनतः श्रवणतो वा 'केवचिरेण वत्ति कियतो वा कालात् ', 'सावत्थी नाम नयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति 'अदूराइगइ'त्ति
Page #13
--------------------------------------------------------------------------
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०५॥
कल
उद्देशः१ स्कन्दक चरित्रं सू० ८९
| अदूरे आगतः, से चावधिस्थानापेक्षयापि स्यात् , अथवा दूरतरमार्गापेक्षया [ग्रंथा० ३०००] क्रोशादिकमप्यदूरं स्यादत उच्यते|'बहुसंपत्ते'ईषदूनसंप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अद्धाणपडिवन्ने त्ति मार्गप्रतिपन्नः, किमुक्तं भवति ?-'अंतरापहे वत्ति विवक्षितस्थानयोरन्तरालमार्ग वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं, | कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अजेवणं दच्छसि इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे' इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वा मिहिता तदा मध्याह्नस्योपरि मुहर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यांदुक्तम् , अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्तादिरेव कालः संभवति, न बहुतर इति । 'अगाराओ'ति निष्क्रम्येतिशेषः 'अनगारिता' साधुतां 'प्रबजितुं गन्तुम् , अथवा विभक्तिपरिणामादनगारितया 'प्रवजितुं' प्रव्रज्यां प्रतिपत्तुम् , 'अब्भुढेतित्ति आसनं त्यजति, यच्च भगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात् , तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्र 'सागयं खंदय'त्ति 'स्व गतं' शोभनमागमनं तव स्कन्दक ! महाकल्याणनिर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागर्य'ति अतिशयेन स्वागतं, कथश्चि| देकार्थी वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्पति, 'अणुरागयं खंदय !'त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागर्य'ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहंति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव'त्ति तस्यामेव दिशि 'अत्थे समत्थे ति अस्त्येषोऽर्थः?, 'अट्टे
॥२०५।। प्र०आ०११६
Page #14
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
।।२०६।।
समड़े 'त्ति पाठान्तरं, काक्वा चेदमध्येयं, ततश्चार्थः किं 'समर्थः ' सङ्गनः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । ' णाणी' त्यादि, अस्यायमभिप्रायः - ज्ञानी ज्ञानसामर्थ्याज्जानाति तपस्त्री च तपः सामर्थ्यादेवतासानिध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडे 'ति रहः कृतः - प्रच्छन्नकृतो, हृदय एवावधारितत्वात् ।
गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं से भगवं गोयमे खंदपणं कच्चायणस्सगोत्तणं सद्धि जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं २ समणे भगवं महावीरे वियडभोतीयावि होत्था, तए णं समणस्स भगवओ महावीरस्स वियद्वभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवं घणं मंगल सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव २ उवसोभेमाणं चिट्ठा । तएण से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स वियहभोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ २त्ता हट्टतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ । खंदयाति । समणे भगवं महावीरे खंदयं कच्चाय० एवं वयासी-से नूणं तुमं खंदया ! सावस्थीए नयरीए पिंगलएणं णियंठेणं बेसालियसावरणं इणमक्खेवं पुच्छिए-मागहा ! किं सअंते लोए अनंते लोए ? एवं तं जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंदया ! अयमट्ठे समहे ?, हंता अस्थि, जेऽविय ते खंदया !
२ शतके
उद्देशः १ स्कन्दक
चरित्रं
सू० ८९
॥ २०६॥
Page #15
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२०७॥
अयमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किं सअंते लोए अनंतेलए? तस्सविय णं अयम- एवं खलु मए खंदया ! चउव्विहे लोए पन्नत्ते, तंजहा- दव्वओ खेत्तओ कालओ भइ ओ । दव्वओ णं एगे लोए सअंते १, खेत्तओ णं लोए असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ | जोयणकोडाकोडीओ परिक्खेवेणं प०, अत्थि पुण सअंते २, कालओ णं लोए ण कयावि न आती न कयावि न भवति न कयावि न भविस्सति भविंसु य भवति य भविस्सह य धुवे णितिए सामते अक्खए अव्वए अवट्ठिए | णिच्चे, णत्थि पुण से अंते ३, भावओ गं लोए अनंता वण्णपज्जवा गंध० रस० फासपज्जवाता संठाणपजवा अनंता गरुयलहुयपज्जवा अणंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते ४, सेत्तं खंदगा ! दव्वओ लोए सअंते खेत्तओ लोए सअंते कालतो लोए अनंते भावओ लोए अनंते । जेवि य ते खंदया ! सअंते जीवे अणते जीवे, तस्सवि य णं एयमट्ठे एवं खलु जाव दब्वओ णं एगे जीवे सअंते, खेत्तओ णं असंखेजपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते, कालओ णं जीवे न कयावि न आसि जाव नित्थि पुण से अंते, भावओ णं जीवे अनंता णाणपजवा अनंता दंसणप० अनंता चरित्तपः अनंता अगुग्यप, नत्थ पुण से अंते, सेत्तं दब्बओ जीवे सअंते खेत्तओ जीवे सअंते कालओ जीवे अणते भावओ जीवे अणते । जेवि य ते खंदया पुच्छा [इमेयारूवे चिंतिए जाव सअंता सिद्धी अणंता सिद्धी, तस्सवि य णं अयम्-दया ! मए एवं खलु चउब्बिहा सिद्धी पण्ण०, तं० - दव्वओ ४, दव्वओ णं एगा सिद्धी] खेत्तओ णं सिद्धी पणयालीसं
२ शतके उद्देशः १ स्कन्दक
चरित्र
सू० ८९
प्र०आ०११७
॥२०७॥
Page #16
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०८॥
PROCEROSAROKARANG
जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च जोयणसयसहस्साई तीसं च जोयणसहस्साइं दोन्नि य अउणापन्नजोयणसए किंचिविसेसाहिए परिक्खेवेणं, अत्थि पुण से अंते, कालओ णं सिद्धी
२ शतके
उद्देशः१ | न कयावि न आसि०, भावओ य जहा लोयस्स तहा भाणियब्वा, तत्थ दब्वओ सिद्धी सअंता खे० सिद्धी
स्कन्दक सअंता का सिद्धी अणंता भावओ सिद्धी अणंता । जेवि य ते खंदया! जाव किं अणंते सिद्धे तं चेव जाव
चरित्रं दब्वओ णं एगे सिद्धे सअंते, खे० सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे, अत्थि पुण से अंते, कालओ णं मू०८९ सिद्धे सादीए अपज्जवसिए, नत्थि पुण से अंते, भा. सिद्धे अणंता णाणपजवा अणंता दंसणपज्जवा जाव अणंता अगुरुलहुयप०, नत्थि पुण से अंते, सेत्तं दव्वओ सिद्धे सअंते खेत्तओ सिद्धे सअंते का सिद्धे अणते भा०४ सिद्धे अणंते । जेवि य ते खंदया ! इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पजित्था-केण वा मरणेणं मरमाणे | जीवे वड्ढति वा हायति वा ?, तस्सवि य णं अयमढे-एवं खलु खंदया!-मम दुविहे मरणे पण्णत्ते, तंजहाबालमरणे य पंडियमरणे य, से किं तं बालमरणे, २ दुवालसविहे पं०, तं०-वलयमरणे वसहमरणे अंतोसल्लमरणे तन्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्प. विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपट्रे. इच्चेतेणं खंदया! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएड, | तिरियमणुदेव. अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, सेत्तं मरमाणे वड्ढइ २, २०८॥ सेत्तं बालमरणे । से किं तं पंडियमरणे, २ दुविहे प०, तं०-(ग्रं०१०००) पाओवगमणे य भत्तपच्चक्खाणे य।
Page #17
--------------------------------------------------------------------------
________________
व्याख्याप्रजाति अभयदेवी
२ शतके उद्देशः१ स्कन्दक चरित्रं सू० ९०
नवृत्तिः
॥२०॥
से किं तं पाओवगमणे १, २ दविहे प०, तं० नीहारिमे य अनीहारिमे य, नियमा अप्पडिकमे, सेत्तं पाओवगमे। से किंतं भत्तपच्चक्खाणे ?, २ दुविहे पं०, तं०-नीहारिमे य अनीहारिमें य, नियमा सपडिक्कमे, सेत्तं भत्तपञ्च- क्खाणे । इच्चेतेणं खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं. अप्पाणं विसं|जोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे, इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे |वड्ढइ वा हायति वा ॥ (मू०९०)॥ _ 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरो, न तु सदा संशुद्धः, अर्हन् वन्दनाघहत्वात् , जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात् , अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह--सर्वज्ञः सर्वदर्शी, "वियदृभोइ'त्ति व्यावृत्ते २ मूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी, प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गारः-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गारमिव शृङ्गारम् , अतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु; 'धन्यं धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति 'माङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम् , अलङ्कतं मुकुटादिभिर्विभूषितं वस्त्रादिभिस्तनिषेधादनलतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायर्या हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषों हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटोत्तरशताइगुलोच्छ्रयता, यदाह-"जलदोणेमद्धभार समुहाई समृसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं
M
प्र०आ०११८
॥२०९॥
Page #18
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः
॥२१०॥
एयं ॥ १ ॥” व्यञ्जनं-मषतिलकादिकम्, अथवा सहजं लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः - सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'ति लक्ष्म्या शोभया वा ॥ 'हट्ठचित्तमाणंदिए'ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं घा - विस्मितं तुष्टं च-सन्तोषवच्चित्तं - मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति एवम् आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिए 'ति नन्दितः तैरेव समृद्धतरतामुपगतः 'पी मणेति श्रीतिः - प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'ति परमं सौमनस्यं - सुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवस विसप्पमाणहियए' ति हर्षवशेन विसर्पद् विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्वओ णं एगे लोए सअंते'त्ति पश्चास्तिकाय मयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्ग्वं भेणं' ति आयामो- दैर्घ्यं विष्कम्भो - विस्तारः 'परिक्खेवेणं' ति परिधिना 'भुविसु य'ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे 'ति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह- 'णियए' चि नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह- 'सास ए 'ति शाश्वतः प्रतिक्षणं सद्भावात् स च नियतकालापेक्षयाऽपि स्यादित्यत आह- 'अक्खए 'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह- 'अच्वए 'चि अव्ययस्तत्प्रदेशानामव्ययत्वात्, अयं च द्रव्यतयाऽपि स्यादित्याह - 'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् किमुक्तं भवति ?नित्य इति, 'वण्णपज्जव 'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि, गुरुलघुपर्य वास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपयवा अणूनां सूक्ष्मस्कन्धानाममूर्त्तानां च, 'नाणपज्जव'त्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुप
२. शतके उद्देश: १ स्कन्दक
चरित्रं
सू० ९०
॥२१०॥
Page #19
--------------------------------------------------------------------------
________________
IH
२ शतके उद्देशः१ स्कन्दक चरित्रं
आ०११९ मू० ९०
॥२१॥
र्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंदया! पुच्छत्ति अनेन उधाख्या-14 प्रज्ञप्तिः
सम सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च मूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया! इमेयारूवे जाव किं सअंता सिद्धी अअभयदेवी- | गंता सिद्धी', तस्सवि यणं अयमढे, एवं खलु मए खंदया! चउविहा सिद्धी पण्णता, तंजहा-दव्यओ खेत्तओ कालओ भावओत्ति, या वृत्तिः | दव्बओ णं एगा सिद्धिति, इह सिद्धियद्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपावा तथाऽपि सिद्धाधाराकाशदेशप्र
त्यासन्नत्वेनेषत्प्रागभारा पृथिवी सिद्विरुक्ता, 'किंचिविसेसाहिए परिक्खेवेणं'ति किञ्चिन्यूनगव्युतद्वयाधिके द्वे योजनशते एकोनपश्चाशदुत्तरे भवत इति । 'वलयमरणे'त्ति वलतो-बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो ( यत् )मरणं तद्वलन्म
रणं, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्यैव यन्मरणं तद् वशालैमरणं, तथाऽन्तःशल्यस्य 8| द्रव्यतोऽनुवृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बद्धायुषो |
यन्मरणं तत्तद्भवमरणम् , इदं च नरतिरश्चामेवेति, 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं देहस्य यस्मिन् मरणे तच्छस्त्रावपाटनं, 'वेहाणसे'त्ति विहायसि-आकाशे भवं वृक्षशाखाद्युद्धन्धनेन यत्तनिरुक्तिवशाद्वैहानसं, 'गिद्धपट्टे'त्ति गृधैः-पक्षिविशेषैद्धैर्या-मांसलुब्धैः शृगालादिभिः स्पृष्टस्य-विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तभ्रस्पृष्टं वा गृद्धम्पृष्टं वा, गृधेर्वा भक्षितस्य-स्पृष्टस्य यत्तमृध्रस्पृष्टम् । 'दुवालमविहेणं बालमरणेणं ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना | मरणेन म्रियमाण इति 'वइ वडइत्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विवचनं भृशाथै इति । 'पाओवगमणेत्ति | पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमे यत्ति
| ॥२१॥
Page #20
--------------------------------------------------------------------------
________________
२ शतके
०
.
निर्हारेण निर्वृत्तं यत्तनिर्दारिम, प्रतिश्रये यो प्रियते तस्यैतत् , त कडेवरस्य निरिणात् , अनि:रिमं तु योष्टव्यां म्रियते. इति । यच्चाव्याख्या
अन्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नह भेदेन दर्शितमिति । प्रज्ञप्तिः
उद्देशः१ अभयदेवीएत्थ णं से खंदए कच्चायणस्सगोत्ते संबुद्धे ममणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि
स्कन्दक या वृत्तिः
हाणं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं समणेा चरित्रं
भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ, धम्मकहा ॥२१२॥
भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महाबीरस्स अंतिए धम्मं सोचा निसम्म हहतुढे जाव हियए उट्ठाए उठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासीसद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंथं पावयणं, अन्मुडेमि णं भंते ! निग्गंथं पा०, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुम्भे वदहत्तिकट्ठ समणं भगवं महावीरं वंदति नमसति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य | एगंते एडेइ २ जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं |पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलित्ते णं भं० लो आ० प०२१२॥ भं० लो जराए मरणेण य, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ भंडे भवइ
USSESSES USSRESAS
Page #21
--------------------------------------------------------------------------
________________
याख्या प्रज्ञाप्त: अभयदेवीया वृत्तिः ॥१३॥
२ शतके उद्देशः१
आ०१२० स्कन्दक
चरित्रं | सू० ९०
अप्पसारे मोल्लगरुए तं गहाय आयाए एगंतमंतं अवकमइत्ति, एस मे नित्थारिए समाणे पच्छा पुरा हियाए| सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ, एवामेव देवाणुप्पिया! मज्झवि आया एगे भंडे इहे कंते पिएं मणुन्ने मणामे भेजे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे, मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं दंसा मा णं मसगा मा ण वाइयपित्तियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसग्गा फुसंतुत्तिकहु एस मे नित्थारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अणुगामियत्ताए भविस्सइ, तं इच्छामि णं देवाणुप्पिया! सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं । तए णं समणे भगवं महावीरे खंदयं कच्चायणस्सगोत्तं सयमेव पब्बावेइ जाव धम्ममातिक्खइ, एवं देवाणुप्पिया! गंतव्वं एवं चिट्टियव्वं एवं निसीतियब्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियव्वं एवं उद्याए २ पाणेहिं भूएहिं जीवहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सि च णं अढे णो किंचिवि पमाइयव्वं । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवजति, तमाणाए तह गच्छइ तह चिट्ठइ तह निसीयति तह तुयदृइ तह भुंजइ तह भासइ तह उहाए २ पाणेहिं भूएहिं जीवहिं सत्तेहिं संजमेणं संजमियवमिति, अस्सि च णं अढे णो पमायइ । तए णं से खंदए कच्चाय. अणगारे जाते ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेल
॥२१३॥
Page #22
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२१४॥
सिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसभिए कायसमिए मणगुते वइगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी चाई लज्जू घण्णे खंतिखमे जिइंदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेसे सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं पुरओ काउं विहरइ || (सू० ९१) ॥
'धम्मका भाणियव्व' त्ति, सा चैवम् - "जह जीवा वज्झती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंत करेंति केई अपडिबद्धा || १ || अनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडिति ॥ २ ॥ इत्यादि, इह च 'अनियट्टियचित्ता' आते निर्वर्त्तित्तं चिते यैस्ते तथा, आर्त्ताद्वा निर्वर्त्तितं चित्तं यैस्ते आर्चनिर्वर्तितचित्ताः | 'सद्दहामि'त्ति निर्मन्थं प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामि'त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः 'रोएमि' ति चिकीर्षामीत्यर्थः 'अन्भुट्ठेमि' ति एतदङ्गीकरोमीत्यर्थः अथ श्रद्धानाद्युल्लेखं दर्शयति - एवमेतन्नैर्ब्रन्थं प्रवचनं सामान्यतः अथ यथैतद्यूयं वदति योगः । ' तहमेयं 'ति तथैव तद् विशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेयं' ति इष्टमेतत् 'पडिच्छिमेयं ति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छियपडिच्छियं' ति युगपदिच्छाप्रतीप्साविषयत्वात् 'तिकहु'त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते!" इत्यादीनि पदानि यथायोग मेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्ते णं'ति अभिविधिना ज्वलितः 'लोए'ति जीवलोकः 'पलिते 'ति प्रकर्षेण ज्वलितः, एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते - आदीप्तप्रदीप्त इति, 'जराए मरणेण यत्ति इह वह्निनेति वाक्यशेषो दृश्यः 'झियायमाणंसि'त्ति ध्यायमाने ध्मायति वा, दह्यमान इत्यर्थः, 'अप्पसारे'ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए 'ति आत्मना एकान्तं - विजनम् अन्तं-भूभागं 'पच्छा पुरा य'त्ति विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेज्जे 'ति'
२ शतके उद्देशः १ स्कन्दक
चरित्र
सू० ९१
प्र०आ०१२१ ॥२१४ ।।
Page #23
--------------------------------------------------------------------------
________________
२ शतके
उद्देशः१ स्कन्दक
चरित्रं | मू० ९१
स्थयधर्मयोगात् स्वैयों वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाव्याख्याप्रज्ञप्तिः
शाद् बहुरिति वा मतो बहुमतः 'अनुमतः' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे'त्ति भाण्डकरण्डकम्अभयदेवी- आभरणभाजनं तत्समान आदेयत्वादिति । 'मा णं सीत'मित्यादौ माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशस्विति या वृत्तिः यथायोगं योजनीयम् , अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्ति व्याला:-श्वापदभुजगाः 'मा णं वाइयपित्तियसंभि॥२१५॥
यसन्निवाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाः-कालसहा व्याधयः आतङ्कास्त एव सद्योघातिनः 'परीमहोबसग्ग'त्ति अस्य मा णमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकदृ' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह-तं इच्छामि त्ति तत्तस्मादिच्छामि 'सयमेव'त्ति स्वयमेव भगवतैवेत्यर्थः प्रवाजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुश्चनेन 'सेहावियंति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं मूत्रार्थग्राहणतः तथाऽऽचारः-श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः-प्रतीतो बैनयिकं-तत्फलं कर्मक्षयादि चरणं-त्रतादि करणं-पिण्डविशुद्धयादि यात्रा-संयम
यात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्तनं यत्रासौ विनयवैनयिकचरणकरणयात्राHI.मात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः । 'एवं देवाणुप्पिया! गंतव्वं ति युगमात्रभून्यस्तदृष्टिनेत्यर्थः
'एवं चिट्ठियब्वंति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थाने स्थातव्यम् , 'एवं निसीइयव्वंति 'निषि (पीदि) तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं तुयट्टियव्वंति शयितव्यं सामायिकोचारणादिपूर्वकम्
SARVASNA
॥२१५॥
Page #24
--------------------------------------------------------------------------
________________
। स्कन्दक
चरित्रं
मुंजियव्वं'ति धूमाङ्गागदिदोषवर्जनतः 'एवं भासियव्वं ति मधुरादिविशेषणोपपन्नतयेति 'एवमुत्थायोत्थाय' प्रमादनिद्रांव्ययाख्या
२ शतके पोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं- यतितव्यं 'तमाणाए'त्ति 'तद्' अनन्तरम् आज्ञया आदेशेन अज्ञातः 11
Bा उद्देशः१ अभयदेवी
'ईरियासमिएति ईर्यायां-गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् , 'आयाणभंडमत्तनिाखेवणासमिएत्ति आदाया वाता
मेन -प्रणेन सह भाण्डमात्राया उपकरणपरिच्छदस्य या निक्षेपणा-न्यासस्तस्यां समितो यःस तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा मिचानकं च-मासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुत्तेत्ति मनोनिरोधवान् 'गुत्त'त्ति मनो
गुभत्वादीनां निगमनम् , एतदेव विशेषणायाह-गुत्तिदिए'त्ति, 'गुत्तबंभयारी'ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा का'चाइत्ति सङ्गत्यागवान् 'लज्जु'त्ति संयमवान् रज्जुरिव वा रज्जु:--अवक्रव्यवहारः 'धन्नेत्ति धन्यो--धर्मधनलब्धेत्यर्थः 'खंति
बमें त्त क्षान्त्या क्षमते, न त्वसमर्थतया, योऽसौ शान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् , यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदि-। न्द्रियविकारगोपनमात्रेणापि स्यादिति विशेपः 'सोहिए'त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात् , सौहृदं-मैत्री सर्वप्राणिपु तद्योगात्सौहृदो वा 'अणियाणे'त्ति प्रार्थनारहितः 'अप्पुस्सुएत्ति 'अल्पौत्सुक्यः' त्वरारहितः 'अबहिल्लेस्से त्ति |
प्र०भा०१२२ हा अविद्यमाना बहिः-संयमाद् बहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरए'त्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये म 'दंते'त्ति दान्तः क्रोधादिदमनात् धन्तो वा रागद्वेषयोरन्तार्थ 'इणमेव'त्ति इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति आस्ते इति ।
॥२१६॥ तरसमणे भगवं महावीरे कयंगलाओ नयरीओ छत्तपलासयाओ चेइयाओ पडिनिक्खमइ २ बहिया-४
CAR
Page #25
--------------------------------------------------------------------------
________________
व्याख्या
प्रजाति अभयदेवीया वृत्तिः ॥२१॥
ANSWERSte
जणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्मतहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, जेणेव समणे भयवं महावीरे तेणेव उवागच्छइ २ समणं भगवं||
२ शतके महावीरं बंदइ नमसह २एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं*
उद्देशः१
स्कन्दक उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं से खंदए अणगारे समणेणं भग-11
चरित्रं वया महावीरेणं अब्भणुण्णाए समाणे हटे जाव नमंसित्ता मासियं भिक्खुपडिम उवसंपजित्ताणं विहरइ, तए
मू० ९१ |णं से खंदए अणगारे मासियभिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्म कारण फासेति पालेति सोभेति तीरेति पूरेति किति अणुपालेइ आणाए आराहेइ, समं कारण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइरसमणं भगवं जाव नमंसित्ता एवं वयासी-इच्छामि गंभंते! तुम्भेहिं अब्भणुण्णाए समाणे दोमासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरित्तए, अहाहं देवाणुप्पिया! मा पडिबंध, तं चेव, एवं तेमासियं चाउम्मासियं पंच००सत्तमा०, पढम सत्तराइंदियं दोच्चं सत्तराईदियं तचं सत्तरातिदियं अहोरातिंदियं एगरा०, तए णं से खंदए अणगारे एगराइंदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे तेणेव उवागच्छति २ समणं भगवं म० जाव नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भगुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडि
॥२१॥ बंधं । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमंसित्ता गुणरय
Page #26
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्ति अभयदवी या वृत्तिः ॥२१८॥
चोइसमंचोइसमेण मा चउब्बीसतिमं २ बारसम मोलसमं मासं चोत्तीसइम
२ शतके उद्देशः१ स्कन्दक चरित्रं मु०९१
णसंवच्छरं तवोकम्म उवसंपजित्ताण विहरति, तं०-पढमं मासं चउत्थंचउत्थेण अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छट्टल्टेणं, एवं तचं मासं अट्ठमंअट्ठमेणं, चउत्थं मासं दसमंदसमेणं, पंचमं मासं बारसमंबारसमेणं, छटुं मासं चोदसमंचोदसमेणं, सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ नवमं मास वीसतिम २ दसमं मासं बावीसं २ ए.ारसमं मासं चउव्वीसतिमं २ बारसमं मासं छव्वीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसइमं २ पन्नरसमं मासं बत्तीसतिमं२ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं, तए णं से खंदए | अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २बहूहिं चउत्थछट्ठहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति। तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं रहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं नवोकम्मेणं सके लक्खे निम्मंसे अढिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था. जीवंजीवेण गच्छइ जीवंजीवेण चिठ्ठ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासिस्सामीति गिलायति, से जहानामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा एरंड
आ०१२३
ID
Page #27
--------------------------------------------------------------------------
________________
२ शतके
व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२१॥
उद्देशः१ स्कन्दक चरित्रं
AASARAMGAR
कट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससई गच्छइ ससई चिट्ठइ एवामेव खंदएवि अणगारे ससई गच्छइ ससई चिट्ठह उवचिते तवेणं अवचिए मंससोणिएणं यासणेविव भासरासि. पडिच्छन्ने तवेण तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठ ॥ (म०९२)॥
'ए.ारस अंगाई अहिज्जइत्ति इह कश्चिदाह-नन्वनेन स्कन्दकच्चरितात्प्रागेबैकादशाङ्गनिष्पत्तिरवसीयते. पञ्चमाङ्गान्तर्भूतं च | बन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः?, उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं खशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्दकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणापनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासिय'ति मासपरिमाणां | 'भिक्खुपडिमति भिक्षूचितमभिग्रहविशेषम् , एतत्स्वरूपं च-"गच्छा विणिक्खमित्ता पडिवजइ मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥१॥" इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाच विशिष्टश्रुतवानेव करोति, यदाह"गच्छे चिय णिम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहण्णो सुयाहिंगमो ॥१॥” इति कथं न विरोधः?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः, तस्य तु सर्वबिदुपदेशेन प्रवृत्तत्वाम्म दोष इति । 'अहामुत्तंति सामान्यसूत्रानतिक्रमण 'अहाकप्पंति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातचं तच्चानतिक्रमेण, मासिकी भिक्षुपतिमेति शब्दार्थानतिलचनेनेत्यर्थः 'अहासम्मति यथासाम्यं
**院*KKK**
॥२१९||
Page #28
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२०॥
२ शतके उद्देशः१ स्कन्दक चरित्रं ०९२
समभावानतिक्रमेण 'काएणति न मनोरथमात्रेण 'फासेइति उचितकाले विधिना ग्रहणात् 'पालेइति असदुपयोगेन प्रतिजागरणात् 'सोहेइति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइति पूर्णेऽपि तदधौ स्तोककालावस्थानात् 'पूरेइ'त्ति पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात् , 'किइति कीर्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात , 'अणुपालेइ'त्ति तत्समाप्तौ तदनुमोदनात् , किमुक्तं भवति? इत्याह-आज्ञयाऽऽराधयतीति, । एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रमाना, एवं नवमी दशमी चेति. एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदियत्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, ‘एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छर ति गुणानां-निर्जराविशेषाणां रचनं-करणं संवत्सरेण-सत्रिभागवर्षेण यसिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम्-"पण्णरसवीसचउवीस चेव चवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ २॥ पण्णरसदसट्ठछप्पंचचउर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥३॥" इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य रणीयानि, अधिकानि चाग्रेतममासे क्षेप्तव्यानि । 'चउत्थं चउत्थेणं'ति चतुर्थ भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् , इयं | चोपवासस्य सज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तण ति अविश्रान्तेन 'दियत्ति दिवा दिवस इत्यर्थः 'ठाणु
||२२०॥
Page #29
--------------------------------------------------------------------------
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२॥
उद्देशः१ स्कन्दक
चरित्रं सू० ९२
EMAIL
पकुडुए'त्ति, स्थानम्-आसनमुत्कुटुकम्-आधारे पुतालगनरूपं यस्यासौ स्थानोत्कुटुकः 'वीरासणेणंति सिंहासनोपविष्टस्य भून्यस्त-| पादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं तेन, 'अवाउडेण यत्ति प्रावरणाभावेन च । ओरालेण'मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपुलेन' विस्तीर्णेन बहुदिनत्वात् , विपुलं च गुरुमिरननुज्ञातमपि स्थादप्रयत्नकृतं वा स्यादत आह-'पयत्तेणं'ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा-प्रयत्नवता, प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह-'प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' | धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्रीकेण' सम्यपालनात् सशोभेन 'उदग्रेण' उन्नतपर्यवसानेन, उत्तरोत्तर वृद्धिमतेत्यर्थः, 'उदात्तेन' उन्नतभाववता 'उत्तमेणं ति ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा तेन, ज्ञानयुक्तेनेत्यर्थः, उत्तमपुरुपासेवितत्वाद्वोत्तमेन 'उदारेण' औदार्यवता निःस्पृहत्वातिरेकात् , 'महानुभागेन' महाप्रभावेण 'सुकि'त्ति शुष्को नीरसशरीरत्वात् 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचविनद्धः, किटिकिटिका-निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूत:-प्राप्तो यः स किटिकिटिकाभूतः 'कृशः' दुर्बलः 'धमनीसन्ततो नाडीव्याप्तो, मांसक्षयेण दृश्यमाननाडीकत्वात् , 'जीवंजीवेणं ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीववलेन गच्छति, न शरीरबलेनेत्यर्थः 'भासं भासित्ते'त्यादौ कालत्रयनिर्देशः 'गिलाइ'त्ति ग्लायति-ग्लानो भवति । 'से जहा नामए'त्ति 'से'त्ति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्ठसगडिय'ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'ति पत्रयुक्ततिलानां भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकट्ठगसगडियांत्ति
प्र०भा०१२५
॥२२१॥
Page #30
--------------------------------------------------------------------------
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२२॥
उद्देशः१ स्कन्दक
चरित्रं
मु०९१
TAXASSEXUA*
क्वचित्पाठः प्रतीतार्थः 'एरण्डकट्ठसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादौ सशब्दत्वं स्वादिति, 'अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उण्हे दिण्णा सुना समाणी'ति विशेषणद्वयं काष्ठादीनामाणामेव संभवतीति यथासम्भवमायोज्यमिति, हुताशन इव भमराशिप्रतिच्छन्नः 'तवेणं तेएण'ति तपोलक्षणेन तेजसा, अयमभिप्राय:-यथा भमच्छन्नोऽग्निर्बहिवृत्त्या तेजोरहितोऽन्तवृत्त्या तु ज्वलति, एवं स्कन्दकोऽपि अपचितमांसशोणितत्वादहिनिस्तेजाः अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह
तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अण. | अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पन्जित्था-एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं गच्छामि जीवंजीवेणं चिट्ठामि जाब गिलामि जाव एवामेव अहंपि ससई गच्छामि ससई चिट्ठामि, तं अस्थि ता मे उदाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तं जाव ता मे अत्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे जाव य मे धम्मायरिए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिलियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुयसुयमुंहगुंजद्धरागसरिसे कमला
गरमंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता जाव पज्जु|वासित्ता समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे सयमेव पंचमहब्वयाणि आरोवेत्ता समणा य
॥२२२॥
Page #31
--------------------------------------------------------------------------
________________
अभयदेवी
18| समणीओ य खामेत्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहित्ता मेघघणसन्निगासं|| माख्याप्रज्ञप्तिः
देवसन्निवातं पुढवीसिलावद्द्यं पडिलेहित्ता दन्भसंथारयं संथरित्ता दन्भसंथारोवगयस्स संलेहणाजोसणाजू- २ शतके सियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित्तएत्तिकहु एवं संपेहेइ २
उद्देशः१ त्ता कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भग० जाव पज्जुवासति, खंदयाइ! समणे भगवं या वृत्तिः
स्कन्दक
| चरित्रं महावीरे खंदयं अणगारं एवं वयासी-से नृणं तव खंदया ! पुव्वरत्तावरत्तकालस० जाव जागरमाणस्स इमेया॥२२३॥
सू० ९२ रूवे अन्भत्थिए जाव समुप्पजित्था एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकखमाणस्स विहरित्तएत्तिकहु एवं संपेहेति २ कल्लं पाउप्पभायाए जाव जलते जेणेव मम अंतिए ते- ०भा०१२६ | णेव हव्वमागए, से नूणं खंदया! अढे समढे, हंता अत्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं ॥ (म० ९३)
'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः, पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो | यः कालसमयः-कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुश्वरत्तावरत्तकालसमयंसित्ति स्याद् , धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तं अस्थि ता में त्ति, तदेवमप्यस्ति तावन्मम उत्थानादि, न सर्वथा क्षीणमिति भावः, 'तं जाव ता मे अत्थि' ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव यत्ति यावच 'सुहत्यि'ति शुभार्थी भव्यान् | प्रति सुहस्ती वा-पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण, भगवनिर्वाणे शोकदुःखभाजनं मा
॥२२३ | भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमित्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्यां 'फुल्लो
Page #32
--------------------------------------------------------------------------
________________
*-*-%A5%
प्रज्ञप्तिः
२ शतके उद्देशः१ स्कन्दक चरित्रं मु०१३
8
त्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्च तदुत्पलं च फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम् व्याख्या
अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकमकान अभयदेवी
किंशुकस्य शुकमुखस्य गुञ्जार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां
| बोधको यः स कमलाकरषण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् ? इत्याह-सूरे, पुनः किम्भूते ? इत्याह-'सहस्मरस्सिंमि' या वृत्तिः
| इत्यादि, 'कडाईहिं'ति, इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात् , तत्र कृता योगाः-प्रत्युपेक्षणादिव्यापारा येषां ॥२२४॥
Mसन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउलं'ति विपुलं विपुलाभिधानं 'मेघघणसंनिगासंप्रति घनमेघसदृशं-सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनिपातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढ
| विसिपट्टयंति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्वयवच्छेदाय पृथिवीग्रहणं, |संलेहणाजूसणाजूसियस्स'त्ति संलिख्यते-कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जुषितो वा| क्षपितो यः तथा तस्य 'भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं 'तिकटु'इतिकृत्वा इदं विषयीकृत्य ।
तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्दतुट्ट जाव हयहियए उहाए उट्टेइ २ समणं भगवं महा. तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंच महव्वयाई आरुहेइ २ त्ता समणे य समणीओ य खामेइ २ त्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पब्वयं सणिय २ दुरूहेइ मेहगणसन्निवायं पुढवीशिलावयं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेइ २ दन्भसंधारयं
0
|२२४॥
Page #33
--------------------------------------------------------------------------
________________
K
|२ शतके उद्देशः१ स्कन्दक प्र०आ०१२७
चरित्रं मू० ९४
| संथरइ २त्ता पुरत्याभिमुहे. संपलियंकनिसने करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कडु एवं व्याख्या- |वदासी-नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ म. जाव संपाप्रज्ञप्तिः
विउकामस्स, वंदामि णं भगवंतं तत्थ गर्ग इहगते, पासउ मे भयवं तत्थगए इहगयंतिकटु वंदइ नमसति २ अभयदेवी
| एवं बदासी-पुष्विपि मए समणस्स भगवओ महाबीरस्स अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए या वृत्तिः
जाव मिच्छादसणसल्ले पञ्चक्खाए जावज्जीवाए, इयाणिपि य णं समणस्स भ. म. अंतिए सव्वं पाणाइवायं ॥२२॥
| पञ्चक्खामि जावज्जीवाए जाव मिच्छादसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउव्विहंपि आ
हारं पच्चक्खामि जावजीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव फुसंतुत्तिकह एयंपिणं चरिमेहिं उस्सास| नीसासेहिं वोसिरामित्तिकहु संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवखमाणे | विहरति । तए णं से खंदए अण समणस्स भ० म० तहारूवाणं थेराणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहि जित्ता बहुपडिपुण्णाई दुवालसवासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं
झूसित्ता सढि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते आणुपुवीए कालगए (सू०१४)तए जाणं ते थेरा भगवंतो खंदयं अण. कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि | गिण्हंति २ विपुलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणेव समणे भगवं म० तेणेव उवा० समणं भयवं | म. वंदति नमसंति २ एवं वदासी--एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे पगइभद्दए पग
ARANAS
२२५॥
Page #34
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२२६॥
तिविणीए पगतिउवसंते पगतिपयणुको हमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुपिएहिं अन्भणुण्णाए समाणे सयमेव पंच महत्वयाणि आरोवित्ता समणे य समणीओ य वामेत्ता अम्हेहिं सद्धिं विपुलं पब्वयं तं चैव निरवसेसं जाव आणुपुब्बीए कालगए इमे य से आयारभंडए । भंतेत्ति भगवं गोयमे समणं भगवं म० बंदति नम॑सति २ एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी बंदए नामं अण० कालमासे कालं किच्चा कहिँ गए ? कहिं उबवण्णे ?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासीएवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभ० जाव से णं मए अन्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्ता तं चैव सव्वं अविसेसियं नेयव्वं जाव आलोतियपडिक्कते समाहिपत्ते कालमासे | कालं किचा अच्चुए कप्पे देवत्ताए उबवण्णे, तत्थ णं अत्थेगइयाणं देवाणं बाबीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते! खंदर देवे ताओ देवलोगाओ आउक्खणं भवक्खएणं ठितीख० अनंतरं चयं चहत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोयमा ! महा| विदेहे वासे सिज्झिहिति बुज्झिहिति मुचिहिति परिनिच्वाहिति सव्वदुक्खाणमंतं करेहिति ( सू० ९५ ) । | खंदओ सम्मत्तो ॥ बितीयसयस्स पढमो उद्देसो ॥ २-१ ॥
'एवं संपेहेइ' त्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गत विभागतः 'उच्चारपासवण भूमिं पडिलेहेड' ति पादपोपगमनादारा, चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकं, 'संपलियंकनिसपणे'त्ति पद्मासनोपविष्टः 'सिर
२ शतके उद्देशः १ स्कन्दक
चरित्रं
मृ० ९५
॥२२६॥
Page #35
--------------------------------------------------------------------------
________________
सावत्तंति शिरसा प्राप्तम्-अस्पृष्टम् , अथवा शिरसि आव:-आवृचिरावर्तन-परिश्रमणं यस्यासौ सप्तम्यलोपाच्छिरस्थावर्तस्तं, 'सहि व्याख्या- भित्ताईति प्रतिदिनं भोजनद्वयस्य त्यागात त्रिंशता दिनैः पष्टिभक्तानि त्यक्तानि भवन्ति 'अणसणाए ति प्राकृतत्वादनशनेन २ शतके प्रज्ञप्तिः 'छेइत्त'त्ति 'छिवा' परित्यज्य 'आलोइयपडितेत्ति आलोचितं-गुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्-अकरणविष
| उद्देशः२ अभयदेवी
आ०१२८ यीकृतं येनासावालोचितप्रतिकान्तः, अथवाऽऽलोचितश्चासावालोचनादानात प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिया वृत्तिः
समुद्घाता.णिव्वाणवत्तियंति परिनिर्वाणं-मरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाण- तिदेशः ॥२२७॥ प्रत्ययोऽतस्तं 'कहिं गए'त्ति कस्यां गतौ 'कहि उववण्णेत्ति क देवलोकादौ ? इति । 'एगइयाणं'ति एकेषां, न तु सर्वेषाम् । सू० ९५
| 'आउक्वएणंति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएण'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खएण'-18
ति आयुष्ककर्मणः स्थितेर्वेदनेन 'अणंतति देवभवसम्बन्धिनं 'चयन्ति शरीरं 'चइत्त'त्ति त्यक्त्वा, अथवा 'चय'ति च्यवं-च्य-| & वनं 'चइत्त'त्ति च्युत्वा-कृत्वाऽनन्तरं क गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति ॥ द्वितीयशते प्रथमः ॥२-१॥
अथ द्वितीय उद्देशकः अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वइति प्रागुक्तं, मरणं च मारणान्तिकसमुद्घातेन समवहतस्थान्यथा च भवतीति समुद्घातखरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
॥२२॥ कति णं भंते ! समुग्घाया पण्णत्ता, गोयमा ! सत्त समुग्घाया पण्णत्ता, तंजहा-वेदणासमुग्धाए एवं
Page #36
--------------------------------------------------------------------------
________________
२ शतके
Ct-
उद्देशः२ समुद्घातातिदेश:
मु०१६
| समुग्घायपदं छाउमत्थियसमुग्घायवजं भाणियव्वं, वेमाणियाणं कसायसमुग्धाया अप्पाबहुयं । अणगारंस्स व्याख्याप्रज्ञप्तिः
दणं भंते ! भावियप्पणो केबलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्घायपद नेयव्वं (सू०९६)। अभयदेवी
वितीयसए बितीयोइसो भाणियव्वो ॥ २-२ ॥॥ या वृत्तिः
। 'कइ णं भंते ! समुग्घाए' त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हर्ननानि-घाताः सम्--कीभावे उत्-प्रांवल्येन
ततश्चकीभावेन प्राबल्येन च घाता', अथ केन सहकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभव॥२२८॥
| ज्ञानपरणित एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, अथ प्रावल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन पाता इति, 'सत्त समुग्घाय'त्ति बेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह--'छाउमथिए'त्यादि, 'छाउमत्थियसमुग्घायवज्जति 'कइ णं भंते ! छाउमत्थिया समुग्घाया पण्णत्ता' इत्यादिसूत्रवजितं 'समग्यायपयंति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्-'कइ णं भंते ! समुग्धाया पण्णत्ता ?, गोयमा ! सत्त समुग्घाया पण्णता, तंजहा-वेयणासमुग्धाए कसायसमुग्धाए'इत्यादि, इह सङ्ग्रहगाथा-"वेयण १ कसाय २ मरणे ३ वेउब्विय | तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ॥१॥" जीवपदे मनुष्यपदे च सप्त वाच्याः , नारकादिपु तु | यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमा
RESEARCH
२२८॥ प्र०आ०१२९
Page #37
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२९॥
यामतश्च मङ्खयेययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयति यथासूस्मांश्चा- आ०१२९ दत्ते, यथोक्तम्-"वेरब्वियसमुग्घाएणं समोहण्णइ २ संखेजाई जोयणाई दंडं निसिरह २ अहाँबायरे पोग्गले परिसाडेइ अहामुहुमे पोग्गले २ शतके आइयइ"त्ति, एवं तैजसाहारकसमुद्घातावपि व्या व्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति,
उद्देशः२ एतेषु च सर्वेष्वपि समुद्घातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहर्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैकेन्द्रिय
समुद्घाताः
४३उ.पृथ्व्यः विकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ द्वितीयशते द्वितीयः॥
मू० ९७ ___ अथ तृतीय उद्देशकः अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोदेशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीपूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
कति णं भंते ! पुढवीओ पन्नत्ताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयब्वो, पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं। [विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥१॥] जाव किं सव्वपाणा उववण्णपुटवा ?, हंता गोयमा! असतिं अदुवा अणंतखुत्तो (सू०९७) पुढवी उद्देसो ॥ २-३॥
'कइ णं भंते ! पुढवीओ'इत्यादि, इह च जीवाभिगमे नारकद्वितीयोदेशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खवो वण्णो गंधो य फासो य ॥१॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां विवक्षितार्थानां
॥२२९॥
Page #38
--------------------------------------------------------------------------
________________
भ्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः
१२३०॥
यावच्छब्देन मूचितत्वादिति, तत्र 'पुढवी ति पृथिव्यो वाच्याः, ताश्चैवम्-'कइ णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! सत्त,
२ शतके तंजहा-रयणप्पभे'त्यादि, 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियद् दुरे नरकाः ? इति वाच्यं, तवास्यां रत्नप्रभायामशीतिसह
| उद्देशः ३ स्रोत्तरयोजनलक्षबाहल्यायामुपयेकं योजनसहस्रमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं पृथ्व्यः | वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्तास्त्र्यसाश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'बाहल्लं'ति मू० ९८ नरकाणां बाहल्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ?, अध एकं मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवोत्ति एतौ वाच्यौ, तत्र सङ्खथातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति । तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोचरम्-'असइंति असकृद्-अनेकशः, इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अणंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति ॥द्वितीयशतके तृतीयः॥IS आ.१३०
___ अथ चतुर्थ उद्देशकः तृतीयोदेशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिमूत्रम्कति ण भंते ! इंदिया पन्नत्ता?, गोयमा! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियउद्देसो नेयम्यो.
॥२३०॥ संठाणं पाहल्लं पोहत्तं जाव अलोगो (सू०९८)॥ बीयसए इंदियउद्देसो चउत्थो॥२-४॥
अर्णतखुता असईतिपाणा
Page #39
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३॥
२ शतके उद्देशः३ पृथ्व्यः सू० ९८
. 'पढमिल्लो इंदियउद्देसओ नेयम्वोति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अ. ध्येतव्यः, तत्र च द्वारगाथा-"संठाण बाहल्लं पोहत्तं कइपएसओगाढे । अप्पाबहुपुट्टपविट्ठविसय अणगार आहारे ॥ १॥" इह च | | मूत्रपुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्था यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रः--शशी, अथवा ममूरकचन्द्रो-धान्यविशेषदलं, घाणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम् , अतिमुक्तचन्द्रकः-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थितं, स्पर्शनेन्द्रियं नानाकारं, 'बाहल्लं ति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं सर्वाण्यगुलासङ्खयेयभागबाहल्यानि, 'पोहत्तं'ति पृथुत्वं, तच्चेदं-श्रोत्रचक्षुर्घाणानामगुलासङ्खयेयभागो जिहन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं । 'कइपएस'ति अनन्तप्रदेशनिष्पन्नानि पश्चापि । 'ओगाढे'त्ति अस
वयेयप्रदेशावगाढानि । 'अप्पाबहु'त्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेद्रियाणि क्रमेण सङ्ख्यातगुणानि, ततः स्पर्शनं त्वसङ्खधेयगुणमित्यादि । 'पुट्टपविट्ठति श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थ प्रविष्टं च गृहन्ति । 'विसय'त्ति सर्वेषां (सामान्येन) जघन्यतोऽङ्गुलस्यासखयेयभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे'त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति । 'आहार'त्ति निर्जरापुद्गलानारकादयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-'यावदलोकः' अलोकसूत्रान्तः, | तच्चेदम्-'अलोगे णं भंते! किण्णा फुडे कइहिं वा कारहिं फुडे ?, गोयमा ! नो धम्मत्थिकारणं फुडे जाव नो आगासस्थिकायस्स देसेणं फुडे आकासत्थिकायस्स परसेहिं फुडे, नो पुढविकाइएणं फुडे जाव नो अद्धासमएणं फुडे, एगे अजीवदब्वदेसे अगुरुलहुए अणं
॥२३१॥
Page #40
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
२ शतके उद्देश:५ अन्यतीथि| का वेदे
अभयदेवीया वृत्तिः ॥२३२॥
तेहिं अगुरुलहुयगुणेहिं संजुते सव्वागासे अणंतभागूणे'त्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासत्त्वात् , आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वान् , एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेश वात्तस्येति । २-४॥
अथ पंचम उद्देशकः अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तनिरूपणांय पञ्चमोद्देशकस्सेदमादिसूत्रम्--
अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नवेंति परवेंति, तंजहा-एवं खलु नियंठे कालगए समाणे देवभूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १, णो अप्प| णचियाओ देवीओ अभिजुंजिय २ परियारेइ २, अप्पणामेव अप्पाणं विउव्यिय २ परियारेइ ३, एगेवि य णं
जीवे एगेण समएणं दो वेदे वेदेइ, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्यया नेयव्वा जाव इत्थि| वेदं च । से कहमेयं भंते ! एवं?, गोयमा ! जपणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्यिवेदं च पुरिसवेदं
च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि भा० प० परू.-एवं खलु नियंठे | कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्ढीएसु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएसु, से णं तत्थ देवे भवति महिड्ढीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ १, अप्पणच्चियाओ देवीओ अभिमुंजिय
M
||२३२॥
Page #41
--------------------------------------------------------------------------
________________
व्याख्याप्रति अभयदेवी
AAMSALSAL
२ शतके उद्देशः५ अन्यतीर्थि| का वेदे
या वृत्तिः
॥२३३॥
२ परियारेइ २, नो अप्पणामेव अप्पाणं बिउब्बिय २ परियारेइ ३, एगेऽविय णं जीवे एगेणं समएणं एगं वेदं | वेदेइ, तंजहा-इत्थिवेदं वा पुरिसवेदं वा, जं समयं इस्थिवेदं वेदेइ णो तं समयं पुरुसवेयं वेएइ, जं समयं | पुरिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इंत्थिवेयस्स उदएणं नो पुरिमवेदं वेएइ, पुरिसवेयस्स उदएणं नो
इथिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एग वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी | इत्थिवेएणं उदिनेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नणं इत्थि पत्थेइ, दोवि ते अन्नमन्नं पत्थति, तंजहा
इत्थी वा पुरिसं पुरिसे वा इत्थि ॥ (सू०९९)॥ I 'देवभूएणं'ति देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से णं'ति असौ निग्रन्थदेवः 'तत्र' देवलोके 'नो' | नैव 'अण्णे'त्ति 'अन्यान्' आत्मव्यतिरिक्तान 'देवान्' सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीदेवीः 'अभिजुंजिय'त्ति | 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुङ्क्ते, णो 'अप्पणचियाओत्ति आत्मीयाः 'अप्पणामेव अप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते-'परउत्थियवत्तव्वया णेयव्वति एवं चेयं ज्ञातव्या-'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इथिवेयं वेएइ, इत्थिवेयस्स वेयणयाए पुरिसवेयं वेएइ, पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं खलु एगेऽविय णमित्यादि । मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो, न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएसुत्ति देवजनेषु मध्ये 'उववत्तारो भवंति'त्ति प्राकृतशैल्या उपपत्तारो भवन्तीति दृश्यं, 'महिडीए'इत्यत्र यावत्करणादिदं दृश्यम्-'मह
..
A RIOUS
॥२३३॥
Page #42
--------------------------------------------------------------------------
________________
C
२ शतके
उद्देशः ५
व्याख्याप्रज्ञप्तिः अभयदवीया वृत्तिः ॥२३४॥
| गर्भ
ontatto
ज्जुइए महाबले महायसे महासोक्खे महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका-बाहुरक्षिकाः 'अंगयकुंडलमद्वगंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् कुण्डलानि-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयतीत्यवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्तमालामउलिमउडे विचित्रमाला च-कुसुमस्रग् मौलौ-मस्तके |
| उदकादि| मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे'त्ति तत्र ऋद्धिः-परिवारादिका युतिः-इष्टार्थसंयोगः प्रभा-यानादिदीप्तिः छाया-शोभा अर्चिः-शरीरस्थरत्नादितेजोज्वाला तेजः-शरीरार्चिः लामू०१०० लेश्या-देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणे त्ति 'प्रभासयन्' शोभयन् , इह यावत्करणादिदं दृश्यम्| 'पासाइए' द्रष्ट्रणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति 'अभिरुवे' मनोज्ञरूपः 'पडिरूवे'त्ति द्रष्टारं २ प्रति रूप
प्र०आ०१३२ यस्य स तथेति, एकेनैकदेक एव वेदो वेद्यते, इह कारणमाह-'इत्थी इथिवेएणमित्यादि । परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र
उदगगन्भे णं भंते ! उदगगब्भेत्ति कालतो केवच्चिरं होइ?, गोयमा! जहन्नेणं एकं समयं, उकोसेणं छम्मासा॥तिरिक्खजोणियगम्भे णं भंते ! तिरिक्खजोणियगन्भेत्ति कालओ केवचिरं होति ?, गोयमा! जहनेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठ संवच्छराइं॥ मणुस्सीगब्भे णं भंते ! मणुस्सीगन्भेत्ति कालओ केवचिरं होइ!, गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराइं॥ (मू०१००)॥ 'उदगगन्भे णं' कचित् 'दगगन्भे 'ति दृश्यते, तत्रोदकगर्भ:-कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्स चाव
& ॥२३४॥
Page #43
--------------------------------------------------------------------------
________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३५॥
उद्देशः५ कायभवस्थ
काल: सू०१०३
ॐॐॐॐॐॐ
स्थानं जघन्यतः समया, समयानन्तरमेष प्रवर्षणात , उत्कृष्टतस्तु षण्मासान् , षण्णा मासानामुपरि वर्षणात , अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, यदाह-"पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थ मार्ग| शिरे शीतं पौषेतिहिमपातः॥१॥” इत्यादि ।।
कायभवत्थे णं भंते! कायभवत्थेत्ति कालओ केवचिरं होइ, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउब्वीसं संवच्छराई । (सू०१०१)। मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते ! जोणियम्भूए केवतियं कालं संचिट्ठइ ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वारस मुहुत्ता ॥ (सू०१०२)॥
'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति यः स कायभवस्थः, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्वीकार्य द्वादश वर्षाणि स्थित्वा पुनमत्वा तमिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिर्वर्षाणि भवन्ति । केचिदाहुः-बादश वर्षाणि स्थित्वा पुन| स्तत्रवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति ।
एगजीवे णं भंते ! जोणिए बीयम्भूए केवतियाणं पुत्तत्ताए हव्वमागरछह ?, गोयमा ! जहन्नेणं इक्कस्स वा | दोण्हं वा तिण्हं वा उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू. १०३)। एगजीवस्स णं भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्यमागच्छंति ?, गोयमा! जहन्नेणं इको वा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से केणटेणं भंते! एवं वुच्चइ-जाव हब्वमाग
॥२३५॥
Page #44
--------------------------------------------------------------------------
________________
पाख्यामज्ञप्तिः
च्छह ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पजइ, ते दुहओ|
सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिषिण वा उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए ४ उद्देशः ५ अभयदेवी- हव्वमागच्छंति, से तेणटेणं जाव हव्यमागच्छइ (सू० १०४)। मेहुणेणं भंते ! सेवमाणस्स केरिसिए असंजमे पितृपुत्रसंख्या वृत्तिः कजइ ?, गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरि- या मैथुनासएणं गोयमा मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते! जाव विहरति ॥ (मू०१०५) ॥
आ०१३३ ॥२३६॥
संयमश्व ___'एगजीवे णं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्व
मू०१०५ कस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च वीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजवामिनां सर्वेषां पुत्रो भवतीत्यत ६ उक्तम्-'उक्कोसेणं सयपुहुत्तस्से'त्यादि । 'सयसहस्सपुहुत्तंति मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते | निष्पद्यते चेत्यकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । 'इत्थीए पुरिसस्स य' इत्यतस्य 'मेहुणवत्तिए नाम संयोगे समुप्पजति' इत्यमेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत् कृतं यस्यां सा कर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तिर्यसिन्नसौ मैथुनबृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यसिन्नसौ स्वार्थिकेकप्रत्यये मैथुनप्रत्ययिकः 'नाम'ति नामनामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः' संपर्कः, 'ते' इति स्त्रीपुरुषौ 'दुहओत्ति उभयतः 'लेहं रेत शोणितलक्षणं 'संचिनुतः' सम्ब
॥२६ न्धयतः इति ॥ 'मेहुणवत्तिए नामं संजोए'त्ति प्रागुक्तम् , अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-रूयनालियं वत्ति रुतं
GUGURSOS GRUPOSTS
960
६॥
Page #45
--------------------------------------------------------------------------
________________
+
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३॥
कासविकारस्तभृता नालिका-शुपिरवंशादिरूपा रुतनालिका ताम्, एवं बृरनालिकामपि, नवरं बरं-वनस्पतिविशेषावयबविशेषः, 'समभिद्रंसेजति रुतादिसमभिधंसनात् , इह चायं वाक्यशेषो दृश्यः-एवं मैथुन सेवमानो योनिगतसचान् मेहनेनाभिध्वंसयेत् ,
२ शतके | एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, 'एरिसए णमित्यादि च निगमनमिति ॥ पूर्व तिर्यअनुष्योत्पत्तिर्विचारिता, अथ
उदेशः५
तुगिका. | देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह
श्राद्धवणन तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिवमइ २ यहिया X०१०६ जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नाम नगरी होत्था, वण्णओ, तीसे णं तुंगियाए नगरी बहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे समणो. वामया परिवसंति अड्ढा दित्ता विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुल भत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरि| भूया अभिगयजीवाजीवा उबलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवा| सुरनागसुबण्णजक्खरक्खसकिंनरकिंगरिसगरुलगंधवमहोरगादीपहिं देवगणेहिं निग्गंथाओ पावयणाओ अ| णतिकमणिज्जा, णिग्गंथे पावयणे निस्संकिया निकंखिया निवितिगिन्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता, अयमाउसो ! निग्गंथे पावयणे अढे अयं परमटे सेसे अणटे,
॥२३७|| ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहहिं सीलब्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं,
ANSAR.
COM
Page #46
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२३८||
चाउदसमुद्दिट्ठपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंधारएणं ओसहभेसळेण य पडिला भेमाणा आहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ ( सू० १०६ ) ॥
'अड्ड'त्ति आढ्या - धनधान्यादिभिः परिपूर्णाः 'दित्त'ति दीप्ता: - प्रसिद्धाः हप्ता वा दर्पिताः 'विच्छिन्नविपुल भवणसयणासण जाणवाहणाइण्णा' विस्तीर्णानि - विस्तारवन्ति विपुलानि - प्रचुराणि भवनानि - गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते | तथा, तत्र यानं - गन्त्र्यादि वाहनं तु-अश्वादि, 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं-गणिमादिकं तथा बहु एव जातरूपंसुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपओगसंपउत्ता' आयोगो- द्विगुणादिवृद्ध्याऽर्थप्रदानं प्रयोगश्च - कलान्तरं तौ संप्रयुक्तौ - व्यापारितौ येस्ते तथा, 'विच्छाड्डियविउलभत्तपाणा' विच्छर्द्दितं विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेष सम्भवान् विच्छर्दितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदास गोमहिसागवेल गप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाच प्रभूता येषां ते तथा, गवेलका - उरभ्राः, 'बहुजणस्स अपरिभूया' बहोलोकस्यापरिभवनीयाः, 'आसवे' त्यादौ क्रियाः - कायिक्यादिकाः 'अधिकरणं' गन्त्रीयन्त्रकादि 'कुसल 'ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्जे 'त्यादि, अविद्यमानं साहाय्यं - परसाहायकम् अत्यन्तसमर्थत्वायेषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या - आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वादिचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाज्जिनशासनात्यन्तभावितत्वाच्चेति,
२ शतके उद्देशः ५ तुंगका
प्र० आ०१३४
श्राद्धवर्णन
मू १०६
॥२३८ ॥
Page #47
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२३९॥
तत्र देवा - वैमानिका: 'असुरे'ति असुरकुमाराः 'नाग'ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण'त्ति सद्वर्णा :ज्योतिष्काः यक्षराक्षंसकिंनरकिंपुरुषाः - व्यन्तरविशेषाः 'गरुल'ति गरुडध्वजाः सुपर्णकुमाराः भवनपतिविशेषाः गन्धर्वा महोरगाथ व्यन्तरविशेषाः 'अणतिक्कमणिज्ज' ति अनतिक्रमणीयाः - अचालनीयाः, 'लद्धट्ट' त्ति अर्थश्रवणात् 'गहिय'ति अर्थावधारणात् 'पुच्छियह 'त्ति सांशयिकार्थप्रकरणात् 'अभिगहियद्व'त्ति प्रश्नितार्थस्याभिगमनात् 'बिणिच्छिय'त्ति ऐदम्पर्याथस्योपलम्भाद्, अत एव 'अट्ठिमिंजपे माणुरागरत्ता' अस्थीनि च - कीकसानि मिखा च तन्मध्यवर्त्ती धातुरस्थि मिजास्ताः प्रेमानुरागेण - सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवाऽस्थिमिजासु जिनशासनगतप्रेमानुगगेण रक्ता ये ते तथा, केनोलेखेन ? इत्याह- 'अयमाउसो' इत्यादि, अयमिति - प्राकृतत्वादिदम् 'आउसो'ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसे 'ति शेषंनिर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्य पुत्रकलत्रमित्र कुप्रवचनादिकमिति, 'ऊसियफलिह'ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छ्रितस्फटिकाः, मौनीन्द्र प्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये त्वाहुः - उच्छ्रितः - अर्गलास्थानादपनीयोवकृतो न तिरवीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिघः- अर्गला येषां ते उच्छ्रितपरिघाः अथवोच्छ्रितो- गृहद्वारादपगतः परिघो येषां ते उच्छ्रितपरिघाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवगुयदुवारे 'ति अप्रावृतद्वारा:- कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पापण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेगोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः - भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तोत्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः,
१२ शतके
उद्देशः ५
तुंगका
श्राद्धवर्णनं
सू० १०६
।।२३९ ।।
Page #48
--------------------------------------------------------------------------
________________
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४॥
आ०१३५ | २ शतके
उद्देशः ५ | पार्थापत्यस्थविरवणनं मू०१०७
अन्ये त्वाः-'चियत्तोति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं येषां ते तथा, अनीर्यालुताप्रतिपादनपरं चेत्थं विशेपणमिति, अथवा 'चियत्तोत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा, 'बहहिं'इत्यादि, शीलवतानिअणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयः प्रत्याख्यानानि-पौरु यादीनि पौषधं-पर्वदिनानुष्ठानं तत्रोपवासः-अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयन्नाह-'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या. 'पडिपुण्णं पोसहति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वत्थ| पडिग्गहकंबलपायपुंछणेणं'ति इह पतगृह-पात्रं पादप्रोञ्छनं-रजोहरणं 'पीढे'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलकं | शय्या-वसतिबृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहि ति यथाप्रतिपन्नैर्न पुनर्वास नीतैः॥ | तेणं कालेणं २ पासावचिजा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियमाया जिसलोभा जियनिद्दा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धि संगरिवुडा अहाणुपुदि चरमाणा गामाणुगामं दइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फबतीए चेइए तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उगिणिहत्ताणं संजमेणं तवसा अप्पाणं भावमाण विहरति ।। (सू० १०७)॥
'थेर'त्ति श्रुतवृद्धवाः 'रूवसपन्नति इह रूप-सुविहितने पथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता रूपसंपन्नाः 'लज्जा
॥२४०॥
Page #49
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४॥
२ शतके उद्देशः५ पार्थापत्य
वर्णनं सू०१०७
लाघवसंपन्नत्ति लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो' मान| सावष्टम्भयुक्ताः, 'तेयंसी'ति 'तेजखिनः शरीरप्रभायुक्ताः 'वच्चंसी'ति 'वर्चखिनः' विशिष्टप्रभावोपेताः 'वचखिनो वा विशिष्टवचनयुक्ताः 'जसंसी'ति ख्यातिमन्तः, अनुखारश्चैतेषु प्राकृतत्वात् , 'जीवियासमरणभयविप्पमुक्क'त्ति जीविताशया मरणभयेन च विप्रमुक्ता येते तथा, इह यावत्करणादिदं दृश्यं-'तवप्पहाणा गुणप्पहाणा' गुणाच-संयमगुणाः, तपःसंयमग्रहणं चेह तपःसंयमयोः प्रधानमोक्षाङ्गताऽभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्धयादि चरणं-व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' | निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो वा 'महवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्कि मार्दवेत्यादिना?, उच्यते, तत्रोदयविफलतोक्ता, मार्दवादिप्रधानत्वे तूदयाभाव एवेति, 'लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्पहाण।' एवं विजामंतवेयबभनयनियमसच्चसोयप्पहाणा' 'चारुपण्णा' | सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-मित्राणि जीवानामिति गम्यम् , 'अणियाणा अप्पुस्सुया अबहिलसा सुसामण्णरया अच्छिद्दपसिणवागरणे ति अच्छिद्राणि-अविरलानि निर्देषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूयत्ति कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिति साई, सहेत्यर्थः 'संपरिवृत्ताः' सम्यक् परिवारिताः, परिकरभावेन परिकरिता इत्यर्थः, पञ्चभिः श्रमणशतैरेव ॥
. .. तए णं तुगियाए नगरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु जाव एगदिसाभिमुहा णिजायंति, तए णं
प्र०आ०१३६
॥२४॥
Page #50
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥२४२।।
२ शतके उद्देशः ५ तुंगिकाश्रावकागमः मू०१०८
ते समणोवासया इमीसे कहाए लट्ठा समाणा हतुट्ठा जाव सद्दावेंति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासावच्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णामगोयस्सबि सवणयाए| किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए? जाव गहणयाए, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामो जाव पज्जुवासामो, एयं णं इह भबे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीतिकटु अन्नमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ बहाया कयपलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सरहिं २ गेहेहिंतो पडिनिक्खमंति २त्ता एगयओ मिलायंति२ पायविहारचारेणं तुंगियाए नगरीए मज्झमज्झेणं णिग्गच्छति २ जेणेव पुप्फवतीए चेहए तेणेव उवागच्छंति २ थेरे भगवंते पंचविहेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पगहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति ॥(सू० १०८)॥
'सिंघाडगति शृङ्गाटकफलाकारं स्थानं त्रिकं-पथ्यात्रयमीलनस्थानं चतुष्कं-रथ्याचतुष्कमीलनस्थानं चत्वरं-बहुतररथ्यामी|लनस्थानं महापथो-राजमार्गः पन्था-पथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इवा' इत्यादि पूर्व व्याख्यातमत्र दृश्यं 'एयमदं पडिसु
॥२४२॥
Page #51
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीगावांतः २४३॥
२ शतके उद्देशः५ तुंगिकाश्रावकागमः सू०१०८
*तित्ति अभ्युपगच्छन्ति 'सयाई 'ति स्वकीयानि 'कयवलिकम्मति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःखमादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये
वाहु:-'पायच्छित्त'ति पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थ पादच्छमा, कृतकौतुकमङ्गलाश्च ते पादच्छुप्तावेति विग्रहः, तत्र | कौतुकानि-मषीतिलकादीनि मङ्गलानि तु सिद्धार्थकदध्यक्षताडरादीनि 'सुद्धप्पावेसाईति शुद्धात्मनां वैष्याणि-वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वस्थाई पवराई परिहियति क्वचिदृश्यते, क्वचिच्च 'वत्थाई पवरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथा भवत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं'ति पादविहारेण, न यानविहारेण, यश्चारो-गमनं स तथा तेन 'अभिगमेणं'ति प्रतिपच्या 'अभिगच्छन्ति' तत्समीपं अभिगच्छन्ति 'सचित्ताणं'ति पुष्पताम्बूलादीनां विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताणंति वस्त्रमुद्रिकादीनाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाडिएणं'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् , 'उत्तरासंगकरणेणं ति उत्तरासङ्ग:उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्श' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बन त्वकरणमेकत्रीकरणं तेन, 'तिविहाए पज्जुवासणाए'त्ति, इह पर्युपासनात्रैविध्यं मनोवाकायभेदादिति ॥
तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामं धम्म परिकहेंति जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ । तए णं ते समणोवावासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हहतुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पया
आ०१३७
॥२४॥
Page #52
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२४४॥
हिणं करेंति २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति २ एवं वदासी संजमे णं भंते! किंफले १, तवें णं भंते ! किंफले ?, तए णं ते थेरा भगवंतो ते समणोवासए एवं बदासी - संजमे णं अजो ! अणण्यफले, तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जति णं भंते ! संजमे अणण्यफले तवे वोदाणफले किंपत्तियं णं भंते! देवा देवलोएस उबवजंति ?, तत्थ णं कालियपुत्ते ना थेरे ते समणोवासए एवं वदासी - पुव्वतवेणं अज्जो ! देवा देवलोएसु उववज्जंति, तत्थ णं मेहिले नामं थेरे ते समणोवासए एवं वदासीपुव्वसंजमेणं अज्जो ! देवा देवलोएसु उववज्जंति, तत्थ णं आणंदरक्खिए णामं थेरे ते समणोवासए एवं वदासीकम्मियाए अज्जो ! देवा देवलोएस उववज्जंति, तत्थ णं कासवे णामं थेरे ते समणोवासए एवं वदासी -संगियाए अज्जो ! देवा देवलोएस उववजंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएस उववजंति, सच्चे णं एस अट्ठे, नो चेव णं आयभाववत्तव्वयाए, तए णं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारुवाई बागरणाई वागरिया समाणा हट्टतुट्ठा धेरे भगवंते वदंति नर्मसंति २ पसिणाई पुच्छति २ अट्ठाई उवादियंति २ उट्ठाए उट्ठेति २ थेरे भगवंते तिक्खुत्तो वंदंति णमंसंति २ थेराणं भगवं० अंतियाओ पुप्फवतियाओ चेहयाओ पडिनिक्खमंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तए णं ते थेरा अन्नया कयाई लुंगियाओ नयरीओ पुप्फवतिचेइयाओ पडिनिगच्छन्ति २ बहिया जणवयविहारं विहरन्ति (सू० १०९) ।। 'मह महालियाए 'ति आलप्रत्ययस्य खार्थिकत्वान्महातिमहत्याः 'अणण्यफले 'ति न आश्रवः अनाश्रवः अनाश्रवो
२ शतके उद्देशः ५ तुंगिकाश्रमण पार्श्वापत्यप्रश्नो
त्तरे सू०१०९
॥ २४४॥
Page #53
--------------------------------------------------------------------------
________________
त्ति 'दाए लवने' अथवा 'द
पत्तियति का प्रत्ययावत
व्याख्या
प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥२४॥
२ शतके उद्देशः५ पार्थापत्यवचःसत्यत्वं
आ०१३८
नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले'त्ति 'दाए लवने' अथवा 'दैप शोधने' इति वचनाद् व्यवदानं-पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तव्यवदानफलं तप इति । 'किंपत्तियंति कः प्रत्ययः-कारणं | यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः । 'पुवतवेणं ति | पूर्वतपः-सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः पूर्वकालभावित्वात् , एवं संयमोऽपि, अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् , 'कम्मियाए'त्ति कर्म विद्यते यस्यासी | कर्मी तद्भावस्तत्ता तया कम्मितया, अन्ये त्वाहुः-कर्मणां विकारः कार्मिका तया, अक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यथः, 'संगियाए'त्ति सङ्गो यस्यास्ति स सङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्नाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च-"पुव्वतवसंजमा होति रागिणो पच्छिमा अरागस्स । रागो संगो वुत्तो संगा कम्मं भवो तेणं ॥१॥” 'सच्चे ण'मित्यादि सत्योऽयमर्थः, कस्मात् ? इत्याह-'नो चेव णमित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव-स्वाभिप्राय एव. न वस्तुतत्त्वं, वक्तव्यो-वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव-आत्मभाववक्तव्यता-अहमानिता तया, न वयमहंमानितयैवं ब्रूमः, अपि तु परमार्थ एवायमेवंविध इति भावना ।।
तेणं कालेणं २ रायगिह नाम नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीनाम अणगारे जाव संवित्तविउलतेयलेस्से छटुंछडेणं अनिक्खित्तणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्टक्खमणपारणगंसि पढमाए
॥२४५॥
Page #54
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४६॥
२ शतके उद्देशः ५ पापित्य वचःसत्यत्व
पोरिसीए सज्झायं करेइ, बीयाए पोरिसीए झाणं झियायइ, तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलहेइ २.भायणाई वत्थाई पडिलेहेइ २ भायणाई पमज्जइ २ भायणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाए छट्टक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया!मा पडिबंध, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अन्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ अतुरियमचवलम| संभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ । तए णं से भगवं गोयमे रायगिहे न० जाव अडमाणे बहुजणसई निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नगरीए बहिया पुप्फवतीए चेइए पासावच्चिजा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया-संजमे णं भंते! किंफले ? तवे णं भंते ! किंफले?, तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अजो! अणण्हयफले तवे वोदाणफले तं चेव जाव पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उववजंति, सच्चे णं एसमडे, णो चेव णं आयभाववत्तव्वयाए ॥ से कहमेयं मण्णे एवं?, तए णं समणे० गोयमे इमीसे कहाए लट्टे समाणे जायसढे जाव समुप्पन्नकोउहल्ले अहापज्जत्तं समुदाणं गेण्हइ २ रायगिहाओ नगराओ पडिनि
आ०१३९
&॥२४६॥
Page #55
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४७॥
क्खमइ २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ एसणमणेसणं आलोएड २ भत्तपाणं पडिदसेइ २|
२ शतके समणं भ० महावीरं जाव एवं बयासी-एवं खलु भंते ! अहं तुम्भेहिं अम्भणुण्णाए समाणे रायगिहे नगरे ।
नगर उद्देशः५
| पार्थापत्यउच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्म भिक्खायरियाए अडमाणे बहुजणसई निसामेति(मि), एवं खल
वचःसत्यत्वं देवा तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावञ्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया-संजमे णं भंते! किंफले ? तवे किंफले? तं चेव जाव सच्चे णं एसमठे, णो चेव णं आयभावबत्तब्वयाए, तं पभू णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरित्तए उदाह अप्पभू?, समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरित्तए उदाहु असमिया? आउजिया णं भंते ! ते थेरा भगवंतोतेसिं समणोवासयाणं इमाइं एयारवाई | वागरणाई वागरित्तए ? उदाहु अणाउज्जिया? पलिउजिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाई वागरणाई वागरित्तए उदाहु अपलिउजिया? पुवतवेणं अजो! देवा देवलोएसु उववजंति पुवसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववज्जति, सच्चे णं एसमठे, णो चेव णं आयभाववत्तव्वयाए, पभू णं गोयमा! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाई वागरेत्तए,
॥२४ ॥ णो चेव णं अप्पभू, तह चेव नेयव्वं अवसेसियं जाब पभू समियं आउजिया पलिउजिया जाव सच्चे णं एस
Page #56
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४८॥
२ शतके का उद्देशः ५
पर्युपासनादिफलानि मू०११०
महे, णो चेव णं आयभाववत्तव्वयाए, अहंपिणं गोयमा ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुव्वतवेणं देवा देवलोएसु उववजंति पुव्वसंजमेणं देवा देवलोएसु उववजंति कम्मियाए देवा देवलोएसु उववज्जति संगियाए देवा देवलोएसु उववज्जंति, पुवतवेणं पुब्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोरसु उववजंति, सच्चे णं एसमठे, णो चेव णं आयभाववत्तब्वयाए ॥ (सू० ११०)॥
'अतुरियं ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंतेत्ति असंभ्रान्तज्ञानः 'घरसमुदाणस्स' गृहेषु समुदान-भैक्षं गृहसमुदानं तम गृहसमुदानाय 'भिक्खायरियाए ति भिक्षासमाचारेण 'जुगंतरपलोयणाए'त्ति युगं-यूपस्त| प्रमाणमन्तरं-खदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या 'रिय'ति ई-गमनम् ॥ 'से कहमेयं मण्णे एवं'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं, 'पभू णति 'प्रभवः' समस्ति, 'समिया णं'ति सम्यगिति प्रशंसाओं निपातस्तन सम्यक् ते व्याकत्तुं वर्तन्ते, अविपर्यासास्त | इत्यर्थः, समश्चन्तीति वा सम्यश्चः, समिता वा-सम्यक्प्रवृत्तयः श्रमिता वा-अभ्यासवन्तः 'आउजिय'ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउजिय'त्ति परि-समन्ताद् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम् , अथ सा यत्कला तद्दर्शनार्थमाह
तहारूवं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुषासणा?, गोयमा! सवणफला, से णं भंते! सवणे किंफले ?, णाणफले, से णं भंते ! नाणं किंफले?, विग्णाणफले, से णं भंते! विन्नाणे किंफले?,
॥२४८॥
Page #57
--------------------------------------------------------------------------
________________
प्रज्ञप्तिः
.आ.१४० |२ शतक
शः५ पर्युपासनादिफलानि
॥२४९॥
पच्चक्खाणफले, से णं भंते ! पञ्चकखाणे किंफले. संजमफले, से णं भंते ! संजमे किंफले ?, अणण्यकले, एवं व्याख्या
अणण्हवे तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते! अकिरिया किंफला ?, सिद्धिपजवअभयदेवी
साणफला पण्णत्ता गोयमा !, गाहा-सवणे णाणे य विण्णाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, या वृत्तिःवोदाणे अकिरिया सिद्धी ॥ २१ ।। (सू० १११) ।। २-४॥
। 'तहारूव'मित्यादि 'तथारूपम्' उचितस्वभावं कश्चन पुरुषं श्रमणं वा तपोयुक्तम् , उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनं वा' स्वयं हनननिवृत्तत्वात् परं प्रति मा हनेतिवादिनम् , उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दो समुच्चये, अथवा 'श्रमणः' साधुः 'माहनः' श्रावकः, 'सवणफले ति सिद्धान्तश्रवणफला, 'णाणफले'त्ति श्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विण्णाणफले'त्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारि विज्ञानमुत्पद्यत एव, 'पञ्चक्खाणफले'त्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफले'त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव, 'अणण्हयफले'त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले'त्ति अनाश्रयो हि लघुकर्मत्वात्तपस्यतीति. 'वोदाणफले'त्ति व्यवदानं-कर्मनिर्जरणं, | तपसा हि पुरातनं कर्म निर्जरयति, 'अकिरियाफले ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिदि जवमाण| फले'ति सिद्धिलक्षणं पर्यवसानफलं-सकलफलपर्यन्तवतिं फलं यस्यां सा तथा । 'गाह'त्ति सङ्ग्रहगाथा, एतल्लक्षणं चैतद्-“विषमा
क्षरपादं वा” इत्यादि छन्दःशास्त्रप्रसिद्धमिति । तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातयारूपस्य, असम्यगभाषि| त्वादिति असम्यगभापितामेव केषाश्चिदर्शयन्नाह
CAREERASACRECRUAR
२४९॥
Page #58
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः |
॥२५० ॥
अण्णउत्थिया भंते! एवमातिक्खंति भासंति पण्णवेंति परूवेंति एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पत्र्वयस्स अहे एत्थ णं महं एगे हरए अधे पन्नत्ते अणेगाई जोयणाई आयाम विक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति वासंति तव्वतिरित्ते य णं सया समिओ उसिणे २ आउकाए अभिनिस्सवइ । से कहमेयं भंते । एवं १, गोयमा ! जपणं ते अण्णउत्थिया एवमातिक्खति जाव जे ते एवं परूवेंति मिच्छं ते एवमातिक्खति जाव सव्वं नेयव्वं, जाव अहं पुण गोयमा ! एवमातिक्खामि भा० पं० प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नामं पासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणादुमसडमंडिउसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे, तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्जंति, तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ, एस णं गोयमा ! महातवोवतीरप्पभवे पासवणे, एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्ठे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति ॥ ( सू० ११२ ) ॥ २-५ ॥
'पव्वयस्स अहे'त्ति अधस्तात् तस्योपरि पर्वत इत्यर्थः 'हरए' त्ति हृदः 'अघे'त्ति अघाभिधानः, क्वचित्तु 'हरए'ति न दृश्यते अघेत्यस्य च स्थाने 'अप्पे 'ति दृश्यते, तत्र चाप्यः - अपां प्रभवो हद एवेति, 'ओराल'ति विस्तीर्णः 'बलाहय'त्ति मेघाः 'संसे
२ शतके
उद्देशः ५ महातप
वक्तव्यता
मू०११२
॥ २५० ॥
Page #59
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५॥
SAMACHAR
यंति' 'संविधन्ति' उत्पादाभिमखीभवन्ति समुईतिति 'संमईन्ति' उत्पद्यन्ते 'सव्वहरित्ते यति हदपरणादतिरिक्तश्च,उत्कलित | आ०१४१ इत्यर्थः 'आउयाए'त्ति अफायः 'अभिनिस्सबइत्ति 'अभिनिःश्रवति' क्षरति 'मिच्छं ते एवंमाइग्वति'त्ति, मिथ्यात्वं चैतदा
२ शतके
उशः५ ख्यानस्य विभङ्गज्ञानपूर्वकत्वात् , प्रायः सर्वज्ञवचनविरुद्धवाद्यावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् । 'अदूरसाम
महातपतेति नातिदूरे नाप्यतिसमीप इत्यर्थः 'एत्थ णं'ति प्रज्ञापकेनोपदयमाने 'महातयोवतीरप्पभवे नाम पासवणे'ति आतप वक्तव्यता इवातपः-उष्णता महांश्चासायातपश्चेति महातपः महातपस्योपतीरं-तीरसमीपे प्रभव-उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति- सू०११३ क्षरतीति प्रश्रवणः, प्रस्यन्दन इत्यर्थः, 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति' विनश्यन्ति, एतदेव व्यत्ययेनाह-च्यवन्ते चेति उत्पद्यन्ने चेति । उक्त मेवार्थ निगमयबाह-'एस ण'मित्यादि 'एषः' अनन्तरोक्तरूपः एष चान्यगृथिकपरिकल्पिताघसज्ञो महातपोपतीर-12 प्रभवः प्रश्रवण उच्यते, तथा 'एषः' योऽमनन्तरोक्तः 'उसिणजोणीए'त्यादि स महातपोपतीरप्रभवस्य प्रश्रवणस्वार्थ:-अभिधानान्वर्थः प्रज्ञप्तः इति ॥ द्वितीयशते पञ्चमः॥२-५॥
अथ षष्ठ उद्देशकः ॥ पञ्चमोद्देशकस्यान्तेऽन्यवृथिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र मूत्रम् - से गृणं भंते ! मण्णामीति ओहारिणी भासा. एवं भासापदं भाणिय (सू० ११३) ॥२-६ ॥
'से गुणं भंते ! मण्णामीति ओहारिणी भास'सि सेशब्दोऽथशब्दार्थ, स च वाक्योपन्यासे, 'नूनम्' (नून) उपमा| नावधारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इति गुर्वामन्त्रणे 'मन्ये' अवधुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, IP अवबोधबीजभृतेत्यर्थः, भाष्यत इति भाषा, तद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम् , एष पदार्थः, अयं पुन
SARKAHAARA
Page #60
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञा अभयदवाया वृत्तिः ॥२५२॥
क्यिार्थः-अथ भदन्त ! एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशं भणितव्यमिह | स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायविचार्यते ॥ इति द्वितीयशते षष्ठः ॥२-६ ॥
X२ शतके
उद्देशः ६-७ अथ सप्तम उद्देशकः ॥ भाषाविशुद्धदेवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, तस्य चेदमादिमूत्रम्
अवधारणी कतिविहा णं भंते ! देवा पण्णत्ता, गोयमा! चउबिहा देवा पण्णत्ता, तंजहा-भवणवइवाणमंतरजो- भवनादयश्च तिसवेमाणिया । कहिं णं भंते ! भवणवासीणं देवाणं ठाणा पण्णत्ता, गोयमा! इमीसे रयणप्पभाए पुढवीए
मू०११४ | जहा ठाणपदे देवाणं वत्तव्वया सा भाणियब्वा, नवरं भवणा पण्णत्ता, उववाएणं लोयस्स असंखेजइभागे, एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता-कप्पाण पइहाणं बाहुलुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियन्वो सब्यो (सू० ११४) ॥२-७॥ ____ 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा यादृशी | प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'सेति तथाप्रकारा भणितव्येति, नवरं 'भवणा पण्णत्तत्ति क्वचिद् । दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्-'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहम्सवाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं
आ०१४२ सत्त भवणकोडीओ बावत्तरि च भवणावाससयसहस्सा भवं तीति मक्खायं' इत्यादि । तद्गतमेवाभिधेयविशेष विशेषेण दर्शयति-1 |'उववाएणं लोयस्स असखेजइभागे'ति, उपपातो-भवनपतिस्वस्थानप्राप्त्यामिमुख्य तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्खयमेयत
२५२॥
Page #61
--------------------------------------------------------------------------
________________
||
धाख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२५३॥
भागे वर्त्तन्ते भवनवासिन इति । 'एवं सच्वं भाणियव्वं'ति 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं तच्चेदम्- 'समुग्धारणं लोयस्स असंखेज भागे ति मारणान्तिकादिसमुद्घातवर्त्तिनो भवनपतयो लोकस्यासङ्कधेय एव भागे वर्तन्ते । तथा 'सहाणेणं लोयस्स असंखेजे भागे स्वस्थानस्य - उक्तभवनवास सातिरेककोटीसप्तकलक्षणस्य लोक सङ्घयेयभागवर्त्तित्वादिति, एवमसुरकुमाराणाम् एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियद् दूरं यावदित्याह - 'जाव सिद्धे चि यावत्सिद्धगण्डिका- सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्- कहिं णं भंते! सिद्धाणं ठाणा पण्णत्ता ?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाभिधानं तस्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा - 'कप्पाण पट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैत्रम् - - 'सोह|म्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्टिया पण्णत्ता ?, गोयमा ! घणोदहिपट्टिया पण्णत्ता' इत्यादि, आह च - "घणउदहिपट्टाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपट्टाणा तदुभयसुपट्टिया तिसु य ॥ १ ॥ तेण परं उवरिमगा आगासंतरपट्टिया सव्वे । "त्ति । तथा 'बाहल्ल'ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम् – 'सोहम्मीसाणेसु णं भंते ! कप्पे विमाण पुढवी केवइयं बाहल्लेणं पण्णत्ता ?, गोयमा ! 'सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्किकहाणि सेसे दु दुगे यदुगे चक्के य ॥ १ ॥" ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव 'त्ति कल्पविमानोचत्व वाच्यं, तच्चैवम् — 'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उच्चणं पण्णत्ता ?, गोयमा ! पंचजोयणसयाई' इत्यादि, आह च-"पंचस उच्चत्तेणं आइमकप्पेसु होंति उ विमाणा । एक्केकवुड्डि सेसे दु दुगे य दुगे चउके य ॥ १ ॥” ग्रैवेयकेषु दश योजनशतानि
२ शतके
उद्देशः ७ अवधारणी
भवनादयश्व
सू० ११४
॥२५३॥
Page #62
--------------------------------------------------------------------------
________________
(
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५४॥
अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तचैवम्--"सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णता ?, गोयमा! जे आवलियापविट्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति। उक्तार्थस्य शेषमतिदिशन्नाह- २ शतके |जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७ ॥
| उद्देशः ८
चमरचञ्चा20--04
धिकारः अथ अष्टम उद्देशकः ॥ अथ देवस्थानाधिकाराच्चमरचश्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोदेशकः, तस्य चेदं मूत्रम्- प०आ०१४३ कहिं णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सभा सुहम्मा पन्नत्ता?, गोयमा! जंबुद्दीवे दीवे मंद
मू०११४ रस्स पव्वयस्स दाहिणेण तिरियमसंज्जेजे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्म अप्सुरिंदस्स असुरकुमाररण्णो तिगिच्छियकूडे नाम उप्पायपब्बए पण्णत्ते, सत्तरसएकवीसे जोयणसए उड्ढे उच्चत्तणं चत्तारि जोयणसए |कोसं च उब्वेहेणं गोत्थूभस्स आवासपब्वयस्स पमाणेणं णेयव्वं, नवरं उवरिलं पमाणं मज्झे भाणियव्वं मूले |
दसवाबीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विखंभेणं उवरिं सत्ततेवीसे जोयणसते 21 विक्खंभेणं, मृले तिणि जोयणसहस्साई दोषिण य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मझे पगं जोयणसहस्सं तिणि य इगयाले जोयणसते किंचिविसेमूणे परिक्खवेणं उवरिं दोणि य जोयणसहस्साई
।२५४॥ दोणि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खवेणं] जाव मूले वित्थडे मज्झे संखित्ते उपि विमाले
4ॐॐॐॐॐ
Page #63
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५५॥
मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सम्बरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सवओ समंता संपरिक्खित्ते, पउमवरवेइयाए वणसंडस्स य वण्णओ, तस्स णं
२ शतके
उदेशः८ तिगिच्छिकूडस्स उप्पायपब्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, वण्णओ, तस्स णं बहुसमरमणि
चमरचञ्चाजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थणं महं एगे पासायवडिंसए पन्नत्ते अड्ढाइजाई जोयणसयाई उड्ढं
धिकारः उच्चत्तणं पणवीसं जोयणसयाई विखभेणं, पासायवण्णओ, उल्लोयभूमिवन्नओ, अट्ठ जोयणाई मणिपेढिया, | चमरस्स सीहासणं सपरिवार भाणियब्वं, तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसर पणपन्नं च कोडीओ | पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे समुई तिरियं वीइवइत्ता अहे रयणप्पभार पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स अलुरकुमाररण्गो चमरचंचा नामं रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबुद्दीयप्पमाणं, पागारो दिवडूढं जोयणसयं उह उच्च-| त्तेणं मूले पन्नासं जोयणाई विखंभेणं उवरि अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयानं कोसं विख-15 भेणं देसूर्ण अद्धजोयणं उड्ढे उच्चत्तेणं एगेगाए बाहाए पंच २ दारसया अडढाइजाई जोयणसयाई २५० | उच्चत्तणं १२५ अद्ध विक्खंभेणं उवरियलेणं सोलसजोयणसहस्साई आयामविक्खंभेणं पन्नास जोयणसहस्साई पंच य सत्ताणउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सब्बप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं, मभा २५ सुहम्मा, उत्तरपुरच्छिमे णं जिणघरं, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स संकप्पो
Page #64
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५६॥
RRCASERIES
अभिसेयविभूसणा य ववसाओ। अञ्चणिय सिद्धायण गमोवि य णं चमर परिवार इत्तं (सू. ११५)॥ | बीयसए अट्ठमो ॥२-८॥
४२ शतके ___'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशवय॑सुरनिकायस्वेत्यर्थः, 'उप्पायपव्वए'त्ति
उद्देशः८
चमरचञ्चातिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से त्यादि, तत्र गोस्तुभो लवणसमुद्रमध्ये पूर्वस्यां दिशि नाग
आ०१४४ | राजावासपर्वतस्तस्य चादिमध्यान्ते(प्रान्तमध्येषु), विष्कम्भप्रमाणमिदम्-"कमसो विक्खंभो से दसबावीसाइ जोयणसयाइं १। सत्तसए धिकारः तेवीसे २ चत्तारिसए य चउव्वीसे ३॥१॥" इहैव विशेषमाह-'नवर'मित्यादि, ततश्चेदमापन्नम्-'मृले दसबावीसे जोयणसएर
मू०११५ विक्खंभेण मज्झे चत्तारि चवीसे उवरिं सत्ततेवीसे, मुले तिणि जोयणसहस्साई दोणि य बत्तीसुत्तरे किंचिविसेसूणे परिक्खेवेणं, मज्झे एग जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं, उवरिं दोण्णि य जोयणसहस्साई दोण्णि स छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रहः-आकृतियस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे त्ति खच्छ आकाशस्फटिकवत् , यावत्करणादिदं दृश्यम्-'सण्हे' श्लक्ष्णः श्लक्ष्णपुद्गलनिर्वृत्तत्वात् 'लण्हे' मसृणः 'घढे' घृष्ट इव घृष्टः खरशानया प्रतिमेव 'महे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निकंकडच्छाए' निरावरणदीप्तिः 'सप्पभे' सत्प्रभावः(भः) 'समरिइए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूयोतकः पासाईए ४, 'पउमवरवेइयाए वणसंडस्म य वपणओत्ति, वेदिकावर्णको
||२५६॥
Page #65
--------------------------------------------------------------------------
________________
२ शतके | उद्देशः १० अस्तिकायाः | पूर्णप्रदेशवाच्यता च सू०११६
॥२६॥
विजइ तावं च णं अस्सिलोएत्ति पवुचईत्ति, अतिगमनमिहोत्तरायणं निर्गमन-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव ...याख्या -1 प्रतिहानिरिति ॥ द्वितीयशते नवमः॥२-९॥ अभयदेवीपा वृत्तिः
अथ दशम उद्देशकः ॥ अनन्तरं क्षेत्रमुक्तं, तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम्
कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए ॥ धम्मत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे | कतिफासे ?, गोयमा! अवण्णे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगदम्बे, से समासओ पंचविहे पन्नते, तंजहा-दव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं धम्मस्थिकाए एगे दब्वे, खत्तओ णं लोगप्पमाणमेत्ते, कालओ न कयाविन आसि न कयाई नत्थि जाव निच्चे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अणंते चेव जाव गुणओ अवगाहणागुणे । जीवत्थिकाए णं भंते! कतिवन्ने कतिगंधे कतिरसे कइफासे?, गोयमा! अवण्णे जाव अरूवी जीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तंजहा-दव्वओ जाव गुणओ, दव्वओ णं जीवत्थिकाए अणंताई जीवदव्वाई, खेत्तओ लोगप्पमाणमेत्ते, कालओ न कयाइ न आसि जाव निच्चे, भावओ पुण अवण्णे अगंधे अरसे अफासे,
प्र०आ०१४७
॥२६॥
Page #66
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२६२॥
|२ शतके
उद्देशः १० अस्तिकायाः | पूर्णप्रदेशवाच्यताच मू०११७
गुणओ उवओगगुणे । पोग्गलत्यिकाए णं भंते ! कतिवण्णे कतिगंधे० रसे० फासे ?, गोयमा ! पंचवणे पंचरसे दुगंधे अट्ठफासे रुवी अजीवे सासए अवट्टिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तंजहा-दव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं पोग्गलत्थिकाए अणंताई दव्वाइं, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइ न आसि जाव निच्चे, भावओ वण्णमंते गंध० रस० फासमंते, गुणओ गहणगुणे । (सू० ११७) एगे भंते ! धम्मत्थिकायपदेसे धम्मत्थिकाएत्ति वत्तव्वं सिया?, गोयमा! णो इणढे समडे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अह नव दस संखेजा, असंखेन्जा भंते! धम्मत्थिकायप्पएसा धम्मत्थिकाएत्ति वत्तव्वं सिया?, गोयमा! णो इणढे समढे, एगपदेसूणेऽविय णं भंते ! धम्मत्थिकाए २ त्ति वत्तव्वं सिया?, णो तिणद्दे समहे, से केणढणं भंते! एवं वुच्चइ-एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेवि य णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया?, से नृणं गोयमा ! खंडे चके सगले चके ?, भगवं! नो खंडे चके, सकले चके, एवं छत्ते चम्मे दंडे दूसे आउ पहे मोयए, से तेणटेणं गोयमा! एवं बुच्चइएगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया, जाव एगपदेसूणेविय णं धम्मत्थिकाए नो धम्मत्थि| काएत्ति वत्तव्वं सिया, से किंखातिए णं भंते ! धम्मत्थिकाएत्ति वत्तव्वं सिया ?, गोयमा ! असंखज्जा धम्मथिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरवसेसा एगगहणगहिया एस णं गोयमा! धम्मत्थिकाएत्ति वत्तव्वं सिया, एवं अहम्मत्थिकाएवि, आगासत्थिकाएवि, जीवत्थिकायपोग्मलत्थिकायावि एवं चेव, नवरं
२६२॥
Page #67
--------------------------------------------------------------------------
________________
व्याख्या
२ शतके
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२६३॥
उदेशः १० अस्तिकाया:
पूर्णप्रदेश४ वाच्यता च
सू०११८
तिण्हंपि पदेसा अणता भाणियव्वा, सेसं तं चेव ॥ (सू०११८)॥
'कइ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्ते अतस्तेषां काया-राशयोऽस्तिकाया:, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्ति आसन् भविष्यन्ति च ये कायाः-प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, | तथाहि-धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वाद् अधर्मास्तिकायः, ततश्च तदाधारत्वादा-
काशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधाज्जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात्पुद्गलास्तिकाय इति ॥ 'अवणे इत्यादि, यत | एवावर्णादिरत एव 'अरूपी' अमृों, न तु निःस्वभावो, नत्रः पर्युदासवृत्तित्वात् , शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः, 'लोगब्वे'त्ति लोकस्य-पश्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, भावत इति पर्यायतः, 'गुणओत्ति कार्यतः 'गमणगुणे'त्ति जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्मत्स्यानां जलमिवेति । 'ठाणगुणे'त्ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारानाकारभेदं । 'गहणगुणे त्ति ग्रहणं-परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंडं चक्के इत्यादि, यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात् , अपि तु सकलमेव चक्रं चक्रं भवति, एवं धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद् , एतच्च निश्चयनयदर्शन, व्यवहारनयमतं तु एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति॥'से किंखाइंति' अथ किं पुनरित्यर्थः 'सब्वेवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकारन्येऽपि सर्वशब्दप्रवृत्तेरिति, अत आह-'कसिण'त्ति कृत्स्नाः, न तु तदेकदेशापेक्षया
प०भा०१४८
॥२६३॥
Page #68
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १२६४॥
|२ शतके | उद्देशः १. जीवस्यज्ञानादिपूर्याय | रुपदर्शनात मू०११९
| सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः-आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्खभाव
न्यूना अपि तथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तरतोऽपि खखभावेनान्यूनाः, तथा 'एगग्गहणगहियत्ति एकग्रहणेन| एकशब्देन-धर्मास्तिकाय इत्येवंलक्षणेन गृहीता येते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अणंता
भाणियब्वत्ति धर्माधर्मयोरसङ्खयेयाः प्रदेशा उक्ताः, आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात् त्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह
जीवे णं भंते ! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कारपरक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया?, हंता गोयमा ! जीवे णं सउट्ठाणे जाव उवदंसेतीति वत्तव्वं सिया । से केणढणं जाव वत्तव्वं सिया ?, गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुयनाणपज्जवाणं ओहिनाणपजवाणं मणपज्जवनाणप० केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगणाणपजवाणं चक्खुदंसणप० अचक्खुदसणप० ओहिदसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणट्ठणं एवं वुच्चइ-गोयमा ! जीवे णं सउहाणे जाव वत्तव्वं सिया ॥ (सू० ११९)
'जीवे णमित्यादि, इह च 'सउट्ठाणे'इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेण ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं ति जीवत्वं-चैतन्यम् 'उपदर्शयति' प्रकाशयतीति वक्तव्यं स्याद ?, विशि- टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति । 'अणताणं आभिणिबोहिए'त्यादि, 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते
॥२६॥
Page #69
--------------------------------------------------------------------------
________________
***
*
२ शतके उदेशः१० लोकालोकयोर्जीवप्रदे
शादि म.आ०१४९
चानन्ता आभिनियोधिकज्ञानस्यातोऽनन्तानामाभिनिवोधिकज्ञानपर्यवाणी सम्बन्धिनम , अनन्ताभिनिवोधिकज्ञानपर्यवात्मकमित्यथः, ज्योख्याप्रज्ञप्तिः
'उपयोगं चेतनाविशेष गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति हृदयम् , अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिअभयदेवी
निबोधिकज्ञानाशुपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशयाह-'उवओगे'त्यादि, अत उपयोगलया वृत्तिः दक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तामूत्रमुक्तम् , अथ तदाधारत्वेनाकाशचिन्तामूत्राणि
कतिविहे णं भंते! आगासे पण्णत्ते?, गोयमा! दुविहे आगासे प०, तंजहा-लोयागासे य अलोयागासे ॥२६५॥
जय ॥ लोयागासे णं भंते! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा !
जीवावि जीवदेसावि जीवपदेसावि अजीबावि अजीवदेसावि अजीवपदेमावि, जे जीवा ते नियमा एगिदिया | बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा,
जे जीवपदेसा ते नियमा एगिदियपदेसा जाव अणिंदियपदेसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य | अरूवी य, जे रुवी ते चउव्विहा पण्णत्ता, तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते | | पंचविहा पण्णत्ता, तंजहा-धम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए | नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ॥ (सू० १२०)॥ । तत्र लोकालोकाकाशयोर्लक्षणमिदं-'धर्मादीनां वृत्तिव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” इति ॥ 'लोगागासे ण'मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस'त्ति
GAGERER
****
॥२६॥
Page #70
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
२६६॥
जीवस्यैव बुद्धिपरिकल्पिता द्वयादयो विभागाः, 'जीवपएस 'ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशाः, निर्विभागा भागा इत्यर्थः, 'अजीव 'त्ति धर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाचेत्युक्ते तदेशप्रदेशास्तत्रोक्ता एव भवन्ति, जीबाद्यव्यतिरिक्तत्वाद्देशादीनां ततो जीवाजीवग्रहणे किं देशादिग्रहणेने ति ?, नैवं निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्यति, अत्रोत्तरंगोयमा ! जीवाबी'त्यादि. अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह – 'रूवी य'ति मूर्त्ताः, पुद्गला इत्यर्थः, 'अरूवी यत्ति अमूर्त्ताः, धर्मास्तिकायादय इत्यर्थः, 'वध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः, 'स्कन्धदेशाः ' द्वयादयो विभागाः 'स्कन्धप्रदेशाः ' तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः ' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवावि अजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात्, 'जे अरूवी ते पंचविहे 'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिका यस्तद्देशस्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकाय समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, ये तु विवक्षितास्तानाह - पश्चेति, कथमित्याह - 'धम्मत्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाश्च संभवन्तीति कृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीव देशाश्चाजीव प्रदेशाश्चेति संगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात्, धर्मास्तिकायादौ तु द्वितयमेव युक्तं यतो यदा संपूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति तेषामवस्थितरूपत्वात्, तदेशकल्पना त्वयुक्ता तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति
२ शतके
उद्देशः १० लोकालोकयोजवप्रदेशाद मू०१२०
॥२६६॥
Page #71
--------------------------------------------------------------------------
________________
व्याख्याসম্বি, अभयदेवीया वृत्तिः ॥२६७॥
मानं
ARRRRRRRRRR
तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् , इह तु तद् न, अस्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाचेति, अत एव धर्मास्ति- शतके कायादिदेशनिषेधायाह-'नो धम्मत्थिकायस्स देसे'त्ति तथा 'नो अधम्मत्थिकायस्स देसेति । चूर्णिकारोऽप्याह-'अरूविणो आ०१५० | दव्वा समुदयसदेणं भन्नति नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवट्टियप्पमाणतणओ, तेण न देसेणं निदेसो,
उद्देशः १०
अलोकेऽजीजो पुण देससद्दो एएमु कओ सो सविसयगयववहारत्थं चेति, तत्र स्खविषये-धर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा
विदेश धर्माधर्मास्तिकायः स्वदेशेनो लोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्श्वलोकाकाशादिना यः खस्य स्पर्शनादिगतो व्यवहारो
स्तिकायादियथोललोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति, 'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोद्धासमयः, स | चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्वादिति ॥ कृतं लोकाकाशगतप्रश्नपस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयन्नाह- स.१२१-२२५ | अलोगागासे भंते! किं जीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नो अजीवप्पपसा, एगे
अजीवदबदेसे अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे ॥ (सू० १२१) ॥ | धम्मत्थिकाए णं भंते! किं (के) महालए पण्णत्ते ?, गोयमा! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा (मु० १२२)
'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोगागासे णं भंते ! किं जीग जीवदेसा जीवप्पएसा अजीवा अजीवदेसा | अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्ति अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्र
॥२६७॥ व्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगुरुयलहुयगुणेहिं ति 'अनन्तैः' खपर्यायपरपर्या
Page #72
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२६॥
दिस्पर्शना
| यरूपैर्गुणैः, अगुरुलघुस्वभावैरित्यर्थः, 'सव्वागासे अणंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहालए'त्ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किंम
४२ शतके हत्त्वः?, 'लोएति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च-"पंचत्थिकायमइयं (ओ) लोयं (ओ)”इत्यादि, लोके चासो
उद्देशः १०
४ ऊर्ध्वलोकावर्त्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति, 'लोकमात्रः' लोकपरिमाणः, स च किश्चिन्युनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोक(प्रमाण)प्रदेशत्वात्तत्प्रदेशानां, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोका-18 ०१२३ | काशेन सकलखप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलखप्रदेशैः स्पृष्ट्वा तिष्ठतीति । पुद्गलास्तिकायो लोकं स्पृष्ट्वा ति ती-|| त्यनन्तरमुक्तमिति स्पर्शनाधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह
अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति?. गोयमा! सातिरेगं अद्धं फुसति । तिरियलोए णं भंते ! पुच्छा, गोयमा! असंखेजइभागं फुसइ । उड्ढलोए णं भंते ! पुच्छा, गोयमा! देसूर्ण अद्धं फुसइ । सू० १२३) ॥
'सातिरेगं अद्धं'ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य । 'असंखेजइभार्ग'ति असस्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यातभागवर्तीति तस्यासावसङ्घयेयभागं स्पृशतीति । 'देसोंणं अंई ति देशोनसप्तरज्जुप्रमाणत्वावलोकस्येति ॥
इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेजइभागं फुसति ? असंखेजइभागं फुसइ ? ॥२६८।
प्र०आ०१५१
Page #73
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२६९॥
संखिजे भागे फुसति । असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! णो संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, णो संखेज्जे ०, णो असंखेज्जे, नो सब्बं फुसति । इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे घणोदही धम्मत्थिकायस्स, पुच्छा, किं संखेज्जइभागं फुसति ? जहा रयणप्पभा तहा घणोदहिघणवायतणुवाया । इमीसे णं भंते! रयणप्पभाए पुढषीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जतिभागं फुसति असंखेजइभागं फुसइ जाव सव्वं फुसइ १, गोयमा ! संखेज्जइभागं फुसइ, णो असंखेज्जइभागं फुसइ, नो संखेजे०, नो असंखेजे०, नो सव्वं फुसइ, उवासंतराई सब्वाई जहा रयणप्पभाए पुढवीए वत्तब्वया भणिया, एवं जाव अहे मत्तमाए, जंबुद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिप भारापुढवीए, एते सव्वेऽवि असंखेज्जतिभागं फुसंति, सेसा पडिसेहेयव्वा । एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा - पुढवो दहीघणतणुकप्पा गेवेज्जणुत्तरा सिद्धी । संखेज्जतिभागं अंतरेसु सेसा असंखेज्जा ॥ २२ ॥ ( सू० १२४ ] ॥ बितियं सयं समत्तं ॥ २-१० ॥ २ ॥
'इमाणं भंते' इत्यादि, इह प्रतिपृथिवि पञ्च मूत्राणि देवलोकमूत्राणि द्वादश ग्रैवेयकसूत्राणि त्रीणि अनुत्तरेषत्प्राग्भारासूत्रे द्वे, एवं द्विपञ्चाशत् सूत्राणि, धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तराणि सङ्घयेयं भागं स्पृशन्ति, शेषास्त्वसवधेयं भागमिति निर्वचनम्, एतान्येव मूत्राण्यधर्मास्तिकाय लोकाकाशयोरिति । इहोक्तार्थसङ्ग्रहगाथा भावितार्थैवेति । २-१०। श्रीपञ्चमाङ्गे गुरुमूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्या ॥ १ ॥ इति ॥
२ शतके उद्देशः १० पृथ्वीधर्मा
दिस्पर्शः
सू० १२४
॥ २६९ ॥ प्र० आ०१५२
Page #74
--------------------------------------------------------------------------
________________
क
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७॥
३ शतके उद्देश: उद्देशकसंग्रहणी मू०१२४
॥ अथ तृतीयं शतकम् ॥ ___व्याख्यातं द्वितीयशतम् अथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसाहायेयं गाथा
केरिसविउव्वणा' चमर किरिय जाणिथि नगर पाला य ।
अहिवई इंदियपरिसा ततियम्मि सए दसुद्देसा ॥ २३ ॥ तत्र 'केरिसविउव्वणति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर'त्ति चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'त्ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थिति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'त्ति वाराणस्यां नगा कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थनिश्चयपरः षष्ठः ६, 'पाला यति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइत्ति असुरादीनां कति देवा अधिपतयः ? इत्याद्यर्थपरोष्टमः, 'इंदियत्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस'त्ति चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम्
तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था, वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुर-18
२७०॥
Page #75
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७॥
३ शतके | उद्देशः१ |चमरवैक्रिय
|च्छिमे दिसीभागे णं नंदणे नामं चेतिए होत्था, वण्णओ, तेणं कालेणं २ सामी समोसड्ढे, परिसा निग्गच्छइ, | पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्गिभूतीनामं अणगारे गोयमगोत्तणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी-चमरे णं भंते! असुरिंदे असुरराया केमहिड्ढीए ? केमहज्जुत्तीए ? केमहाबले ? केमहायसे ? केमहासोक्ख ? केमहाणुभागे? केवइयं च णं पभू विउवित्तए ?, गोयमा! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे, सेणं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसठ्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाण जाव विहरइ, एवंमहिड्ढीए जाव महाणुभागे, एवतियं च णं पभू विउवित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा! चमरे असुरिंदे असुरराया वेउब्वियसमुग्याएणं समोहणइ १ संखेजाई जोयणाई दंड निसिरह, तंजहा-रयणाणं जाव रिहाणं, अहाबायरे पोग्गले परिसाडेइ २ अहासुहमे पोग्गले परियाएति २ दोचंपि वेउब्वियसमुग्घाएणं समोहणति २, पभू णं गोयमा! चमरे असुरिंदे असुरराया केवलकप्पं जंबुद्दीवं २ बहहिं असुरकुमारेहिं देवेहिं देवीहि य आइपणं वितिकिपणं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखजे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा! चमरस्स असुरिंदस्स अररपणो अयमेयारूवे विसए विसयमेत्ते वुइए, णो चेव णं संपत्तीएं विकुब्बिसु
आ०१५३
॥२७१॥
Page #76
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७२॥
SASURENDRA
| वा विकुव्वति वा विकुब्विस्सति वा ॥ (सू० १२५)॥ तेणं कालेण'मित्यादि सुगम, नवरं 'केमहिडिए'त्ति केन रूपेण महर्द्धिकः ? किरूपा वा महर्द्धिरस्पति किंमहर्द्धिकः, किय
४३ शतके
उद्देशः १ न्महर्द्धिक इत्यन्ये, 'सामाणियसाहस्सीणं ति समानया-इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः 'तायत्तीसाएति त्रयस्त्रिंशतः
चमरवैक्रिय 'तायत्तीसगाणं ति मन्त्रिकल्पानां, यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं
मू०१२५ | सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं चउसहीणं आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं चमरचंचारायहाणिवत्थब्वाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे'त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवर्तित्वम्-अग्रगामित्वं स्वामित्वं| स्वस्वामिभावं भर्तृत्वं-पोषकत्वम् आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा, तत्कारयन् अन्यैः, पालयन् स्वयमिति, तथा महता
रवेणेति योगः 'आय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा 'अहय'त्ति अहतानि-अव्याहतानि नाट्यगीतवादितानि, तथा | तन्त्री-वीणा तलतालाः-हस्ततालाः तला वा-हस्ताः तालाः-कंसिकाः 'तुडिय'ति शेषतूर्याणि, तथा घनाकारो धनिसाधायो
मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोगभोगाईति भोगार्हान् शब्दादीन् । | 'एवंमहिड्ढीए'त्ति एवं महर्द्धिक इव महर्द्धिकः, इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते
गृह्णान्ति, कामवशाद् गाढतरग्रहणतो निरन्तरहस्ताङ्गुलितयेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्से'त्यादि, चक्रस्य वा नाभिः, किंभूता ?| 'अरगाउत्त'त्ति अरकैरायुक्ता-अभिविधिनान्विता अरकायुक्ता 'सिय'त्ति 'स्यात्' भवेत् , अथवारका उत्तासिता-आस्फालिता
॥२७२॥
Page #77
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७३॥
वक्रियं
SARA
यस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियंनो हस्ते लमा-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुचितानि तान्येकसिन् कर्तरि प्रति- | ३ शतके | बद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिवद्धैरमुरदेवैर्देवीभिश्च पूरयेदिति । 'वेउ
दाउद्देशः १
चमरेन्द्रव्वियसमुग्याएणति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते-समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह-'संखेजाइंइत्यादि, दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्र च
सू०१२६ विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-'रत्नानां' कतनादीनाम् , इह च यद्यपि रत्नादिपुद्गला औदारिका वैक्रिय समुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रलानामित्याधुक्तं, तच्च रत्नानामिवेत्यादि | व्याख्येयम् , अन्ये त्वाः-औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-'वइराण वेरुलियाणं लोहियकूखाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजण पुलयाणं फलिहाणं ति, किम् ?, अत आह–'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यत्रोक्तं आ०१५४ प्रज्ञापनाटीकायां 'यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रा-बद्धान शातयतीति तत्ससुद्धातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्यति, "अहासुहमें त्ति यथासूक्ष्मान् सारान् 'परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः 'दोचंपित्ति द्वितीयमपि वारं समुद्घातं करोति. चिकीर्षितरूपनिर्मापणार्थ, ततश्च 'पभुत्ति समर्थः केवलकप्पंति
२७३। केवला-परिपूर्णः कल्पत इति कल्पः-खकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः केवलज्ञानसदृशः परिपूर्णतासाध
-*
Page #78
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७४॥
३ शतके उद्देशः१ चमरसामानिकादिवेक्रियं । मू०१२७
-%
ात् , संपूर्णपर्यायो वा केवलफल्प इतिशब्दः । “आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः । 'अदुत्तरं च णं'ति अथापरं च, इदं च सामर्थ्यातिशयवर्णनं 'विसए'त्ति गोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह-'विस | यमेत्तेत्ति विषय एव विषयमात्रं-क्रियाशून्यं 'बुइए ति उक्तम् , एतदेवाह-संपत्तीए'त्ति यथोक्तार्थसंपादनेन 'विउव्विसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।
जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवइयं च णं पभू विकुन्वित्तए, चमरस्स णं भंते ! असुरिंदस्स असुररन्नो सामाणिया देवा केमहिड्ढीया जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्ढिया जाव महाणुभागा, ते णं तत्थ साणं २ भवणाणं साणं २ सामाणियाणं साणं २ अग्गमहिसीणं जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति, एवंमहिड्डीया जाव एवइयं चणं पभू विकृवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा, चस्स वा नाभी अरयाउत्ता सिया, एवामेव गोयमा! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वेउब्बियसमुग्घाएगं समोहणइ २ जाव दोचंपि वेउन्वियसमुग्घाएणं समोहणति २ पभू णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्नं वितिकिन्नं उवत्थडं संबडं फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेजे दीवसमुद्दे बहहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे
%
%A
4
॥२७४॥
%
Page #79
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७॥
३ शतके उद्देशः१ चमरसामानिकादि
वैक्रियं | सू०१९७
उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एसणं गोयमा! चमरस्स असरिंदस्स असुररन्नो एगमेगस्स | सामाणियदेवस्स अयमेयारूवे विसए विसयमेत्त बुइए, णो चेवणं संपत्तीए विकविसु वा बिकुव्वति वा विकृव्विस्सति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा एवंमहिड्ढिया जाव एवतियं च णं पभू विकुवित्तए चमरस्सणं भंते ! असुरिंदस्स असुररनो तायत्तीसिया देवा केमहिढिय?, तायत्तीसिया देवा जहा सामाणिया तहा नेयवा, लोयपाला तहेव, नवरं संखजा दीवसमुद्दा भाणियब्वा, बहूहिं असुरकुमारेहिं २ आइन्ने जाव विउविस्संति वा । जति णं भंते! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्ढिया जाव एवतियं चणं पभू विउवित्तए । चमरस्सणं भंते! असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ केमहिड्डियाओ जाब केवतियं चणं पभू विकुब्वित्तए?, गोयमा! चमरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्ढियाओ जाव महाणुभागाओ, ताओ णं तत्थ माणं २ सामाणियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाणं जाव एमहिड्ढियाओ अन्नं जहा लोगपालाणं अपरिससं । सेवं भंते ! २त्ति (सूत्रं १२६) भगवं दोच्चे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तच्चे गोयमे वायुभूतिअणगारे तेणेव उवागच्छति २ तचं गोयमं वायुभूति अणगारं एवं वदासी-एवं खलु गोयमा! चमरे असुरिंदे असुरराया एवंमहिढिए तं चेव एवं सव्वं अपुट्ठवागरण नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता । तए णं से तच्चे गोयमे वायुभूती अणगारे दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भा०
आ०१५५
॥२७५||
Page #80
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७६।।
३ शतके उद्देशः१ वायुभूतिक्षामणं मू०१२७
पं० परू० एयमद्वं नो सद्दहइ नो पत्तियइ नो रोयइ, एयमहें असद्दहमाणे अपत्तियमाणे अरोएमाणे उहाए | उठेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! दोच्चे
गोयमे अग्गिभूतिअणगारे मम एवमातिक्खइ भासइ पन्नवेइ परवेइ-एवं खलु गोयमा! चमरे असुरिंदे असु|रराया महिड्ढिए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियन्वं जाव अग्गमहिसीणं वत्तव्वया संमत्ता, से कहमेयं भंते ! एवं०१, गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूति अणगारं एवं वदासी-जपणं गोयमा! दोचे गो० अग्गिभूइअणगारे तव एवमातिक्खा ४-एवं खलु गोयमा ! चमरे ३ महिड्ढिए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया संमत्ता, सच्चे णं एसमठे, अहंपिणं गोयमा! एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा!-चमरे ३ जाव महिड्ढिए सो
चेव बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमहे, सेवं भंते ! २, तचे गोयमे ! वायुभूती | अणगारे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छइ २ दोचं गो० अग्गिभूति अणगारं वंदइ नमसति २ एयमट्ट सम्म विणएणं भुज्जो २ खामेति (सूत्रं १२७) तए णं से तच्चे गोयमे वाउभूती अणगारे दोचेणं गोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी-जति णं भंते ! चमरे असुरिंदे असुरराया एवंमहिड्ढिए जाव एवतियं च पभू विकुम्बित्तए बलीणं भंतेवइरोयर्णिदे वइरोयणराया केमहिड्ढीए जाव केवतियं च णं पभू विकुवित्तए ?,
|॥२७६॥
Page #81
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७७॥
३ शतके उदेशः१ |बल्यादि
वैक्रियं स १२८
गोयमा! बली णं वइरोयणिंदे वइरोयणराया महिड्ढिए जाव महाणुभागे, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस तहा बलियस्सवि णेयव्वं, णवरं सातिरेगं केवलकप्पं जंबुद्दीवंति भाणियन्वं, सेसं तं चेव गिरवसेसं णेयव्वं, णवरं णाणत्तं जाणियव्वं भवणेहिं सामा|णिएहिं, सेवं भंतेत्ति तच्चे गोयमे वायुभूती जाव विहरति ।भंतेत्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवं महावीरं बंदइ २ एवं पदासी-जहणं भंते! बली बइरोयणिदे बइरोयणराया एमहिड्ढिए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते ! नागकुमारिदे नागकुमारराया केमहिढिए जाव केवतियं च णं |पभू विकुवित्तए?, गोयमा ! धरणेणं नागकुमारिदे नागकुमारराया एमहिढिए जाव से णं तत्थ चोयालीसाए |भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए. तायत्तीसगार्ण चउण्हं लोगपालाणं छण्हं
अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ, एवतियं च णं पभू विउवित्तए, से जहानामए--जुवति जुवाणे जाव पभू केवलकप्पं जंबुद्दीवं २ जाव तिरियं संखजे दीवसमुद्दे बहहिं नागकुमारीहिं जाव विउव्विस्संति वा, सामाणिया तायत्तीसा लोगपालगा अग्गमहिसीओ य तहेव, जहा चमरस्स एवं धरणेणं नागकुमारराया महिढिए जाव एवंतियं जहा चमरे तहा धरणेऽवि, नवरं संखजे दीवसमुद्दे भाणियब्वे, एवं जाव थणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सब्वे अग्गिभूती पुच्छति, उत्तरिल्ले सब्वे वाउभूती पुच्छइ, भंतेत्ति भगवं
प्र०आ०१५६
||२७७॥
Page #82
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७८॥
३ शतके उद्देशः१ बल्यादिवैक्रियं मू०१२८
CARRORRRRRRRRRRC
दोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं म. वंदति नमंसति २ एवं वयासी-जति णं भंते ! जोइसिंदे जोतिसराया एवंमहिढिए जाव एवतियं च णं पभू विकुवित्तए सकेणं भंते देविंदे देवराया केमहिढिए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा! सकेणं देविंदे देवराया महिड्ढीए जाव महाणुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्हं चउरासीणं आयरक्ख(देव) साहस्सीणं अन्नेसिं च जाव विहरइ, एवंमहिइडीए जाव एवतियं च णं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियब्वं, नवरं दो केवलकप्पे जंबुद्दीवे २ अवसेसं तं चेव, एस णं गोयमा! सकस्स देविदस्स देवरणो इमेयारूवे विसए विसयमेत्ते णं बुइए, नो चेव णं संपत्तीए विउविसु वा विउव्वति वा विउवि. स्सति वा ॥ (सू० १२८)॥
'नवरं संखेज्जा दीवसमुद्दति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति । 'अपुट्टवागरणं ति अपृष्टे सति प्रतिपादनं 'वइरोयणिंदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं येषामस्ति ते वैरोचनाऔदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः 'साइरेगं केवलकप्पंति औदीच्येन्द्रत्वेन बलेविशिष्टतरल.ब्धकत्वादिति । 'एवं जाव थणियकुमार'त्ति धरणपकरणमिव भृतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्गाथानुसारतो वाच्यानि-"चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५। पुण्णे ६ जलकतेवि य ७ अमिय ८ विलंबे | य ९ घोसे य १०॥१॥" एते दक्षिणनिकायेन्द्राः, इतरे तु-"बलि १ भूयाणंदे २ वेणुदालि ३ हरिसह ४ ऽग्गिमाणव ५ बसिडे
२७८॥
Page #83
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७९॥
३ शतके उदेशः१ बल्यादिप्रा०१५७ पैक्रियं मू:१२९
६ । जलणप्पमे ७ अअमियवाहणे ८पभंजण ९ महाघोसे १० ॥२॥" एतेषां च भवनसङ्ख्या "चउतीसा १ चचत्ता २" इत्यादिपूर्वीक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्खथा चैवम्-"चउसट्ठी सही खलु छच्च सहस्सा उ अमुरबजाणं । सामाणिया उ एए चरग्गुणा आयरक्खा उ ॥१॥" अग्रमहिष्यस्तु प्रत्येक धरणादीनां षट्, सूत्रामिलापस्तु धरणमूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्ति व्यन्तरेन्दा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा--- "काले य महाकाले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥१॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव सह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८ ॥ २ ॥" एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः , एतच्चतुर्गुणाश्चात्मरक्षाः, अग्रमहिप्यश्चतस्र इति, एनेषु च सवष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभृतिः, तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बुद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बुद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि ब्याख्यातं तद्वाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम्-'काले णं भंते ! पिसाईदे पिसायराया केमहिड्ढीए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! काले णं महिड्ढीए ६ से णं तत्थ असंखेजाणं नगरवाससयसहस्साणं चउण्हं सामाणि| यसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं अण्णोसिं च बहणं पिसायाणं देवाणं देवीण य
आहेवचं जाब विहरइ, एवंमहिड्डीए ६ एवतियं च णं पभू विरब्वित्तए जाव केवलकप्पं जंबुद्दीव २ जाव तिरिय संखजे दीवसमुद्दे | इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीण'मित्यत्र यावत्करणादिदं दृश्यम्--'अट्टण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपा
कर
RAKAR
Page #84
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी- ४
या वृत्तिः
॥ २८० ॥
लाणं तिहिं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं' ति । शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तां प्रश्नयन्नाह -
जणं भंते! सक्के देविंदे देवराया एमहिड्दिए जाव एवतियं च णं पभू विकुव्वित्तए । एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पा भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणार अत्ताणं झुसेत्ता सहि भत्ताई अणसणाए छेदेत्ता आलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सकस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उबवण्णे, तए णं तीसए देवे अहणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं बद्धाविंति २ एवं वदासी - अहो णं देवाणुप्पिए ! दिव्वा देवड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविदेणं देवरन्ना दिव्वा देविड्ढी जाव अभिसमन्नागया, जारिसिया णं (सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिस
३ शतके
उद्देशः १
तिष्यक
सामानिकः
मू०१२९
॥ २८० ॥ प्र० आ०१५८
Page #85
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२८१ ॥
*
मण्णागया तारिसिया णं) देवाशुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमन्नागया । से णं भंते! तीसए देवे केमहिढिए जाव केवतियं च णं पभू बिउव्वित्तए ?, गोयमा ! महिडूढिए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउन्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणि याणं सत्तण्हं अणियाहिवईणं सोलसण्डं आयरक्खदेवसाहस्सीणं अण्णेसिं च बह्नणं वैमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिटिए जाव एवइयं च णं पभू विउब्वित्तए, से जहाणामए जुवतिं जुषाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेब जाव एस णं गोयमा ! तीसयस्म देवस्स अयमेयारूवे विमए विसयमेत्ते बुड़ए, नो वेष णं संपत्तीए विउब्विसु वा ३ । जति णं भंते ! तीसए देवे महिडूढिए जाब एइयं णं पभू विउब्वित्तए सकस्स णं भंते ! देव्विदस्स देवरम्नो अबसेसा सामाणिया देवा केमहिढिया तब स | जाव एस णं गोयमा ! सक्कस्स देविंदस्स देवरन्नो एगभेगस्स मामाणियस्स देवस्स इमेयारूवे विसयमेसे बुइए, नो चेत्र णं संपत्तीए विउध्विसु विउध्विति वा विउव्विस्संति वा, तायतीसा य लोग पालअग्गमहिसीणं जहेव चमरस्स, बवरं दो केवलकप्पे जबुद्दीवे २, अण्णं तं चेव, सेवं भंते २ त्ति दोचे गोयमे जाव विहरति ॥ (मृ० १२९) ॥
'एवं खलु' इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसर'त्ति तिष्यकाभिधानः 'सयंसित्ति खके विमाने, 'पंचविहाए पज्जत्ती 'ति पर्याप्तिः- आहारशरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र पोढोक्ता, इह तु पश्चधा, भाषामनः पर्याप्त्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात्, 'लद्धे'त्ति जन्मान्तरे तदुपार्जनापेक्षया 'पत्ते 'ति प्राप्ता देवभवा
३ शतके
उद्देशः १
तिष्यक
सामानिकः सू०१२९
॥२८१॥
Page #86
--------------------------------------------------------------------------
________________
ARRORE
मक
क्रियं
पेक्षया 'अभिसमण्णागए'ति तद्भोगापेक्षया 'जहेव चमरस्सत्ति अनेन लोकपालाग्रमहिषीणां 'तिरिय संखेने दीवसमुद्दे'त्ति | व्याख्या5 वाच्यमिति सूचितम् ॥
३ शतके प्रज्ञप्तिः भंतेत्ति भगवं तचे गोयमे वाउभूती अणगारे समग भगवं जाव एवं वदासी-जति णं भंते! सके देविंदे
| उद्देशः१ अभयदेवी
ईशानकुरुया वृत्तिः देवराया एमहिढिए जाव एवइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देविंदे देवराया केमहिढिए? एवं
दत्तसनत्कुतिहेव, नवरं साहिए दो केवलकप्पे जंबुद्दीवे २, अवसेसं तहेव (सू० १३०)॥
मारादि॥२८२॥
| 'ईसाणे णं भंते'इत्यादि ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं मूचित | तथापि बिशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से णं अट्ठावीसाए विमाणावाससयसहस्साणं असीईए सामा-1 | मू०१३० | णियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणं'ति ॥ ईशानवक्तव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीनं तद्विशे| षमाश्रित्य तच्चरितानुवादतः प्रश्नयनाह
जति णं भंते ! ईसाणे देविंदे देवराया एमहिड्ढिए जाव एवतियं च णं पभू विउवित्तए॥ एवं खलु देवा| णुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विणीए अट्ठमंअट्ठमेणं अणिक्खित्तणं पारणए आयंबिलपरिग्गहिएण तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे बहुपडि
दाप्रा०१५९ | पुन्ने छम्मासे सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताई अणसणाए
२८२॥ छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा ईमाणे कप्पे सयंसि विमाणंसि जा चेव तीसए
Page #87
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ।।२८३॥
वत्तब्धया ता सब्वेव अपरिसेसा कुरुदत्तपुत्तेऽवि, नवरं सातिरेगे दो केवलकप्पे जवहीवे २, अवसेसं तं चेव, एवं
३ शतके | सामाणियतायत्तीसलोगपालअग्गमहिसीणं जाव एस णं गोयमा! ईसाणस्स देविंदस्स देवरन्नो० एवं एगमेगाए
उद्देशः१ अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइप, नो चेव णं संपत्तीए विउब्बिसु वा ३॥(मृ० १३१)॥ ईशानकुरुएवं सर्णकुमारिडूढी, नवरं चत्तारि केबलकप्पे जंबुद्दीवे दीवे अनुत्तरं च णं तिरियमसंखेजे, एवं सामाणियताय- दत्तसनत्कुत्तीमलोगपालअग्गमहिसीणं असंखजे दीवसमुद्दे सब्वे विउव्वंति, सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला मारादि| सम्वेऽवि असंखेजे दीवसमुद्दे विउब्धिति,एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंबुद्दीवे २, एवं बंभ
वैक्रियं सू० लोएवि, नवरं अट्ट केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ट केवलकप्पे, महासुक्के सोलस केवलकप्पे, सह
१३१-१३२ सारे सातिरेगे सोलस, एवं पाणएवि, नवरं बत्तीस केवल०, एवं अच्चुएवि०, नवरं सातिरेगे बत्तीस केवलकप्पे जंबुद्दीवे २, अन्नं तं चेव, सेवं भंते २ त्ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ यहिया जणवयविहारं विहरइ ।। (सू० १३२) ।
'उड्ढे बाहाओ पगिझिय'त्ति प्रगृह्य, विधायेत्यर्थः । 'एवं सणंकुमारेवित्ति, अनेनेदं मूचितम्-'सणंकुमारे णं भंते ! देविंदे देवराया केमहिड्ढिए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! सणंकुमारे णं देविंदे देवराया महिड्ढिए ६, से णं बार-IERen सण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं' मित्यादीति, 'अग्ग
Page #88
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८४॥
महिसीगंति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि, गायानुसारेण
४३ शतके
| उद्देशः१ विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि, गाथाश्चैवम्- "बत्तीस अट्ठवीसा २ बारस ३ अट्ठ ४ चउरो ५ य सय
8. ईशानसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥१॥ पण्णासं ६ चत्त ७ छच्चेव ८ सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु ९-१० तिण्णारणऽञ्चुयओ ११-१२ ॥२॥" सामानिकपरिमाणगाथा-"चउरासीइ असीई बावत्तरि सत्तरी य सही य । | सामर्थ्य पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥१॥" इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति ॥ इन्द्राणां क्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्थात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं० रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासह । तेणं कालेणं २ ईसाणे
आ०१६० देविंदे देवराया सूलपाणी वसभवाहणे उत्तरढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अयरंबरव| स्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविडिंढ जाव जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी| अहोणं भंते ! ईसाणे देविंदे देवराया महिढिए० ईसाणस्स णं भंते! सा दिव्वा देविड्ढी कहिं गता कहिं अणु- 1॥२८४॥
Page #89
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८५॥
३ शतके उमेशः१ | तामलीता४ पसाधिकारः
सू०१३३
| पविट्ठा!, गोयमा! सरीरं गता २, से केणटेणं भंते ! एवं बुचति-सरीरं गता? २, गोयमा ! से जहानामए
कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तवुवारा णिवाया णिवायगंभीरा तीसे णं कूडागार जाव कूडा| गारसालादिलुतो भाणियब्वो। ईसाणेणं भंते ! देविदेणं देवरण्णा सा दिव्या देविड्ढी दिव्वा देवजुत्ती दिब्वे देवाणुभागे किण्णा लद्धे किन्ना पत्ते किण्णा अभिसमन्नागए, के वा एस आसि पुव्वभवे किण्णामए वा किंगोत्त वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा, किं वा सुच्चा किं वा बच्चा किं वा भोचा किंवा किच्चा किं वा समायरित्ता कस्स बा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मिय सुवयणं सोचा निसम्म [जपणं ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमन्नागया ?, एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे तामलित्ती नाम नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, अड्ढे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पजित्था-अत्थि ता मे पुरा पोराणाणं सुचिनाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो जेणाह हिरण्णेणं बढामि सुवनेण वड्ढामि धणेण वड्ढामि धन्नेणं वड्ढामि पुत्तेहिं वड्ढामि पसूहि वड्ढामि विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्ढामि, तं किण्णं अहं पुरा पोराणाणंसुचिन्नाणं
का॥२८॥
Page #90
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८६॥
३ शतके उद्देशः १ तामलीतापसाधिकारः | मू०१३३
जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि, तंजाव ताव अहं हिरण्णेणं वहामि जाव अतीव २ अभिवड्ढामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ ताव ता मे सेयं कलं पाउप्पभायाए रयणीए जाव जलंते सयमेव दारुमयं पडिग्गहियं करेत्ता विउलं असणं पाणं खातिमं सातिमं उवक्खडावेत्ता मित्तणातिनियगसणयसंबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं असणपाणखातिमसातिमेणं वत्थगंधमल्लालंकारेण य सकारेत्ता सम्माणेत्ता तस्सेव मित्तणाइनियगसंबंधिपरियणस्स पुरतो जेट्टपुत्तं कुडुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पब्वजाए पब्वइत्तए, पव्वइएऽवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पइ मे जावज्जीवाए छठंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्सवि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उदएणं पक्खालेत्ता तओ पच्छा आहारं आहारित्तएत्तिकद्दु एवं संपेहेइ २ कल्लं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ २ विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ २ तओ पच्छा पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए
प्र०आ०१६१
||२८६॥
Page #91
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२८७॥
अप्पमहग्घा भरणालंकियसरीरे भोपणवेलाए भोयणमंडवंसि सुहासणवरगए, तए णं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं तं विउलं असणं पाणं खातिमं साइमं आसादेमाणे बीसाएमाणे परिभो एमाणे परिभाए|माणे परिभुंजेमाणे विहरइ । जिमियभुतत्तरागएऽवि य णं समाणे आयंते चोखे परमसुइभूए तं मित्त जाव परियणं विउलेणं असणपाण ४ पुप्फवत्थगंधमल्लालंकारेण य सक्कारेह २ तस्सेब मित्तणाइ जाव परियणस्स पुरओ जेठ्ठे पुत्तं कुटुंबे ठावेइ २ त्ता तस्सेव तं मित्तनाइणिवगसयणसंबंधिपरियणं जेट्ठपुत्तं च आपुच्छद्द २ मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइए, पत्रवइएवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पड़ मे जावज्जीवाए छछद्वेणं जाव आहारित्तएत्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ त्ता जावज्जीवाए छहूंछट्ठणं अणिक्खित्तेण तवोकम्मेणं उडूढं बाहाओ पगिज्झिय २ सूराभिमुद्दे आयावणभूमीए आयावेमाणे विहरह, छट्ठस्सवि य णं पारणयंसि आयावणभूमीओ पञ्चोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्वायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ । से केणट्टेणं भंते! एवं बुच्चइ - पाणामा पव्वज्जा २१, गोयमा ! पाणामाए णं पव्वज्जाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुद्द वा सिवं वा वेसमणं वा अजं वा कोहकिरियं वा रायं वा जाव सत्थवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेह नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेह, से तेण्डेणं गोयमा ! एवं बुच्चइ - पाणामा जाव
३ शतके उद्देशः १ तामलीतापसाधिकारः सू०१३३
॥२८७॥
Page #92
--------------------------------------------------------------------------
________________
| ३ शतके
| उद्देशः१
तामलीतापसाधिकारः मू०१३३
पव्वजा ॥ (मू० १३३)॥ व्याख्या
'जहेव रायप्पसेणइजेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याहप्रज्ञप्तिः
'जाव दिव्वं देविढि'मिति, सा चेयमर्थसक्षेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहस्रैश्चतुर्भिर्लोकपालैरअभयदेवी
ष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैःया वृत्तिः
वीभिश्व परिवृतो महताहतनाटयादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं ॥२८८॥
महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान शब्दयाञ्चकार, एवं च तानवादीत-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं
वन्दचं योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवा. ४ दीत्-भो! भो! देवानां प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छति भो ! ईशानेन्द्रो महावीरस्य
वन्दनाय ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृत्तोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसक्षेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिःप्रदक्षिणीकृत्य चतुर्भिरङ्गुलै वमप्राप्त विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते म, ततो धर्म श्रुत्वैवमवादी-भदन्त ! यूयं सर्व जानीय पश्यथ, केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान् , तन्मध्ये मणिपीठिका तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणाद्ध
प्रा०१६२
Page #93
--------------------------------------------------------------------------
________________
व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८॥
३ शतके उद्देशः१ | तामलीतापसाधिकारः मू०१३३
COMCHOTEACROSS
जादुष्टोत्तरं शतं देवकुमाराणां वामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यवरगीतध्वनिरञ्जितजनमानसं द्वात्रिंशद्विधं | नाटयविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे २ तं दिवं देविड़ि यावत्करणादिदमपर वाच्यं यदुत 'दिव्वं देवजुई दिव्यं देवाणुभावं पडिसाहरइ, साहरिता खणेणं जाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियाल| संपरिवुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिट्टतो'त्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा, स चैवं-भगवन्तं गौतम एवमवादीत-ईशानेन्द्रस्य सा दिव्या देवर्द्धिः क गता ? (कानुप्रविष्टा ), गौतम ! (शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्थात, तस्याश्चादरे महान् जनसमूहस्तिष्ठति, स च महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्वा च तां कूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्या देवर्द्धिः (शरीरंगता) शरीरकमनुप्रविष्टेति । 'किण्णे ति केन हेतुना ? 'किं वा दचे'त्यादि, इह दवाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समाचर्य च प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वेत्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जण्णं ति यस्मात्पुण्यात् णमित्यलङ्कारे। 'अत्थि ता मे पुरा पोराणाण'मित्यादि पुरा-पूर्व कृतानामिति योगः, अत एव 'पोराणाणति पुराणानां 'सुचिण्णाणं ति दानादिसुचरितरूपाणां 'सुपरकंताणं ति सुष्टु पराक्रमस्तपःप्रभृतिकं येषु तानि तथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति ? इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किश्चित्सविशेषमाह'विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजेणं'ति, इह धनं-गणिमादि रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्ताद्याः शिलाप्रवालानि-विद्रुमाणि, अन्ये त्वाहुः-शिला-राजपट्टादिरूपाः प्रवालं विमं रक्तरत्नानि-पद्मरागा
Page #94
--------------------------------------------------------------------------
________________
न
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
CREAKING
| दीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन 'एगंतसो खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्राणि-मुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनो-मातृपक्षीयाः श्वशुरकुलीना
३ शतके वा परिजनो-दासादिः 'आदाइ'त्ति आद्रियते 'परिजाणाइ'त्ति परिजानाति स्वामितया 'पाणामाए'त्ति प्रणामोऽस्ति विधेयतया
| उद्देशः१
तामलीतायस्यां सा प्राणामा तया, 'सुद्धोयणं ति मूपशाकादिवर्जितं कूरं 'तिसत्तखुत्तोति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'आसा
पसाधिकारः एमाणे ति ईषत्स्वादयन् 'वीसाएमाणे ति विशेषेण स्वादयन् स्वाद्यविशेष 'परिभावमाणे'त्ति ददत् 'परिभुंजेमाणे'त्ति भोज्यं
हाम०१३३ परिभुञ्जानः, 'जिमियभुसुत्तरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जैमितः-भुक्तवान् ‘भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्त- प्रा०१६३ | रकालम् 'आगए'त्ति आगतः उपवेशनस्थान भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयंते'त्ति आचान्तः-शुद्धोदकयोगेन 'चोक्ख' त्ति चोक्षः लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूत इति । 'जे जत्थ पासए'त्ति यम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्यः 'खंदं वत्ति स्कन्दं वा-कार्तिकेयं रुई वा' महादेवं सिवं वत्ति व्यन्तरविशेषम् , आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिपालम् 'अजं वत्ति आर्यां प्रशान्तरूपां चण्डिका 'कोहकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्'ईसरं वा तलवरं वा माडंबियं वा सेटिं वा' इति. 'पाणं वत्ति चाण्डालं 'उच्चंति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्यं 'नीयं पणमति' अनत्यर्थ प्रणमतीत्यर्थः, एतदेव निगमयबाह-जं जहें'त्यादि, यं पुरुषपश्चादिकं यथा-यत्प्र- २९०॥ कारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिवतया ।।
Page #95
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
३ शतके उशः१ तामलेरनिदानता सू०१३३
तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पगहिएणं चालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्या, तए णं तस्स तामलिस्स बालतवसिस्स अन्नया कयाइ पुव्वरत्तावर|त्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारवे अज्झथिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं
इमेणं ओरालेणं विपुलेणं जाय उदग्गेणं उदत्तणं उत्तमेणं महाणुभागेण तवोकम्मेणं सुक्के भुक्खे जाव धम| णिसंतए जाए, तं अत्थि जा मे उहाणे कम्मे चले वीरिए पुरिसक्कारपरक्कमे ताव ता मे सेयं कल्लं जाव जलंते ताम|लित्तीए नगरीए दिहाभट्टे य पासंडत्थे य पुवसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य | आपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उपकरण दारूमयं च पडि| ग्गहियं एगंते [ एडेइ ] एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहइ ] | आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवस्खमाणस्म विहरित्तएत्तिकद्दु एवं संपेहेइ, एवं संपेहेत्ता कलं जाव जलते जाव आपुच्छइ २ तामलित्तीण [एगंते एडेइ] जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं बलिचचारायहाणी अणिंदा अपुरोहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्यया यहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्नं सद्दावेंति २ एवं वायसी-एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अणिंदा अपुरोहिया अहे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्टिया इंदाहीणकजा, अयं च णं देवाणुप्पिया!
॥२०॥
Page #96
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२९२ ॥
तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणासणानूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतबरिंस बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपञ्चए तेणेव उवागच्छइ २ वेउच्वियसमुग्धारणं समोहणंति जाव उत्तरवेउब्वियाइं रूवाएं विकुब्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जहणाए छेयाए सीहाए सिग्याए दिव्वाए उद्धुयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती[ए] नगरी[ए] जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छति २ त्ता तामलिस्स वालतवस्सिस्स उपि [सपि ] सपक्खि सपडिदिसिं ठिचा दिव्वं देविड्ढीं दिव्वं देवजुत्तिं दिव्यं देवाणुभागं दिव्वं बत्तीसविहं नदृविहिं उवदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वदति नमसंति २ एवं वदासी एवं खलु देवाणुपिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं बंदामो नम॑सामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हेऽवि य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्टिया इंदाहीणकज्जा, तं तुम्भे णं देवाणुप्पिया ! बलिचंचारायहाणिं आढाह परियाणह सुमरह अहं बंधह निदाणं पकरेह ठितिपक पकरेह, तते णं तुम्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुम्मे अम्हं इंदा भवि
३ शतके उद्देशः १ तामलेर
प्र० आ०१६४
निदानता
सू०१३३
।। २९२ ।।
Page #97
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९३॥
३ शतके उद्देशः१ तामलिवृत्तं मू०१६४
स्सह, तए णं तुन्भे अम्हहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह । तए णं से तामली वालतवस्सी तेहिं बलिचचारायहाणिवत्थब्वेहिं बहहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ नो परियाणेइ. तुसिणीए संचिट्टइ, तए णं ते बलिचंचारायहाणिवत्थब्बया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तच्चपि तिक्खुत्तो आयाहिणप्पयाहिणं करेंति २ जाव अम्हं च णं देवाणुप्पिया! बलिचंचारायहाणी अजिंदा जाव ठितिपकप्पं पकरेह, जाव दोचपि तचंपि एवं वुत्ते समाणे जाव तुसिणीए संचिBइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया ॥ (सू० १३४ ) ॥ तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई सद्धि वाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीस भत्तसय अणमणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववायसभाए देवसयणिजंसि देवदूसंतरिये अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववणे, तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पजत्तीभावं गच्छति, तंजहा-आहारप० जाव भास|मणपज्जत्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता आसुरुत्ता कुविया चंडिकिया मिसिमिसेमाणा
CARRORARY
G
॥२९३॥
Page #98
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
३ शतके उदेशः१
आ०१६५ तामलिवृत्त सू०१३५
बलिचंचाराय०मज्झमझेणं निग्गच्छंति २ ताए उकिटाए जाव जेणेव भारहे वासे जेणेव तामलित्ती[ए] नयरी [[ए] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति २ वामे पाए सुंबेणं बंधंति २ तिक्खुत्तो मुहे उहंति २ तामलित्तीए नगरीए सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु आकड्ढविकड्ढीं करेमाणा महया २ सद्देणं उग्घोसेमाणा २ एवं वयासि-केस णं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पब्बजाए पब्वइए ? केस णं भंते (भो)! ईसाणे कप्पे ईसाणे देविदे देवराया इतिकटु तामलिस्स बालतव० सरीरयं हीलंति निदति खिसंति गरिहिंति अवमन्नति तज्जति तालेंति परिवहति पव्वति आकड्ढविकटिं करेंति हीलेत्ता जाव आकड्दविकढिं करेत्ता एगते एडंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (सू० |१३५)तए णते ईसाणकप्पवासी बहवे वेमाणिया देवाय देवीओय बलिचंचारायहाणिवत्थव्वएहिं असुरकुमारेहिं देवहिं देवीहि य तामलिस्स बालतवसिस्स सरीरयं हीलिजमाणं निंदिजमाणं जाव आकड्ढविकड्दि कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्ग| हियं दसनहं सिरसावत्तं मत्थए अंजलिं कद्दु जएण विजएणं वद्धाति २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईमाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगते एडेंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहणं वेमाणियाणं देवाण य देवीण य अंतिए एयमढें
।।२९४॥
Page #99
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
|३ शतके | उद्देशः१ तामलिवृत्तं
SASARAN
सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिउडि निडाले साहहु बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसासेणं देविंदेणं देव. रना अहे सपक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरभूया छारियम्भूया तत्तकवेल्लकन्भूया तत्ता समजोइभूया जाया यावि होत्या, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंच रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था तसिया उन्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति २ अन्नमन्नस्स कार्य समतुरंगेमाणा २ चिट्ठति, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्यं देविद दिव्वं | देवज्जुइं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं क्हु जएणं विजएणं वद्धाविति २ एवं वयासी-अहोणं देवाणुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्या देविड्ढी जाव लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! [खमंतु] मरिहंतु णं देवाणुप्पिया! णाइ भुजो २ एवं| करणयाएत्तिकङ एयमटुं सम्मं विणएणं भुजो २ खामेंति, तते णं से ईमाणे देविंदे देवराया तेहिं बलिचंचारा यहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमहूँ सम्मं विणएणं भुजो २ खामिए समाणे तं
॥२०॥
Page #100
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९६॥
MARC4
प्र.०१६६ | ३ शतके उद्देशः१ तामलिवृत्तं सू०१३६
दिव्वं देविड्दि जाव तेयलेस्सं पडिसाहरइ, तप्पभितिं च णं गोयमा !, ते बलिचंचारायहाणिवत्थव्बया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पज्जुवासंति, ईमाणस्स देविंदस्स देवरन्नो आणाउववायवयणनिद्देसे चिटुंति, एवं खलु गोयमा ! ईसाणेणं देविदेण देवरन्ना सा दिव्वा देविड्ढी जाव अभिसमन्नागया । ईसाणस्स णं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! सातिरेगाइं दो सागरोवमाई ठिती पन्नत्ता । ईसाणे णं भंते ! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव | कहिं गच्छिहिति ? कहिं उववजिहिति ?, गो ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति ॥ (सू०१३६) ॥
'अणिञ्चजागरियं ति अनित्यचिन्तां 'दिहाभडे य'त्ति दृष्टाभाषितान् 'पुव्वसंगतिए'त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तणयमंडलं'ति निवर्त्तनं-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकं, निजतनुप्रमाणमित्यन्ये, 'पाओवगमणं निवणे'|ति पादपोपगमनं 'निषण्णः' उपसंपन्न आश्रित इत्यर्थः । 'अणिदत्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठियत्ति इन्द्राधिष्ठितास्तद्युक्तत्वात् , अत एवाह-'इंदाहीणकज'त्ति इन्द्राधीनकार्याः 'ठितीपकप्पंति स्थितौ-अवस्थाने बलिचश्चाविषये प्रकल्पः| सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए'इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'त्वरितया' आकुल [त] या, न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत जाह-'चपलया'कायचापलयोपेतया 'चण्डया' रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेग
%AA
Page #101
--------------------------------------------------------------------------
________________
३ शतके उद्देशः१ तामलिवृत्तं मू०१३७
वत्या 'दिव्यया' प्रधानया 'उद्धृतया' वस्त्रादीनामुद्धृतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि'ति समाः सर्वे पक्षाः-पार्थाः पूर्वाव्याख्या
| परदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक, 'बत्तीसतिविहं 'नट्टविप्रज्ञप्तिः अभयदेवी
18| हिंति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वाद् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति । 'अर्ट बंध-8 या वृत्तिः
हति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदान' प्रार्थनाविशेषम् , एतदेवाह-'ठिइपकप्पंति प्राग्वत् । 'आसुरुत्त'त्ति 'आसुरुत्ता' शीघं ॥२९७॥
| कोपविमूढवुद्धयः, अथवा स्फुरितकोपचिह्वाः, 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे ति
देदीप्यमानाः क्रोधज्वलनेनेति । 'मुंबेणं'ति रज्ज्वा 'उहंति'त्ति 'अवष्ठीव्यन्ति' निष्ठीवनं कुर्वन्ति 'आकड्ढविकड्डि'ति | आकर्षविकर्षिकांहीलेंति'त्ति जात्यायुद्घाटनतः कुत्सन्ति 'निंदति'त्ति चेतसा कुत्सन्ति "खिसंति'त्ति स्त्रसमक्षं वचनैः कुत्सन्ति | 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्यव 'अवमपणंति'त्ति अवमन्यन्ते-अवज्ञाऽऽस्पदं मन्यन्ते 'तजिति'त्ति अङ्गुलीशिरश्चालनेन |'तालेति' ताडयन्ति हस्तादिना परिवहति'त्ति सर्वतो व्यथन्ते-कदर्थयन्ति 'पव्वहं तिति प्रव्यथन्ते प्रकृष्टव्यथामिवोत्पादयन्ति । | 'तत्थेव सयणिज्जवरगए'त्ति तत्रैव शयनीयबरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिका 'भृकुटि' दृष्टिविन्यासविशेष' 'समजो
इभूयत्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्यति 'उप्रस्ताः' भयाजातोत्कम्पादिभय| भावाः 'सुसिय'ति शुषिताऽऽनन्दरसाः 'उविग्गति तत्त्यागमानसाः, किमुक्तं भवति ?-इत्यत आह-संजातभयाः, 'आधावन्ति' ईषद्धावन्ति 'परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजोर | एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिद्दसे'त्ति आज्ञा-कर्त्तव्यमेवेदमित्याद्यादेशः
SACRACK
9A%A9424
॥२९॥ आ०१६७
Page #102
--------------------------------------------------------------------------
________________
A%A4 %
A
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९८॥
SAGARASHTRA
4
उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशः-प्रश्निते कार्ये नियतार्थमुत्तरं, तत एषां द्वन्द्वस्ततस्तत्र ॥ ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्ति यावन् मूत्रवृन्दमाह
४३ शतके सक्कस्स णं भंते ! देविंदस्स देवरम्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा
उद्देशः१
सौधर्मेशानचेव ईसिं उन्नयतरा चेव, ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सकस्स देविंदस्स देवरन्नो विमाणा
प्रादुर्भावादि णीययरा चेव ईसि निन्नयरा चेव ?, हंता! गोयमा! सक्कस्स तं चेव सव्वं नेयव्वं । से केणटेणं०?, गोयमा! से | सू०१३७ जहानामए-करयले सिया देसे उच्चे देसे उन्नए देसे णीए देसे निन्ने, से तेण?र्ण गोयमा! सक्कस्स देविंदस्स देवरन्नो जाव ईसि निण्णतरा चेव । (सू० १३७ । पभू णं भंते ! सके देविंदे देवराया ईमाणस्म देविंदस्स देवरन्नो अंतियं पाउन्भवित्तए?, हंता पभू, से णं भंते! किं आढायमाणे पभू अणाढायमाणे पभू?, गोयमा ! आढायमाणे पभू,नो अणाढायमाणे पभू, पभू णं भंते ! ईसाणे देविंदे देवराया सक्कस्स देविंदस्म देवरन्नो अंतियं पाउभवित्तए १, हता पभू, से भंते ! किं आढायमाणे पभू अणाढायमाणे पभू ?, गोयमा! आढायमाणेऽवि पभू , अणाढायमाणेऽवि पभू । पभू णं भंते ! सक्के देविंदे देवराया ईसाणं देविदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए ? जहा पादुन्भवणा तहा दोऽवि आलावगा नेयव्वा । पभू णं भंते ! सके देविंदे देवराया ईसाणेणं देविदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता! पभू जहा पादुन्भवणा। अत्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिज्जाइं समुप्पज्जंति ?, हता! अत्थि, से कहमिदाणिं पकरेंति ?, गोयमा !
-%
Page #103
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९९॥
३ शतके | उद्देशः१ सौधर्मेशानप्रादुर्भावादि मू०१२८
AMARCROSORRECIRRORE
ताहे चेव णं से सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरन्नो अंतियं पाउन्भवति, ईसाणे णं देविंदे देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउन्भवइ, इति भो! सक्का देविंदा देवराया दाहिणड्ढलोगाहिवई, इति भो! ईसाणा देविंदा देवराया उत्तरड्ढलोगाहिवई, इति भो! इति भोत्ति ते अन्नमन्नस्स किच्चाई करणिज्जाई पच्चणुब्भवमाणा विहरंति ॥ (सू. १३८)॥ अस्थि णं भंते ! तेसिं सकीसाणाणं देविंदाणं देवराईणं विवादा समुप्पजंति?, हता! अस्थि । से कहमिदाणिं पकरेंति !, गोयमा! ताहे चेव णं ते सकीसाणा देविंदा देवरायाणो सर्णकुमारं देविंदं देवरायं मणसीकरेंति, तए णं से सणंकुमारे देविदे देवराया तेहिं सकीसाणेहिं देवि देहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउन्भवति, ज से बदह तस्स आणाउववायवयणनिद्देसे चिट्ठति ।। ( सू० १३९)॥ सणंकुमारे णं भंते ! देविदे देवराया किं भवसिद्धिए अभवसिद्धिए ? सम्मविट्ठी मिच्छदिट्टी परित्तसंसारए अणंतसंसारए ! सुलभबोहिए दुलभयोहिए ? आराहए विराहए? चरिमे अचरिमे?, गोयमा! सणंकुमारे णं देविंदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मद्दिट्टी | परित्तसंसारए सुलभवोहिए आराहए चरिमे पसत्थं नेयव्वं । से केणद्वेणं भंते !?, गोयमा ! सणकुमारे देविंदे देवराया बहूणं समणाणं बहणं समणीणं बहूणं सावयाण बहूणं सावियाणं हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेयसिए हियसुहनिस्मेसकामए, से तेणटेणं गोयमा! सणकुमारेणं भवसिद्धिए जाव नो अचरिमे । सणकुमारस्स णं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्त सागरोवमाणि
||२२९॥
आ०१६८
Page #104
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥
18 सू०१४०
ठिती पन्नत्ता । से णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ?, गोयमा! महाविदेहे | वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते ! सेवं भंते ! २ । गाहाओ-छहममासो अद्धमासो वासाई
४३ शतके अट्ठ छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरिणपरियाओ॥ २४ ॥ उच्चत्तविमाणाणं पाउन्भव पेच्छणा य
उद्देशः१ संलावे । किंचि विवादुप्पत्ती सणकुमारे य भवियव्वं (त्तं)॥ २५ ।। (सू० १४०) मोया संमत्ता । तईयसए
18 सौधर्मेशान
है प्रादुर्भावादि पढमो उद्देसो संमत्तो ॥ ३-१।।
'उच्चतरा चेव'त्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव'त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसउच्चत्तेणं आइमकप्पेसु होंति उ विमाणति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किश्चिदुच्चतरत्वेऽपि | तेषां न विरोध इति । 'देसे उच्चे देसे उन्नएत्ति प्रमाणतो गुणतश्चेति । 'आलावं वा संलावं वत्ति 'आलाप' संभाषणं, संला| पस्तदेव पुनः पुनः । 'किच्चाईति प्रयोजनानि 'करणिजाईति विधेयानि । 'से कहमियाणिं करेंति'त्ति, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरणलक्षणे प्रकुरुतः?, कार्याणीति गम्यम् । 'इति भो'त्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्यामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिइसे'त्ति यदाज्ञादिकमसौ वदति तत्राज्ञादिके | तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमति चरम एव भवो
यस्याप्ताप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितं-सुखनिवन्धनं वस्तु 'सुहकामए'त्ति सुख-शर्म 'पत्थकामए'त्ति पथ्य-दुःखत्राणं, कस्मादेवमित्यत आह-'आणुकंपिए'त्ति कृपावान् , अत एवाह
॥३
Page #105
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥
'निस्सेयसिय'ति निःश्रेयसं-मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः 'हियसुहनिस्सेसकामएत्ति हितं यत्सुखम्-अदुःखानुबन्धमित्यर्थः तन्निःशेषाणां-सर्वेषां कामयते-वाञ्छति यः स तथा। पूर्वोक्तार्थसङ्ग्रहाय गाथे द्वे-'छट्टे'त्यादि, इहायगाथायां पूर्वार्द्धपदानां | पश्चार्द्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, (ग्रन्थानम् ४०००) तथा मासो
ऽर्द्धमासश्च 'भत्तपरिण'त्ति अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्य| स्य च षण्मासा इति । द्वितीया गाथा गतार्था । 'मोया संमत्त'त्ति मोकाभिधानगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा ? इत्येतावद्वपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते ॥ इति तृतीयशते प्रथमोद्देशकः संपूर्णः ॥ ३ ॥१॥
३ शतके उद्देशः२ असुरकुमाराधिकारः मू०१४१
प्रथमोदेशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह
तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासगसि चउसट्टीए मामाणि| यसाहस्सीहिं जाव नविहिं उवदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकमारा देवा परिवसंति, गोयमा! नो इणटे समढे, जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे
॥३०॥ प्र० आ०१६९
Page #106
--------------------------------------------------------------------------
________________
26.
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥३०२॥
३ शतके उदेशः२ असुरकुमाराधिकारः सू०१४१
जाव अत्थि णं भंते! असुरकुमारा देवा परिवसंति, णो इण सम? । से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसति ?. गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिब्वाई भोगभोगाई भुंजमाणा विहरंति । अत्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए ?, हंता अस्थि, केवतियं च णं पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते?, गोयमा! जाव अहे सत्तमाए पुढवीए, तचं पुण पुढविं गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढवि गया य गमिस्संति य?, गोयमा! पुव्ववेरियस्स वा वेदण उदीरणयाए पुव्वसंगइयस्स वा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तचं पुढविं गया य गमिस्संतिं य । अत्थि णं भंते ! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते!, हंता अस्थि, केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते?, गोयमा ! जाव असंखेजा दीवसमुद्दा, नंदिस्सरवरं पुण दीवं गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य?, गोयमा ! जे इमे अरिहंता भगवंता एएसि णं जम्मणमहेसु वा निक्खमणमहेसु वा णाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । अत्थि णं भंते ! असुरकुमाराणं देवाणं उड्ढं गतिविसए, हता! अस्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं उड्ढं गतिविसए १, गोयमा ! जावऽच्चुए कप्पे, सोहम्मं पुण कप्प गया य गमिस्संति य । किं पत्तियण्णं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा !
Page #107
--------------------------------------------------------------------------
________________
SO
व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः ॥३०॥
RES-GESTAS
तेसि णं देवाणं भवपच्चइयवेराणुबंधे, ते णं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति,
|३ शतके आहालहुस्सगाई रयणाइं गहाय आयाए एगंतमंतं अवकामंति। अत्थि णं भंते ! तेसिं देवाणं आहालहुस्सगाई | उद्देशः२ रयणाई?, हंता अत्थि । से कहमियाणि पकरेंति?, तओ से पच्छा कार्य पव्वहंति । पभू णं भंते ! ते असुरकुमा- चमरोत्पातः देवा तत्थ गया चेव समाणा ताहिं अच्छरराहिं सद्धिं दिव्वाई भोगभोगाइं भुंजमाणा विहरित्तए ?, णो तिण:
मृ०१४१ समढे, ते णं तओ पडिनियत्तंति २त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंतिः। पभू णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमणा विहरित्तए अहन्नं 8 | ताओ अच्छराओ नो आढायंति नो परियाणंति ?, णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं | दिवाई भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्म कप्पं गया य गमिस्संति य । (सू १४१ ) केवइकालस्स णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव मोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं समतिकताहिं, अत्थि णं एस भावे | लोयच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो ?, से जहानामए-इह सबरा इ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गडुं वा खड्डु वा दुग्गं वा दरिं वा विसमं वा पव्वयं ॥३०॥ वाणीसाए सुमहल्लमवि आसवलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारावि प्र० आ०१७०
Page #108
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०४॥
देवा, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्ढे उप्पयंति जाव सोहम्मो कप्पो । सब्वेवि णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! णो
३ शतके इणढे समढे, महिड्ढिया णं असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो । एसविणं भंते ! चमरे
| उद्देशः २
चमरोत्पातः असुरिंदे अमुरकुमारराया उड्ढं उप्पइयपुब्वि जाव सोहम्मो कप्पो?, हंता गोयमा !२। अहो णं भंते ! चमरे
सू०१४२ असुररिंदे असुरमारराया महिड्डीए महज्जुईए जाव कहिं पविट्ठा?, कूडागारसालादिटुंतो भाणियव्यो । (सू० १४२) चमरेणं भंते ! असुरिंदेणं असररन्ना सा दिवा देविड्ढी तं चेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नाम संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्ढे दित्ते जहा तामलिस्स |वत्तव्वया तहानेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वजाए पब्वइत्तए, पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ २ त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता ज मे पढमे पुटुए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए, जं मे दोचे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए, जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पड़ मे तं अप्पणा आहारित्तएत्तिकट्ठ एवं
18|३०४॥
Page #109
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥
संपेहेइ २ कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं मे(से)चउत्थे पुडए पडइ तं अप्पणा आहारं
४३ शतके आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं चालतबोकम्मेणं तं चेव जाव
उद्देशः२ बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडि- चमरोत्पातः ग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभाते अद्धनियत्तणियमंडलं आलिहित्ता मू०१४३ संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छट्टछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुवाणुपुब्धि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावद्दओ तेणेव उवागच्छामि २ असोगवरपायवस्म हेट्टा पुडविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साह? वग्घारियपाणी एगपोग्गलनिविदिट्ठी अणिमिमनयणे ईसिंपन्भारगएणं कारणं आहापणिहिएहिं गत्तेहिं सब्विदिएहिं गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था, तए ण से पूरणे बालतवस्सी बहुपडिपुन्नाई दुवालसवासाइं परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहि भत्ताइ अणस|णाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से | | चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पजत्तीए पजत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए जाव IA प्र.आ०१७१
ACANCY
Page #110
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
||३०६ ॥
भासमणपज्जत्तीए, तए णं से चमरे असुरिंदे असुरराया पंचविहाए पज्जत्तीए पजत्तिभावं गए समाणे उड्ढ वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ सकं देविंद देवरायं मघवं पागसासणं सयकतुं सहस्सक्खं वज्जपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंस ए विमाणे सकंसि सीहासांसि जाव दिव्वाइं भोग भोगाई भुजमाणं पासइ २ इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - केस णं एस अपत्थियपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउदसे जन्नं ममं इमाए एयारूवाए दिव्वाए देविड्ढीए जाव दिव्वे देवाणुभावे लद्वे पत्ते अभिसमन्नागए उपि अप्पुस्सुए दिव्वाई भोग भोगाई भुंजमाणे विहरइ, एवं संपेहेइ २ सामाणियपरिसोववन्नए देवे सहावेइ २ एवं वयासी केस णं एस देवाणुप्पिया ! अपत्थियपत्थर जाव भुंजमाणे विहरइ १, तए णं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररन्ना एवं वृत्ता समाणा हट्टतुट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति २ एवं वयासी- एस णं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरइ, तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोच्चा निसम्म आसुरुते रुद्धे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी - अन्ने खलु भो ! (से) सक्के देविदे देवराया, अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिड्ढीए खलु से सक्के देविंदे देवराया, अप्पढिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवाणुप्पिया!
३ शतके उद्देशः २ चमरोत्पातः
सू० १४३
॥ ३०६ ॥
Page #111
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०७||
३ शतके उद्देशः२ चमरोत्पातः मू०१४३
सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकटु उसिणे उसिणभूए यायि होत्या, तए णं से चमरे असुरिंदे असुरराया ओहिं पउंजइ २ ममं ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे २ भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उजाणे असोगवरपायवस्स | अहे पुढविसिलावयंसि अट्टमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपजित्ताण विहरति, तं सेयं
खलु मे समण भगवं महावीरं नीसाए सकं देविंदं देवरायं सयमेव अचामादेत्तएत्तिकहु एवं संपेहेइ २ सयणिज्जाओ अब्भुटेइ २ त्ता देवदूसं परिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छह, जेणेव मभा मुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २त्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छह २ जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ २त्ता वेउब्वियसमुग्घाएणं समोहणइ २ त्ता संखेज्जाइं जोयणाई जाव उत्तरवेउवियरूवं विउव्वइ २त्ता ताए उकिट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवागच्छति |२ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुम्भं नीसाए | सकं देविंद देवरायं सयमेव अच्चासादित्तएत्तिकटु उत्तरपुरच्छिमे दिसिभागे अवकमइ २ वेउब्वियसमुग्याएणं | समोहणइ २ जाव दोचपि वेउब्वियसमुग्धाएणं समोहणइ २ एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं | भयाणीयं गंभीरं उत्तासणयं कालड्ढरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोंदि विउव्वइ २ अप्फोडेइ
प्र.आ०१७२ ॥३०॥
Page #112
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०८॥
३ शतके उद्देशः२ चमरोत्पात: | सु०१४३
२ वग्गइ २ गजइ २ हयहेसियं करेइ २ हत्थिगुलगुलाइयं करेइ २ रहघणघणाइयं करेइ २ पायदद्दरगं करेइ २ | भूमिचवेडयं दलयइ २ सीहणादं नदइ २ उच्छोलेइ २ पच्छोलेइ २ तिपई छिंदइ २ वाम भुयं ऊसवेइ २ दाहि
णहत्थपदेसिणीए य अंगुट्टणहेण य वितिरिच्छमुहं विडंबेइ २ महया २ सद्देणं कलकलरवेणं करेइ, एगे अबीए | फलिहरयणमायाए उड्ढं वेहासं उप्पइए, ग्वोभंते चेव अहेलोयं कंपेमाणे चेव मेयणितलं आकर्ट (साकइद) तेव | तिरियलोयं फोडेमाणेव अंबरतलं कत्थइ गजंतो कत्थइ विज्जुयायंते कत्थइ वासं वासमाणे कत्थई रउग्घायं पकरेमाणे कत्थइ तमुकायं पकरेमाणे वाणमंतरदेवे वित्तासेमाण २ जोइसिए देवे दुहा विभयमाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंबरतलंसि वियदृमाणे २ विउज्झाएमाणे २ ताए उकिट्ठाए जाव तिरियमसंखेजाणं दीवसमुद्दाणं मझमज्झेणं वीयीवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सोहम्मबडेंसए विमाणे जेणेव सभा सुधम्मा तेणेव उवागच्छइ २ एगं पायं पउमवरवेइयाए करेइ एगं पायं सभाए सुहम्माए करेइ | फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो इंदकीलं आउडेइ २ एवं वयासी-कहि णं भो! सके देविंदे देवराया? कहि णं ताओ चउरासीइ सामाणियसाहस्सीओ? जाव कहि णं ताओ चत्तारि चउरासीइओ आयरक्खदेवसाहस्सीओ? कहि णं ताओ अणेगाओ अच्छराकोडीओ अज अज हणामि अज महेमि अन्ज बहेमि अज मम अवसाओ अच्छराओ वसमुवणमंतुत्तिकटु तं अणिटुं अकंतं अप्पियं असु० अमणु० अमणा० फरुस गिरं निसिरह, तए णं से सक्के देविंदे देवराया तं अणिटुं जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोचा निसम्म
॥३०
Page #113
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
CARRORRC
आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साह१ चमरं असुरिंद असुररायं एवं बदासी-हं भो
|३ शतके चमरा ! असुरिंदा! असुरराया! अपत्थियपत्थया! जांव हीणपुन्नचाउद्दस्सा अजं न भवसि नाहि ते सुह- | उद्देशः २ मत्थीतिकटु तत्थेव सीहासणवरगए वजं परामुसइ २ तं जलंतं फुडतं तडतडतं उक्कासहस्माइं विणिम्मुय- चमरोत्पातः | माणं जालासहस्साई पमुंचमाणं इंगालसहस्साइं पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खे- मू०१४३ वदिट्टिपडिघायं पकरेमाणं हृयवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महन्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरइ । तते णं से चमरे असुरिंदे असुरराया तं जलंत जाव भयंकर | वजमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए
सालंबहत्थाभरणे उड्ढपाए अहोसिरे कक्खागयसेयंपिव विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसं| खजाणं दीवसमुदाणं मझमज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम
अंतिए तेणेव उवागच्छइ २त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाण अंतरंसि वेगेण समोवडिए (सू० १४३) (ग्रन्थाग्रम् २०००)
एवं असुरकुमारे'त्यादि, 'एवम्' अनेन मूत्रक्रमेणेति, स चैवम्-'उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयण| सहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसढि भवणावाससयसहस्सा भवंतीति अक्खाय'- 18 प्रा०९७१ मित्यादि । 'विउव्वेमाणा वत्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः 'परियारेमाणा वत्ति परिचारयन्तः, परकीयदेवीनां भोगं
Page #114
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥
|३ शतके
उद्देशः २ चमरोत्पात: सु०१४३
4-SA-
SAX
कर्तुकामा इत्यर्थः, 'अहालहस्सगाईति 'यति यथोचितानि लघुखकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं | वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि-महान्ति वरिष्ठानीति वृद्धाः । 'आयाए'त्ति आत्मना स्वयमित्यर्थः 'एगंत'ति विजनम् 'अंतं ति देशम् । 'से कहमियाणि पकरेंति'त्ति अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छा कार्य पव्वहंति'त्ति ततो रत्नादानाद 'पच्छत्ति अनन्तरं 'से'त्ति एषां रत्नादातृणामसुराणां 'कार्य' देहं 'प्रव्यथन्ते' प्रहारमनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहर्जमुत्कृष्टतः | षण्मासान् यावत् । 'सबरा इ वा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गहुं वत्ति गर्ता 'दुग्गं वत्ति जलदुर्गादि 'दरिं वत्ति
दरी-पर्वतकन्दरां 'विसमं वत्ति विषम-गातर्वाद्याकुलं भूमिरूपं 'निस्साए'त्ति निश्रयाऽऽश्रित्य 'धणुबलं वत्ति धनुर्द्धरबलम् | 'आगलेंति'त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नण्णत्थ'त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उड्ढं उप्पयंति' 'नान्यत्र' तनिश्रयाऽन्यत्र न, न तां विनेत्यर्थः । 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'त्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए साहटु'त्ति संहृत्य-संह(ह)तौ कृत्वा, जिनमुद्रयेत्यर्थः, 'वग्घारि|यपाणि'त्ति प्रलम्बितभुजः,'ईसिंपन्भारगएणं'ति प्राग्भारः-अग्रतोमुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिंति 'यथाप्रणिहि
तैः' यथास्थितः 'वीससाए'ति स्वभावत एव । 'पासइय तत्थति पश्यति च तत्र-सौधर्मकल्पे 'मघवंति मघा-महामेघास्त यस्य | वशे सन्त्यसौ मघवानतस्तं 'पागसासणं'ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सयकउंति शतं ऋतूना-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतऋतुरतस्तं 'सह
446
३१०॥
Page #115
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः
| ३ शतके | उद्देशः२ चमरोत्पातः
TERRORREN
स्सक्खंति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणा पश्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदरति असुरादिपुराणां दारणात पुरन्दरस्त 'जाव दस दिसाओ'त्ति | इह यावत्करणात् 'दाहिणड्ढलोगाहिबई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणं मुरिंदं अस्यंबरवत्यधर' अरजांसि च तानि | अम्बरवस्त्राणि च-खच्छतयाऽऽकाशकल्पयसनानि अरजोऽम्वरवस्त्राणि तानि धारयति यः स तथा तम् , 'आलइयमालमउड' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां | चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा तम् , इत्यादि तावद्वाच्यं यावत "दिव्वेणं तेएणं दिव्याए लेसाए'त्ति,
अथ यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह-'अपत्थियपत्थए'त्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंत| पंतलक्खणे'त्ति दुरन्तानि-दुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुग्नचाउद्दसे'त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तमाग्यवतो जन्मनि भवति, अत आक्रोशतोक्तं-'हीणपुण्णचाउद्दसेत्ति 'मम'ति मम 'अस्याम्' एतद्रूपायां दिव्यायां देवद्धौं सत्यां, तथा दिव्ये देवानुमागे लब्धे प्राप्ते अभिसमन्वागते सति 'उत्पिति ममेव 'अप्पुस्सुप'त्ति अल्पौत्सुक्यः 'अच्चासाइत्तपत्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं च बहुपरिवारभावेऽवि विवक्षितसहायाभावाद्वयवहारतो भवती. त्यत आह-'अबिइए'त्ति अद्वितीयः, पिण्डरूपमात्रस्यापि द्वितीयस्थाभावादिति । 'एगं महंति एका महतीं बोन्दीमिति योगः
आ०१७४
॥३१॥
Page #116
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१२॥
३ शतके उद्देशः २ चमरोत्पात: स०१४३
RRRRRRRRR
'घोरं ति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंस्राकृति 'भीम'ति 'भीमा' विकरालत्वेन भयजनिकां, कथम् ?-यतो 'भीमाकारां' भयजनकाकृति 'भासुरंति भास्वरां 'भयाणीयंति भयमानीतं यया सा भयानीताऽतस्ताम् , अथवा भयं भयहेतुत्वादनीकं-तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभाबतनुम् 'अप्फोडेइत्ति करास्फोटं करोति 'पायदद्दरगं'ति भूमेः पादेनास्फोटनम् 'उच्छोलेइति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइत्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदइत्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइति उच्छृतं करोति "विडंबेईत्ति विवृतं करोति 'साकड्ढेतेवत्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युभ्राजमानः-शोभमानो विजृम्भमाणो वा व्युभ्राजयन् वाऽम्बरतले परिघरत्नमिति योगः 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत् , अपि विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तन दीप्यमानं यत्तत्तथा 'जइणवेगं'ति जयी शेष| वेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयममादिति महद्भयं, कसादेवमित्यत आह-'भयङ्करं भयकर्तृ । 'झियाइति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाईत्ति 'स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलपति, खस्थानगमनं वाभिलपति, अथवा 'पिहाईत्ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाइति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेव'ति यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवे ति संभग्नो मुकुटविटप:
Page #117
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥
३ शतके उद्देशः २ वीरक्षामणं चमरनिर्भ
यता | म०१४४
शेखरकविस्तारो यस्य स तथा ॥ 'सालंबहत्याभरणे'त्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्य अधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात् कक्षागतं खेदमिव मुश्चयन् , देवानां किल खेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा .
तए णं तस्स सक्कस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया नो खलु समस्थे चमरे असुरिंदे असुरराया नोखलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उड्ढे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो णीसाए उड्ढे उप्पयति जाव सोहम्मो कप्पो, तं महादुकवं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाएत्तिकटु ओहिं पउंजति २ ममं ओहिणा आंभोएति २ हा हा अहो हतोऽहमंसित्तिकटु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वजस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वजं पडिसाहरइ (सूत्रं १४४) अवियाई मे गोयमा! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वजं पडिमाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी-एवं खलु भंते! अहं तुम्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अचासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए बजे निसट्टे, तए णं मे इमेयारूवे अज्झथिए
प्र०आ०१७५
SCRIBE
॥३१३॥
Page #118
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१४॥
३ शतके | उद्देशः२ वीरक्षामणं चमरनिर्भ
यता स०१४५
जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिक ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि वजपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अन्ज उवसंपजित्ताणं विहरामि, तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया! णाइभुज्जो एवं पकरणयाएत्तिकटु ममं वंदइ नमसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमि दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्कोऽसि णं भो चमरा ! असु- रिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं, न हि ते दाणिं ममाओ भयमत्थीतिकट्टु जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए॥ (सू०१४५)
'पभुत्ति शक्तः 'समत्थे त्ति सङ्गतप्रयोजनः 'हा हा' इत्यादेः संस्कारोऽयं-हा हा अहो! हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् । 'अवियाईति, 'अपिच' इत्यभ्युच्चये 'आई'ति वाक्यालङ्कारे 'मुढिवाएणं'ति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन 'केसग्गे'त्ति केशाग्राणि 'वीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसड्ढ़े'त्ति सुसमारपुरे 'इह संपत्ते ति उद्याने 'इहेवत्ति इहैवोद्याने 'अजे'ति 'अद्य' अस्मिन्नहनि अथवा हे आर्य !-पापकर्मवहिर्भूत ! 'आर्य! वा-स्वामिन् ! 'उवसंपजित्ताणं ति 'उपसंपद्य उपसंपन्नो भूत्वा 'विहरामि' व 'नाइभुजोति नैव भूयः 'एवं पकरणयाएति एवं प्रकरणतायां वर्तिष्य इति शेषः, 'दाणिति इदानी सम्प्रतीत्यर्थः ॥ इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्य
॥३१४॥
Page #119
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१५॥
३ शतके उद्देशः२ शक्रादीनां
गतयः मू०१४६ प्र०आ०१७६
स्तावद् ग्रहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्रोति ? येन शक्रेण वजं क्षिप्तं संहृतं च, तथा वनं चेद्गहीतं चमरः करमान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति २ एवं वदासी-देवेणं भंते ! महिंड्ढीए महज्जुतीए जाव महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ताणं गिण्हित्तए ?, हंता पभू ॥ से केण?णं भंते ! जाव गिणिहत्तए?, गोयमा! पोग्गले निक्खित्ते समाणे पुव्वामेव सिग्घगती भवित्ता ततो | पच्छा मंदगती, भवति, देवे णं महिड्ढीए पुस्विपिय पच्छावि सीहे सीहगती चेव तुरियतुरियगती चेव, से तेणटेणं पभू गेण्हित्तए । जति णं भंते ! देविंदे महिड्ढीए जाव अणुपरियहित्ताणं गेण्हित्तए कम्हा णं भंते ! सक्के णं देविंदे देवरन्ना (राया)चमरे असुरिंदे असुरराया नो संचाएति साहत्धि गेण्हित्तए ?, गोयमा ! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेव, उड्ढं गतिविसए अप्पे २ चेव मंदे मंदे चेव, वेमाणियाणं देवाणं उड्ढं गतिविसए सीहे २ चेव तुरिए २ चेव, अहे गतिविसए अप्पे२ चेव मंदे २ चेव, जावतियं
खत्तं सक्के देविंदे देवराया उड्ढे उप्पयति एक्कणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तीहि, सबत्थोवे सकस्स देविंदस्स देवरन्नो उड्ढलोयकंडए, अहेलोयकंडए संखेजगुणे, जावतियं खत्तं चमरे असुरिंदे असुरराया अहे ओवयति एक्केणं समएणं तं सक्के दोहिं, जं सके दोहिं तं वजे तीहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए, उड्ढलोयकंडए संखेजगुणे । एवं खलु गोयमा सक्केणं देविदेणं देवरण्णा चमरे असु
॥३१५॥
Page #120
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१६॥
गतयः
तयंक
१.
रिंदे असुरराया नो संचाएति साहत्थिं गेण्हित्तए ॥ सकस्स णं भंते! देविंदस्स देवरन्नो उडूढं अहे तिरियं च गतिविसयस्स कयरे२हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा!, गोयमा! सव्वत्थोवं खेत्तं सके
३ शतके देविंदे देवराया अहे ओवयइ एक्कणं समएणं, तिरियं संखजे भागे गच्छइ, उड्ढं संखजे भागे गच्छइ। चमरस्स
उद्देशः २ ___ गम्यगन्त्रपेक्षया
13 शक्रादीनां
णं भंते ! असुरिंदस्स असुररन्नो उड्ढे | ऊर्द्ध । २४ । १२ । ८ । . ऊर्ध्व तिर्यक् | अधः अहे तिरियं च गतिविसयस्स कयरे२- ०१४६
| इंद्रः यो योग०२ यो०१ हिंतो अप्पे वा बहुए वा तुल्ले वा विसे. अधः
यो १ ग०३. ग२३ | साहिए वा?, गोयमा! सब्वत्थोवं खेत्तं
ग० २३ ग. ५: यो० २ चमरे असुरिदे असुरराया उडूढं उपअधः
इंद्रः वजः | चमरः । यति एकेणं समएणं, तिरियं संखेन्जे शक्रः ऊद्ध यो० २ यो १ ग० २. भागे गच्छइ, अहे संखेजे भागे गच्छइ, ८ वज्रं तिर्यक यो १॥ ग० ३. ग०५:त्रि वजं जहा सक्कस्स देविंदस्स तहेव नवरं
भागद्वय- विसेसाहियं कायव्वं ॥ सक्कस्स णं भंते!
न्यूनग०६ देविंदस्स देवरन्नो ओवयणकालस्स य १६. । २४ चमरः अधः यो० १ ग २ | यो० २ | उप्पयणकालस्स य कयरेहिंतो अप्पे | ॥३१६॥
वर
चमरा
गव्यूतत्रिभागापेक्षया
१२
Page #121
--------------------------------------------------------------------------
________________
Com
व्याख्या
प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥३१७॥
%ARRC
वा बहुए वा तुल्ले वा विसेसाहिए था?, गोयमा! सम्बत्थोवे सकस्स देविंदस्स देवरन्नो उड्ढं उप्पयणकाले, ओवषणकाले संखेजगुणे ॥ चमरस्सवि जहा सक्कस्स, णवरं सम्वत्थोवे ओवयणकाले, उप्पयणकाले संखेजगुणे ॥
३ शतके वजस्स पुच्छा, गोयमा! सब्वत्थोवे उप्पयणकाले, ओवयणकाले विसेसाहिए ।। एयस्स णं भंते ! बजस्स बजा
उद्देशः२
शक्रादीनाहिवइस्स चमरस्स य असुरिंदस्स असुररन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरेशहितो अप्पे वा
मूर्खादि४१, गोयमा ! सकस्स प उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोनिवि तुल्ला सव्वस्थोवा, सक्कस्स या गतिः | ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले संखेजगुणे, चमरस्स उ उप्पयणकाले बज्जस्म य
मू०१४६ ओवयणकाले एस णं दोण्हवि तुल्ले विसेसाहिए (सू० १४६)
प्र.आ०१७७ ___'भंते! इत्यादि, 'सीहेति शीघो वेगवान् , स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि सादत आह-'सीहगई चेव'त्ति शीघ्र| गतिरेव, नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपि स्यादत आह-तुरियत्ति त्वरितः-स्वरावान् , स च गतेरन्यत्रापि स्यादित्यत | आह-तुरियगइति 'त्वरितगतिः' मानसौत्सुक्यप्रवर्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः 'संचाइए'ति शकितः 'साहत्थि'न्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे'त्ति शीघ्रो वेगवान् , स चानैकान्तिकोऽपि स्यादत आह-'सीहे चेव'त्ति शीघ्र एव, एतदेव प्रकर्ष| धृत्तिप्रतिपादनाय पर्यायान्तरेणाह-त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे चेव'त्ति अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव'त्ति
॥३१७॥ अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ एतसिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रे गन्तव्ये
Page #122
--------------------------------------------------------------------------
________________
व्याख्या
३ शतके उद्देशः शक्रादीनामूर्खादि
पज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥
गतिः
सू०१४७
पः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह-'जावइय'मित्यादि, अथेन्द्रस्योर्वाधाक्षेत्रगमने कालभेदमाह-'सव्वत्थोवे सक्कस्से'त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख(क)ण्डकं-कालखण्डं ऊर्बलोककण्डकं, ऊर्ध्वलोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमधोलोककण्डकं सङ्घयातगुणं. ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्द| गतित्वात् , द्विगुणत्वं च 'सक्कस्स उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुल्ला' तथा 'जावतियं खेत्तं चमरे ३ अहे
ओवयइ इकेणं समएणं तं सको दोहिंति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमधःक्षेत्रापेक्षं पूर्ववद्व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह-'सक्कस्से'त्यादि, तत्र ऊर्ध्वमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः कतरसाद्गतिविषयात्सकाशादल्पादिः ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छक्रस्य, 'तिरिय संखेजे भागे गच्छइत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्गयेया भागा भवन्ति, अतस्तान् तिर्यग गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'उड्ढं संखेजे भागे गच्छह'त्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तान्र्द्ध गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?. उच्यते. 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं' तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते थे| दोनिवि तुल्ला' इति वचनतो निश्चीयते-शको यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्ध्वमेकेनेति द्विगुणमधाक्षेत्रादर्ध्वक्षेत्रं.
R5R-Cons
|३१८॥
Page #123
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीपा वृत्तिः
३ शतके उद्देशः २ प००१७८ शक्रादीनामूर्खादिगतिः
मु०१४७
*4-9454
एतयोश्चापान्तरालवर्ति तिर्यकक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यकक्षेत्रं सार्द्ध योजनं भवतीति व्या| ख्यातं, आह च चूर्णिकार:-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरिय दिवइढं गच्छइ उड्ढं दो जोयणाणि
सक्कोति ॥ 'चमरस्स ण'मित्यादि 'सम्वत्थोवं खेत्तं चमरे ३ उड्ढे उप्पयइ एकेण समएणं'ति ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च | किल कल्पनया त्रिभागन्यूनं गव्यतत्रयं, 'तिरियं संखेजे भागेत्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यतत्रये द्विगुणिते ये योजनस्य सङ्खयेया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषद्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये सख्येया भागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः, अथ कथं सङ्ख यातभाग| मात्रोपादाने नियतसङ्खयेयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्ध्वगतेश्चमरस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्ध्वगमनं सम| येन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सके ३ उड्ढे उप्पयइ एगेणं समएणं तं वजं
दोहि, जं वजं दोहिं तं चमरे तीहिंति वचनसामर्थ्यात् प्रतीयते शक्रस्य यर्च गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्ध्वगतिक्षेत्र, | अतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषड्गब्यूतमानं तद्व्याख्यातमिति, यच्च चूर्णिकारेणोक्तं-'चमरो उड्ड जोयण'मित्यादि तनावगतं, 'वजं जहा सक्कस्स तहेवत्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषयोतनाथं त्वाह-'नवरं विसेसाहियं कायव्वं ति, तच्चैवम्'वजस्स णं भंते ! उड्ढं अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा ४ १, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ | एकेणं समएणं, तिरियं विसेसाहिए भागे गच्छइ'त्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, अस्थायमर्थ:-सर्वस्तोकं क्षेत्रं वज्रमधो
|
Page #124
--------------------------------------------------------------------------
________________
ध्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२०॥
|३ शतके
उद्देशः२ | शक्रादीनामूर्खादि
गतिः सु०१४७
RAKAR
बजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यनं योजनं, तिर्यक् तच्च विशेषाधिको भागौ गच्छति, शीघ्रतरगतित्वात् , तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ, सत्रिभागं गव्यतत्रयमित्यर्थः, तथोवं विशेषाधिको भागौ गच्छति, यौ किल तिर्यग्विशेषाधिको भागौ गच्छति तावेवोर्ध्वगतो किश्चिद्विशेषाधिको, ऊर्ध्वगतौ शीघ्रतरगतित्वात् , परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं ब्याख्यायते !, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सक्के दोहिं, जं सके दोहिं तं वज्जे तीहिंति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमिति सा व्याख्याता, तथा 'सक्कस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्डवि तुल्ले' इति | वचनादवसीयते यावदेकेन समयेन शक्रोऽथो गच्छति तावद्वज्रमूवं, शक्रश्चकेनाधः किल योजनं एवं वज्रमूज़ योजनमितिक| त्वोचं योजनं तस्योक्तं, ऊर्ध्वाधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवत्यैव सत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति ॥ अनन्तरं गतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तं, अथ गतिकालस्य तदाह-'सकस्स ण'मित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं, अथ परस्परापेक्षया तदाह-'एयस्स णं भंते ! वजस्से'त्यादि, 'एए णं दोषिणवि तल्ल'त्ति शक्रचमरयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सक्कस्से' त्यादौ 'एस णं दोण्हवि तुल्ले त्ति उभयोरपि तुल्या, शक्रावपतनकालो वजोत्पातकालस्य तुल्यः, वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्रमपि भावनीयम् ॥
तए णं चमरे असुरिंदे असुरराया वजभयविप्पमुक्के सक्केणं देविंदेणं देवरन्ना महया अवमाणेणं अवमाणिए
RCRAF%
॥३२०॥
आ०१७९
Page #125
--------------------------------------------------------------------------
________________
३ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२१॥
-
-
समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोयसागरसंपविढे करयलपल्हत्यमुहे अदृज्झाणोवगए भूमिगयदिट्टीए झियाति, तते णं तं चमरं असुरिंद असुररायं | सामाणियपरिसोववन्नया देवा ओहयमणसंकप्पं जाब झियायमाणं पासंति २ करयल जाव एवं वयासी-15| उद्देशः २ किण्णं देवाणुप्पिया! ओहयमणसंकप्पा जाब झियायह?, तए णं से चमरे अमरिंदे असुर ते सामाणियपरि- चमरोत्पात:
मृ०१४७ सोववन्नए देवे एवं वयासी-एवं खलु देवाणुप्पिया! मए समणं भगवं महावीरं नीसाए सके देविंदे देवराया सयमेव अचासादिए, तए णं तेणं परिकुविएणं ममाणेणं मम वहाए बजे निसिट्टे, तं भद्दण्णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्म मम्हिमनुपभावेण अकिडे अव्वहिए अपरिताविए इहमागए इह समोसड्ढे इह संपत्त इहेव अर्ज उवसंपज्जित्ताणं विहरामि, तं गच्छामो णं देवाणुप्पिया! समण भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामोत्तिक चउसट्ठीए सामाणियसाहस्सीहिं जाव सव्विड्डीए जाव2 जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासी-एवं खल भंते! मग तुम्भं नीसाए सके देविंदे देवराया सयमेव अच्चासादिए जाव तं भई णं भवतु देवाणुप्पियाणं मम्हि जस्स अणुपभावेणं अविद्वे जाब विहरामि, तं खामेमि णं देवाणुप्पिया! जाव उत्तरपुरच्छिमं दिसीभागं अवकमह २त्ता जाव बत्तीसइबद्धं नविहिं उवदंसेइ २ जामेव दिसिं पाउ
दास पा ॥३२॥ भूए तामेव दिसिं पडिगए, एवं खलु गोयमा ! चमरेणं अंसुरिंदेणं असुररन्ना मा दिव्वा देविड्ढी लद्धा पत्ता
-
UCREACHER------
--
Page #126
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२२॥
A%ACROS
जाब अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (मृत्रं १४७)
'ओहयमणसंकप्पेत्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, "चिंतासोगसागरमणु- ३ शतके पविढे'त्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे'त्ति करतले पर्यस्तं-अधो
उद्देशः २
असुराणां मुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हिमनुपभावेणं ति यस्य प्रभावेण इहागतोऽसि-भवामीति योगः, किंभूतः सन्नि
सौधर्मगमत्याह-'अकिट्टे'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो, निर्वेदनमित्यर्थः, एतदेव कथमित्याह-'अव्वहिए'त्ति अन्य
नेहेतु थितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह-'अपरिताविए'त्ति, 'इहमागए इत्यादि विव- सू०१४८ क्षया पूर्ववव्याख्येयं, 'इहेव अजे'त्यादि, इहैव स्थाने 'अद्य' अमिनहनि 'उपसंपद्य प्रशान्तो भूत्वा विहरामीति ॥ पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाह
किंपत्तियं णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो?, गोयमा ! तेसिणं देवाणं | अहणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झथिए जाव समुप्पज्जइ-अहो णं अम्हेहिं दिव्वा देविड्ढी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्या देविड्ढी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविदेणं देवरना दिव्वा देविड्ढी जाव अभिसमन्नागया जारिसिया णं सक्केणं देविदेणं देवरन्ना जाव अभिसमन्नागया तारिसिया णं अम्हेहिवि जाव अभिसमन्नागया, तं गच्छामो णं सक्कस्स देविं
IMI|३२२॥ दस्स देवरन्नो अंतियं पाउन्भवामो, पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविढि जाव अभिसमन्ना- आ०१८०
AUR
SES
Page #127
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ ३२३॥
गयं, पासतु ताव अम्हवि सके देविदे देवराया दिव्वं देविढि जाव अभिसमण्णागयं, तं जाणामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं देविढि जाव अभिसमन्नागयं, जाणड़ ताव अम्हवि सके देविंदे देवराया दिव्वं देविढि जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उडूढं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते! सेवं भंते! त्ति ॥ (सू० १४८) चमरो समत्तो ॥ ३-२ ॥
'किंपत्तियण्ण' मित्यादि, तत्र 'किंपत्तियं' ति कः प्रत्ययः - कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववण्णाणं' ति उत्पन्नमात्राणां 'चरिमभवत्थाण वत्ति भवचरमभागस्थानां ?, च्यवनावसर इत्यर्थः ॥ इति तृतीयशतके द्वितीय उद्देशकः
द्वितीयोदेशके चमरोत्पात उक्तः, स च क्रियारूपः, अतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, स च -
ते काले तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी कति णं भंते! किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजहा - काइया अहिगरणिया पाउसिया पारियावणिया पाणाइवायकिरिया । काइया णं भंते! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुबिहा पण्णत्ता, तंजहा- अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य । अहिगरणिया णं भंते! किरिया कतिविहा पण्णत्ता !, मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा - संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । पाओसिया णं भंते! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा पण्णत्ता १, तंजहा जीव पाओसिया
३ शतके उद्देशः ३ क्रियाभेदाः मू० १४८
॥ ३२३॥
Page #128
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२४॥
३ शतके | उद्देशः३ क्रियाभेदाः सू०१४९
*
य अजीवपादोसिया य । पारियावणिया णं भंते ! किरिया कइविहा पण्णत्ता?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहस्थपारियावणिया य परहत्थपारियावणिया य। पाणाइवायकिरिया णं भंते! पुच्छा, पाणाइवायकिरिया कइविहा पण्णत्ता?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्थपा. परहत्थपा० किरिया य ॥ (सू० १४९) ।। | तेणं कालेण'मित्यादि, तत्र 'पंच किरियाओं'त्ति करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति | कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी?, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनुष्ठानविशेषः बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'त्ति प्रद्वेषो-मत्सरस्तत्र भवा तेन वा निवृत्ता स |एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापा-पीडाकरणं तत्र भवा तेन वा निवृत्ता तदेव वा पारितापनिकी ४, | 'पाणातिवायकिरियत्ति प्राणातिपात:-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, 'दुप्पउत्तकायकिरिया य'त्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया. अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्त| स्तस्य कायक्रिया, इयं प्रमत्तसंपतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया | यति संयोजनं हलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिवर्चितानां मीलमं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया. 'निव्वत्तणाहि|गरणकिरिया यत्ति निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओसिया
*****
प्रा०२८१
॥३२४॥
****
Page #129
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२५॥
३ शतके उद्देशः३ क्रियाभेदाः मू०१५०
यत्ति जीवस-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया यति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावणिया यति वहस्तन खस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा खहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि । उक्ताः क्रियाः अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह
पुब्धि भंते। किरिया पच्छा वेदणा पुवि वेदणा पच्छा किरिया ?, मंडियपुत्ता! पुब्वि किरिया पच्छा वेदणा, णो पुब्बि वेदणा पच्छा किरिया ॥ (सूत्रं १५०) अस्थि णं भंते! समणाणं निग्गंधाणं किरिया कजइ, हंता! अस्थि । कहं ण भते! समणाणं निग्गंथाणं किरिया कजइ ?, मंडियपुत्ता ! पमायपञ्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कजति ॥ (सूत्रं १५१)॥
'पुब्धि भंते ! इत्यादि, क्रिया-करणं तज्जन्यत्वात्कर्मापि किया, अथवा क्रियत इति क्रिया-कमैव, वेदना तु कर्मणोऽनुभवः, मा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति ।। अथ क्रियामेव खामिभावतो निरूपयन्नाह-'अस्थि ण'मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म ।। क्रियाधिकारादिदमाह
जीवे णं भंते ! सया समियं एयति यति चलति फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमति, हन्ता ! मंडियपुत्ता! जीवे णं सया समियं एयति जावत तं भावं परिणमइ । जावं च णं भंते ! से जीवे
॥३२५॥
Page #130
--------------------------------------------------------------------------
________________
सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ?, णो तिण? समझे, से व्याख्या-1 केणटेणं भंते ! एवं वुच्चइ-जावं च से जीवे सया समितं जाव अंते अंतकिरिया न भवति?, मंडियपुत्ता!
३ शतके प्रज्ञप्तिः जात्रं च जीवे सम्म समिजाव परिणमनिला चसे जावे आरंभइ सारंभइ समारंभइ आरंभ
उशः३ अभयदेवी
एजनादावयदृइ सारं बहसमारंभ व आरंभामार्ग मानला समारंभमणे आरंभे वट्टमाणे सारंभे वट्टमाणे या वृत्तिः
__ मोक्षः इस प्रारंभ कमा बही पाणा भूगाणे जीका सम्पूर्ण दुखावणयाए सोशावणयाए जूरावणयाए सू०१५१ ॥३२६॥
तिच्यावणयार विहायणयाए परियावणयाए वदृइ, से तेणटेणं मंडियपुत्ता! एवं वुच्चइ-जावं च णं से | | जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीवे ण भते ! सया ममियं णो एयह जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता! जीवे णं सया स
कामा०१८२ मियं जाव नो परिणमति । जावं च णं भंते ! से जीवे नो एयति जाव नो तं तं भावं परिणप्रति तावं च एं तस्स जीवस्स अंते अंततिरिया भवइ?, हंता! जाव भवति । से केणढणं भंते! जाव भवति?, मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयति जाव णो परिणमइ तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वइ णो सारंभे वदृइ णो समारंभे वट्टइ अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवदृमाणे सारंभे अवमाणे ममारंभे अवदृमाणे बहणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए वइ । से जहानामए केइ पुरिसे सुकं तणहत्थयं जायतेयंसि पक्खिवेजा, से नणं मंडियपुत्ता! से
4%%%A4%2587
हा।३२६॥
Page #131
--------------------------------------------------------------------------
________________
C
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२७॥
३ शतके उद्देशः३ एजनादाव
मोक्षः मु०१५२
SC
के तणहत्थर जायतेयं सि पक्खित्ते समाणे खिप्पामेव मसमसाविजइ १, हता! मसमसाविजइ, से जहा-1 नामए के पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेजा, से नूर्ण मंडियपुत्ता! से उदरबिंदू तत्तंसि अयकवलंमि पक्खित्ते समाणे खिप्पामेव विद्धंममागच्छइ ?, हंता! विद्धंसमागच्छड, से जहानामए हरण मिया पुण्णे पुण्णणमाणे बोलट्ठमाणे वोसहमाणे समभरघडत्ताए चिट्ठति ?, हंता चिति, अहे णं केइ पुरिसे तंसि हरयंमि एगं महं णावं सतामवं सच्छिदं ओगाहेजा, से नूणं मंडियपुत्ता ! सा नावा तेहिं आमवदारेहिं आपरेमाणी २ पुण्णा पुग्णप्पमाणा बोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति ?, हंता ! चिट्ठति, अहे णं केइ पुरिसे तीसे नावार सवतो समंता आमवदाराई पिहेड २ नावाउस्सिचणएणं उदयं उस्सिचिजा, से नृणं मंडियपुत्ता! सा नावा तंसि उदयंसि उस्सिचिज्जंसि समाणसि विप्पामेव उड्ढं उदाइ ?, हंता! उदाइजा. एवामेव मंडियपुत्ता ! अत्तत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाय गुत्तभयारियस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्यपडिग्गहकंचलपायपुंछणं गेहमाणस्स णिग्विवमाणस्स जाव चक्खुपम्ह निवायमवि वेमाया सहुमा ईरियावहिया किरिया काइ, सा पढमसमयबद्धपट्टा बितियसमयवेतिया ततियसमयनिजरिया मा बद्धा पुट्ठा उदीरिया वेदिया निजिण्णा सेयकाले अकम्मं वावि भवति, से तेण?ण मंडियपुत्ता! एवं बुचति-जावं च से जीवे सया समियं नो एयति जावा अंते अंतकिरिया भवति ॥ (सू० १५२)
-
-
५२-*-*-*
-
३२७॥
है।
Page #132
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥३२८॥
|३ शतके | उद्देशः ३ एजनादाव
मोक्षः सू०१५३
CAKARCH
'जीवे 'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात, 'सदा' नित्यं 'समियंति सप्रमाणं Bा 'एयइति एजते-कम्पते 'एजु कम्पने' इति वचनान् ‘वेयइत्ति 'व्येजते' विविधं कम्पते 'चलई'त्ति स्थानान्तरं गच्छति 'फंद
इत्ति 'स्पन्दते' किञ्चिच्चलति 'स्पदि किञ्चिच्चलने इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टईत्ति सर्वदिक्षु | चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भइ'त्ति 'क्षुभ्यति' पृथिवीं प्रविशति, क्षोभयति वा पृथिवीं, बिभेति वा, 'उदीरइत्ति प्राबल्येन | प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थमाह-तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं | परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रमभाविनां युगपद-|
भाषादिति, 'तस्स जीवस्स अंतेत्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभइत्ति आरभते पृथिव्यादीनुपद्र| वयति 'सारंभइ'त्ति "संरभते' तेषु विनाशसङ्कल्पं करोति 'समारंभइ'त्ति 'समारभते' तानेव परितापयति, आह च-"संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सन्वनयाणं विमुद्धाणं ॥१॥” इदं च क्रियाक्रियावतः(तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः मूत्रमुक्तम् , अथ तयोः कथश्चिद् भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह'आरंभे'इत्यादि, आरम्भे अधिकरणभूते वर्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाहआरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम्, अथवा इष्टवियोगादिदुःखहेतुप्रापणायां, वर्चत इति योगः, तथा 'शोकापनायाँ दैन्यप्रापणायां 'जूरावणताए'चि शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणया
प्र०मा०१८३
॥३२
Page #133
--------------------------------------------------------------------------
________________
ए'त्ति 'तेपापनायो' 'तिपृष्टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां 'पिट्टावणताए'त्ति पिट्टनप्रापणायां व्याख्या
ततश्च परितापनायां शरीरसन्तापे वर्तते, कचित्पठ्यते 'दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दा- ३ शतके प्रज्ञप्तिः
वणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने 'उद्दावणयाए'त्ति उत्त्रासने ॥ उक्तार्थविपर्ययमाह-'जीवे अभयदेवी
उद्देशः३
एजनादौया वृत्तिःणमित्याद, 'णा एयइति |ण'मित्यादि, 'णो एयइत्ति शैलेशीकरणे योगनिरोधानो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां
नान्तक्रिया दुःखापनादिषु, तथाऽपि च योगनिरोधाभिधानशुक्ल यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र दृष्टान्तद्वयमाह-'से जहे'. ॥३२९॥
मू०१५३ | त्यादि. "तिणहत्थयंति तृणपूलकं 'जायतेयंसित्ति वह्नौ 'मसमसाविजइति शीघ्रं दह्यते, इह च दृष्टान्तद्वयस्याप्युपन-18
यार्थः सामर्थ्यगम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति । अथ निष्क्रियस्यैवान्तक्रिया भव| तीति नौदृष्टान्तेनाह-'से जहाणामए'इत्यादि, इह शब्दार्थः प्राग्वत् नवरम् 'उद्दाइ'त्ति उद्याति-जलस्योपरि वर्तते 'अत्ततासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य, प्रतिसंलीनस्वेत्यर्थः, एतदेव 'इरियासमियस्से'त्यादिना प्रपञ्चयति-'आउत्तंति आयुक्तम् , उपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमवित्ति किंबहुना आयुक्तगमनादिना स्थलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्म|| निपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका, तावदिति शेषः, 'वेमाय'त्ति विविधमात्रा,
अन्तर्मुह दर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् , वृद्धवाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, कचिद्विमात्रेत्यस्य स्थाने 'सपेहापति दृश्यते तत्र च 'स्वप्रेक्षया' खेच्छया चक्षुःपक्ष्मनिपातो, न तु परकृतः, 'सुहुमत्ति सूक्ष्मबन्धादिकाला 'ईरियावहियति ईर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी,
॥३२९॥
Page #134
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३३०॥
केवल योगप्रत्ययेति भावः 'किरिये 'ति कर्म सातवेदनीयमित्यर्थः 'कज्जइ'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्त्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'से'ति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुढ' ति ( प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति १ - वेदिता, न ह्येकस्मिन् समये बन्ध | उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले 'ति एष्यत्काले 'अकम्मं वाविति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीत भावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं-यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनात्रः कर्म्मजल पूर्यमाणतयाऽर्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह -
पत्तसंजयस्स णं भंते! पमत्तसंजमे वहमाणस्स सव्बावि य णं पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एंगजीवं पडुच्च जहन्नेणं एकं समयं, उक्कोसेणं देसूणा पुब्वकोडी, णाणाजीवे पडुच्च सव्वद्धा ॥ अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वद्यमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडि -
३ शतकें
उद्देशः ३ एजनादौ
नान्तक्रिया
प्र० आ०१८४ सू०१५३
॥३३०॥
Page #135
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३१॥
9A%
यपुत्ता! एगजीवं पडुच्च जहन्नेणं अंतोमुहुतं, उक्को. पुव्वकोडी देसूणा, णाणाजीवे पडुच्च सव्वद्धं, सेवं भंते !२त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे
IR३ शतके विहरइ ।। (मू० १५३)॥
| उद्देशः३ | 'सव्वावि य णं पमत्तद्धत्ति 'सर्वाऽपि च सर्वकालसम्भवाऽपि च 'प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालत:'
प्रमत्ताप्रमत्त
काल: प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव
मू०१५४ गतार्थत्वात् , नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् , भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञान क्षेत्रतः कियचिरं । भवति ?, त्रयस्त्रिंशत्मागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, 'एक समयंति, कथम् ?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमय| समनन्तरमेव मरणान् , 'देमूणा पुवकोडित्ति किल प्रत्यकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने | देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्र-| मत्तान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी काल-| मानं भवति, अन्ये त्वाहुः-अष्टवर्षीनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तमूत्रमपि, नवरं 'जहन्नेणं अतोमुहत्तंति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु
॥३३॥ केवलिनमाश्रित्येति ॥ 'णाणाजीवे पडुच्च सव्वद्ध' मित्युक्तं, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह
A
--k
Page #136
--------------------------------------------------------------------------
________________
भंते ! त्ति भगवं गोयमे समण भगवं महावीरं वंदइ नमसइ २त्ता एवं वयासी-कम्हा णं भंते ! लवणव्याख्यासमुद्दे चाउद्दसमुद्दिट्टपुन्नमासिणीसु अतिरेयं वड्ढति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया
४३ शतके प्रज्ञप्तिः
आ०१८५ नेयव्वा जाव लोयद्विती, जणं लवणसमुद्दे जंबुद्दीवं २ णो उप्पीलेति णो चेव णं एगोदगं करेह (लोयट्टिई) लोया
| उद्देशः३ अभयदेवी
णुभावे । सेवं भंते! रत्ति विहरति । किरिया समत्ता (सू० १५४ ) ॥ ततियस्स सयस्स तइओ ॥ ३-३ ॥ लवण पा बृत्तिः
'भन्ते'त्ति इत्यादि, 'अतिरेगंति" तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः, 'लवणसमुद्दवत्तव्वया नेयवत्ति जीवाभिगभोक्ता, किय- वृष्ध्यादि ॥३३२॥
दादूरं यावदित्याह-'जाव लोयदिई' त्यादि, सा चैवमर्थतः-कस्साद् भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा?, सू०१५४
इह प्रश्न उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुर्मध्यमे वायद के उपरितने तूदकमिति, तथाऽन्ये क्षुदपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वायवादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्यातां, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोन्छ्यो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कमाल्लवणो जम्बूद्वीपं नोत्प्लावयति !, अहंदादिप्रभावाल्लोकस्थितिवैषा इति, एतदेवाह-'लोयट्टिईत्ति लोकव्यवस्था 'लोयाणुभावे'त्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोद्देशकः ॥ ३-३॥
ARCARKHARAA%
||३३२॥
अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम्
अणगारे णं भंते ! भावियप्पा देवं विउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?
Page #137
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३३१॥
यपुत्ता ! एगजीवं पडुच्च जहन्नेणं अंतोमुहुत्तं, उक्को० पुव्वकोडी देसृणा, णाणाजीवे पडुच्च सव्वद्धं, सेवं भंते!२त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महाबीरं बंदर नर्मसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरह || (मृ० १५३) ॥
"
'सव्वावि य णं पमत्तद्ध'त्ति 'सर्वाऽपि च ' सर्व्वकालसम्भवाऽपि च 'प्रमत्ताद्वा' प्रमत्सगुणस्थानककालः 'कालतः ' प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव गतार्थत्वात् नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्न:, यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरं भवति ?, त्रयत्रिंशत्यागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति 'एकं समयं 'ति, कथम् १, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणान्, 'देणा पुव्वकोडि'त्ति किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमतान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति, अन्ये त्वाहु:- अष्टवर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्त मूत्रमपि, नवरं 'जहनेणं अतोमुहत्तं' ति किलाप्रमत्ताद्धायां वर्त्तमानस्यान्तर्मुहूर्तमध्ये मृत्युर्न भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् स चोपशमश्रेणीं प्रतिपद्यमानो मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति || ' णाणाजीवे पडुच सव्वद्ध' मित्युक्तं, अथ सर्वाद्वाभाविभावान्तरप्ररूपणायाह
३ शतके
उद्देशः ३ प्रमत्ताप्रमत्त कालः
मृ० १५४
| ॥३३१॥
Page #138
--------------------------------------------------------------------------
________________
३ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३०॥
उद्देशः३ एजनादौनाम्तक्रिया प्र०आ०१८४ सू०१५३
| केवलयोगप्रत्ययेति भावः 'किरिये ति कर्म सातवेदनीयमित्यर्थः 'कन्जई'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकायवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'सति ईर्यापथिकी क्रिया पढमसमयबद्धपुट्ठत्ति(प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथम समये, द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ?-वेदिता, न होकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, | इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्माण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अत्तत्तासंवुडस्से'त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म बध्नाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयाऽर्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मवन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति | तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह___पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वहमाणस्स सब्बावि य णं पमत्तद्धा कालओ केवचिरं होइ ?, मंडियपुत्ता! एगजीवं पडुच्च जहन्नेणं एवं समयं, उकोसेणं देसूणा पुवकोडी, णाणाजीवे पडुच सव्वद्धा ॥ अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वहमाणस्स सब्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडि
Page #139
--------------------------------------------------------------------------
________________
व्याख्यात्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३३३॥
गोयमा ! अत्थेगइए देवं पासइ णो जाणं पासइ १ अत्थेगइए जाणं पासइ नो देवं पासइ २ अत्थेगइए देवंपि पासइ जाणंपि पासइ ३ अत्थेगइए नो देवं पासइ नो जाणं पासह ४ ॥ अणगारे णं भंते! भावियप्पा देविं वेव्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासह ?, गोयमा ! एवं चैव ॥ अणगारे णं भंते! | भावियप्पा देवं सदेवीयं वेउच्विधसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?, गोयमा ! अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४ ॥ अणगारे णं भंते! भावियप्पा रुक्वस्म किं अंतो पासइ बाहिं पास उभंगो । एवं किं मूलं पास कंदं पा० १, चउभंगो, मूलं पा खंध पा० चउभंगो, एवं मलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएयत्र्वं जाव बीयं, एवं जाव पुष्फेण समं बीयं संजोएयव्वं ॥ अणगारे णं भंते ! भावियप्पा रुखस्स किं फलं पा०बीयं पा० ?, उभंगो, । (सू० १५५) 'अणगारे ण'मित्यादि, तत्र 'भावियप्प'त्ति भावितात्मा संयमतपोभ्याम् एवंविधानामनगराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, 'विउब्वियसमुग्धाएणं समोहयति विहितोत्तरवै क्रियशरीरमित्यर्थः ' जाणरुवेणं'ति यानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमाणं 'ति यान्तं गच्छन्तं 'जाणइति ज्ञानेन 'पामइ'त्ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतो'त्ति मध्यं काष्ठसारादि 'बहिं'ति बहिर्वर्त्ति त्वक्पत्रसञ्चयादि, 'एवं मूलेण'मित्यादि, 'एव' मिति मूलकन्दमूत्रामिलापेन मूलेन सह कन्दा ( स्कन्धा ) दिपदानि वाच्यानि यावद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३त्वकू ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ फलं ९ बीजं १० चेति दश पदानि एषां च पञ्चचत्वारिंशद्विकसंयोगाः, एतावन्त्येवेह च
३ शतके
उद्देशः ३ देवयान
दर्शनादि
मू० १५५
० आ०२८६
॥ ३३३॥
Page #140
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३३४॥
faaiयोगाः ४५
5555
20
www V
min mor or or
तुर्मङ्गीसूत्राण्यध्येयानीति ॥ एतदेव दर्शयितुमाह-' एवं कंदेणवि' इत्यादि || 'देवं विउध्वियसमुग्धाएणं समोहयति प्रागुक्तमतो वैक्रियाधिकारादिदमाह -
भू णं भंते! बाउकाए एवं महं इत्थिरूवं वा पुरिसत्वं वा हत्थित्वं वा जाणरूवं वा एवं जुग्गगिल्लि - थिलिसीयसंदमाणियरूवं वा विउव्वित्तए ?, गोयमा ! णो तिणट्ठे समट्ठे, वाउकाएणं विकुव्वमाणे एगं महं | पडागासंठियं रूवं विकुब्बइ। पभू णं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाई जोयणाई गमित्तए !, हंता ! पभू । से भंते ! किं आयड्ढीए गच्छइ परिड्ढीए गच्छइ ?, गोयमा ! आयड्ढीए ग० जो परिड्ढीए ग०, जहा आयडूडीए एवं चैव आयकम्मुणावि आयष्यओगेणवि भाणियवं । से भंते । किं ऊसिओदगं गच्छइ पयतोदगं ग० ?, गोयमा ! ऊसिओदयंपि ग० पययोदयंपि ग०, से भंते । किं एगओपडागं गच्छ दुहओपडागं गच्छइ ?, गोयमा ! एगओ पडागं गच्छइ, नो दुहओ पडागं गच्छह, से णं भंते ! किं वाउकाए ? पडागा ?, गोयमा! वाउकाए र्ण से, नो खलु सा पडागा ॥ ( सू० १५६) पभू णं भंते ! बलाहगे एवं महं इत्थिरूवं वा जाव संदमाणियरूवं वा परिणामेत्तर ?, हंता पभू । षभू णं भंते ! बलाहए एवं महं इत्थिरूवं परिणामेत्ता अणेगाई
३ शतके उद्देशः ३ वायुवैक्रियमेघपरि
णामौ
सू०१५६
||३३४ ॥
Page #141
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी- ४ या वृत्तिः
||३३५||
जोयणाई गमित्तए ?, हंता पभू, से भंते! किं आयटीए गच्छइ परिदीए गच्छइ ?, गोयमा ! नो आयड्ढीए गच्छति, परिड्ढीएं ग०, एवं नो आयकम्मुणा, परकम्मुणा, नो आयपओगेणं, परप्पओगेण, ऊसितोदयं वा गच्छ पयोदयं वा गच्छइ, से भंते ! किं बलाहए ? इत्थी ?, गोयमा ! बलाहए णं से, णो खलु सा इत्थी, एवं पुरिसेण आसे हत्थी | पभू णं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियव्वं, णवरं एगओचकवालंपि गच्छइ (त्ति) भाणियव्वं, जुग्गगिल्लिथिल्लिसीयासंद माणियाणं तहेव || (सू० १५७)
'पभू णमित्यादि, 'जाणं'ति शकटं 'जुग्गं' ति गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गिल्लि'त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली'ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते ' सिय'त्ति शिविका कूटाकाराच्छादितो जम्पानविशेषः 'संदमाणिय'ति पुरुषप्रमाणायामो जम्पान विशेषः 'एवं महं पडागासंठियं 'ति महत् पूर्वप्रमाणापेक्षया, पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति, 'आइडिए' ति 'आत्मद्वर्या' आत्मशक्त्याऽऽत्मलब्ध्या वा 'आयकम्मुण'त्ति आत्मक्रियया 'आयप्पओगेणं'ति न परप्रयुक्त इत्यर्थः, 'ऊसिओदयंति, उच्छ्रतऊर्द्धम् उदय - आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्धपताकमित्यर्थः, क्रियाविशेषणं चेदं, 'पततोदयं ति तदुदयं पतितपताकं गच्छति, ऊर्ध्वपताकास्थापना चेयम् पतितपताकास्थापना त्वियम्-, 'एग ओपडागं' ति एकत: - एकस्यां दिशि पताका यत्र तदेकतः पताकं, स्थापना त्त्रियम्-, 'दुहओपडागं' ति द्विधापताकं स्थापना त्वियम् । रूपान्तर क्रियाधिकाराद्वलाहक
,
३ शतके
उद्देशः ३
वायुवै क्रियमेघपरि
णामौ
मृ० १५७
प्र० आ०१८७
||३३५ ॥
Page #142
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३३६ ॥
सूत्राणि - 'बलाहए 'ति मेघः 'परिणामेत्तए 'ति बलाहकस्याजीवत्वेन विदुर्बणाया असम्भवात् परिणामयितुमियुक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्ढीए' ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावान्नात्मद्धर्द्धा गमनमस्ति वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते - 'परिड्ढीए'ति, एवं 'पुरिसे आसे हत्थि'त्ति स्त्रीरूपमूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्ये तव्यानि यानरूपमूत्रे विशेषोऽस्तीति तद्दर्शयति- पभूणं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्- 'से भंते ! किं एगओचक्कवालं गच्छइ दुहओच्चकवालं गच्छइ १, गोयमा ! एगओचक्कवालंपि गच्छ दुहओचकवालंपि गच्छत्ति, अस्यैवोत्तर रूपमंशमाह - नवरं 'एगओ' इत्यादि, इह यानं शकटं चक्रवालंचक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रबालसद्भावात् ततश्च युग्यगिल्लिथिल्लिशिबिका स्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि एतदेवाह - 'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति || परिणामाधिकारादिदमाह -
जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते । किंलेसेसु उववज्जति ?, गोयमा ! जल्लेसाई दव्वाई परियाइस्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०- कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते! जे भविए जोतिसिएस उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाई दव्वाई परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । जीवे णं भंते ! जे भविए बेमाणिएस उववज्जित्तए से णं भंते । किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साइं दब्वाई परियाइत्ता कालं करेइ तल्लेसेसु उबचज्जह, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेलु वा ॥ (भू० १५८)
३ शतके उद्देशः ३
उत्पादे -
लेश्या
सू० १५८
॥ ३३६ ॥
Page #143
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३६॥
३ शतके उद्देशः ३ उत्पादे
लेश्या सू०१५८
सूत्राणि-'बलाहए'त्ति मेघः परिणामेत्तए'त्ति बलाहकस्याजीवत्वेन विकुर्बणाया असम्भवात् परिणामयितुमियुक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्ढीए'त्ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावानात्मद्धर्या गमनमस्ति, वायुना देवेन वा प्रेरितस्य | तु स्यादपि गमनमतोऽभिधीयते-'परिड्ढीए'त्ति, एवं 'पुरिसे आसे हस्थिति स्त्रीरूपमूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्ये | तव्यानि, यानरूपमूत्रे विशेषोऽस्तीति तद्दर्शयति-पभूणंभंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता'इत्यादि 'पतोदयंपि गच्छई' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्-'से भंते ! किं एगओचक्कवालं गच्छइ दुहओच्चकवालं गच्छइ ?, गोयमा ! एगओचक्कवालंपि गच्छइ दुहओचक्कवालंपि गच्छईत्ति, अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यान-शकटं चक्रवालंचक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात् , ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूप| सूत्रवदध्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति ॥ परिणामाधिकारादिदमाह| जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! किंलेसेसु उववजति?, गोयमा ! जल्लेसाई दब्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियब्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए ! पुच्छा, गोयमा ! जल्लेसाई दब्वाइं परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०-तेउलेस्सेसु । जीवे णं भंते ! जे भविए वेमाणिएसु उववजित्तए से णं भंते ! किंलेस्सेसु उववजइ ?, गोयमा ! जल्लेस्साई दब्वाइं परियाइत्ता
ता | कालं करेइ तल्लेसेसु उबवजह, तं०-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेलु वा ॥ (भू. १५८)
॥३३६॥
ॐ
Page #144
--------------------------------------------------------------------------
________________
*%
%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७७॥
***
५ शतके | उद्देशः९ उत्तरार्धादौसमयादि
%
%
भाणियब्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणियब्वो, जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणवि पुब्वंगेणवि पुब्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुब्वे २ तुडिए २ अडडे २ अववे २ हहए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ णउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियव्वो । जया ण भंते ! जंबुद्दीवे २ दाहिणड्ढे पढमा ओमप्पिणी पडिवजइ तयाणं उत्तरदेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरढेवि पडिवजह तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणवि, णेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पन्नत्ते? समणाउसो!, हंता गोयमा! तं चेव उच्चारेयव्वं जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्मप्पिणीएवि भाणियव्यो ।। ( सूत्रं १७७)। | लवणे णं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबूद्दीवस्म वत्तव्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुहस्सवि भाणियव्वा, नवरं अभिलावो इमो णेयव्वो-जया णं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवति तं चेव जाव तदा णं लवणे समुद्दे पुरच्छिमपचत्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं । जदा णं भंते ! लवणसमुद्दे दाहिणड्ढे पढमा ओसप्पिणी पडिवजइ तदा णं उत्तरड्ढेवि पढमा ओसप्पिणी पडिवजइ, जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवजइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चत्थिमेणं नेवत्थि | ओसप्पिणी २ समणाउसो! ?, हंता गोयमा ! जाव समणाउसो!॥धायईसंडे णं भंते ! दीवे सूरिया उदीचि
| ॥३७७॥
Page #145
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७८॥
पादीणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव धायइसंडस्सवि भाणियबा, नवरं इमेणं अभिलावेणं सब्वे आलावगा भाणियव्वा । जया णं भंते ! धायइसंडे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्त
| ५ शतके रड्ढेवि, जया णं उत्तरडेवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भवति ?,
उमेशः ९ हंता गोयमा ! एवं चेव जाव राती भवति ॥ जदा णं भंते ! धायइसंडे दीवे मंदराणं पब्वयाणं पुरच्छिमेण
15 उत्तरार्धादौ
समयादि दिवसे भवति तदाण पञ्चत्थिमणवि, जदा णं पञ्चत्थिमणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्ढे पढमा ओस० तया णं उत्तरड्ढे जया णं उत्तरड्ढे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्थि ओस. जाव? समणाउसों, हंता गोयमा! जाव समणाउसो!, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नाम भाणियव्वं । अभितरपुक्खरद्धे णं भंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अभितरपुक्खरद्धस्मवि भाणियव्वा, नवरं अभिलावो जाव जाणियन्यो जाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओस नेव| त्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पन्नत्ते समणाउसो, सेवं भंते २॥ (सूत्रं १७८)॥ पंचमसए पढमो उद्देसो समत्तो॥५-१॥
३७८॥'जया णं भंते ! जंबुद्दीवे २ दाहिणड्ढे वासाणं पढमे समए पडिवजई' इत्यादि, 'वासाणं ति चतुर्मासप्रमाणव
प्र.आ०२१०
Page #146
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७९॥
५ शतके उद्देशः९ उत्तरार्धादौ| समयादि मू०१७८
कालस्य सम्बन्धी 'प्रथम' आधः 'समयः' क्षणः 'प्रतिपद्यते' संपद्यते, भवतीत्यर्थः, 'अणंतरपुक्खडे समयंसित्ति अनन्तरो-निर्व्यवधानो दक्षिणाढ़े वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह-पुरस्कत:-परोवती, भविष्यनियर्थः, समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसित्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ।। 'एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवम्-'जया णं भंते ! | जंबुद्दीवे २ दाहिणड्ढे वासाणं पढमा आवलिया पडिवजति तयाणं उत्तरड्ढेवि, जया णं उत्तरडढे वासाणं पढमावलिया पडिवज्जति | | तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयसि वासाणं पढमा आवलिया पडिवज्जइ १, हंता | | गोयमा !, इत्यादि । एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका-असङ्खथातसमयात्मिका आनप्राणः-उच्छ्- | वासनिःश्वासकालः स्तोका-सप्तप्राणप्रमाणः लवस्तु-सप्तस्तोकरूपा मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'हेमंताणं' | ति शीतकालस्य 'गिम्हाण वत्ति उष्णकालस्य ‘पढमे अयणेत्ति दक्षिणायन, श्रावणादित्वात्संवत्सरस्य, 'जुएणवि'ति युगं-पञ्च| संवत्सरमानं 'पुब्वंगेणवित्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षाणां 'पुब्वेणवि' ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षण गुणितं, एवं चतुर| शीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति । 'पढमा ओसप्पिणि'त्ति अबसर्पयति भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागःप्रथमावसर्पिणी 'उस्सप्पिणिति उत्सर्पयति भावानित्येवंशीला उत्सर्पिणीति ॥ पञ्चमशते प्रथमः ॥५-१॥
॥३७९॥
45
Page #147
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ ३८० ॥
प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वात भेदांस्तावदभिधातुमाहरायगिहे नगरे जाव एवं वदासी-अत्थि णं भंते ! ईसि पुरेवाता पत्थावा मंदावा० महावा० वायंति ? हंता अत्थि, अत्थि णं भंते! पुरच्छिमेणं ईसि पुरेवाया पत्थावाया मंदावाया महावाया वायंति, हंता अत्थि । एवं पञ्चत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपञ्चत्थि मेणं पच्छिमउत्तरेणं ॥ जया णं भंते! पुरच्छिमेणं इसिं पुरेवाया पत्थावाया मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया, जया णं पञ्चत्थिमेणं ईसिं पुरेवाया तया णं पुरच्छिमेणवि !, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिं, जया णं पञ्चत्थिमेणवि ईसि तया णं पुरच्छिमेणवि ईसि, एवं दिसासु विदिसासु || अस्थि णं भंते! दीविच्चया ईसिं ?, हंता अत्थि । अत्थि णं भंते! सामुद्दया ईसिं ?, हंता अस्थि । जया णं भंते ! दीविच्चया ईसि तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसि तया णं दीविचयावि ईसि ?, णो इणट्ठे समट्ठे । से केणद्वेणं भंते ! एवं बुच्चति-जया णं दीविचया ईसिं णो णं तथा सामुद्दया ईसिं ?, जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं ?, गोयमा ! तेसिं णं वायाणं अन्नमन्नस्स विवञ्चासेणं लवणे समुद्दे वेलं नातिक्कमइ, से तेणट्टेणं जाव वाया वायंति ॥ अस्थि णं भंते! ईसि पुरेवाया पत्थावाया मंदावाया महावायावायंति ?, हंता अत्थि । कया णं भंते! ईसिं जाब वायंति ?, गोयमा ! जया णं वाउयाए अहारियं रीयंति तया णं ईसिं जाव वायं बायंति । अस्थि णं भंते! ईसिं० ?, हंता अस्थि, कया णं भंते !
५ शतके उशः ९ दिगादिभे देनवाताः
सू० १७८
प्र० आ०२११
1122011
Page #148
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३८१॥
ईसि पुरेवाया पत्था० १, गोयमा ! जया णं बाउयाए उत्तरकिरियं रियइ तथा णं ईसिं जाव वायंति । अत्थि णं भंते ! ईसिं० ?, हंता अस्थि, कया णं भंते ! ईसि पुरेवाया पत्था० ?, गोयमा ! जया णं वाउकुमारा बाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अड्ढाए वाउकायं उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति ॥ वाउकाए णं भंते ! वाउकायं चेव आणमंति पाण० जहा खंदर तहा चत्तारि आलावगा नेयव्वा, अणेगसयस हस्स० पुट्ठे उद्दाति वा, ससरीरी निक्खमति ॥ ( सूत्रं १७९ ) ॥
'राय' इत्यादि, 'अस्थि ति अस्त्ययमर्थो - यदुत वाता वान्तीति योगः कीदृशाः ? इत्याह- 'ईसि पुरेवाय'त्ति मनाकू सहवाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'त्ति मन्दाः-शनैः संचारिणोऽमहावाता इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः ' पुरच्छिमेणं'ति सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिविदिगपेक्षयाऽष्टौ सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह- 'जया ण' मित्यादि, इह च द्वे दिक्मत्रे द्वे विदिकमुत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणमूत्रं, तत्र 'दीविचग 'त्ति द्वैप्याः - द्वीपसम्बन्धिनः, 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवचासेणं' ति अन्योऽन्यव्यत्यासेन यदेके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वांतीत्यर्थः, 'वेलं नाहकमह'ति तथाविधवातद्रव्यसामर्थ्याद्वै लायास्तथास्वभावत्वाच्चेति ॥ अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं मूत्रत्रयेण दर्शयन्नाह - 'अस्थि ण' मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति'ति रीतं रीतिः, स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं 'रीयते' गच्छति, यदा खाभाविक्या गत्या गच्छतीत्यर्थः 'उत्तरकिरियं' ति वायुकायस्य हि
५ शतके उद्देशः २ वातवानं
मृ० १७९
॥ ३८१ ॥
Page #149
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८२॥
| ५ शतके | उदेशः २ | ओदनादेरनिशरीरत्वं | सू०१८०
प्र.आ०२१२
मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया-गतिलक्षणा यत्र गमने तदुत्तरक्रिय, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाद्य कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जिताना, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकायाधिकारादेवेदमाह-वायुकाए ण' मित्यादि, 'जहा खंदए' इत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगे' त्यादिद्वितीयः, स चैवम्-'वाउयाए णं भंते ! वाउयाए | चेव अणेगसयसहस्सखुचो उद्दाइत्ता २ तत्थेव भुजो २ पञ्चायाइ ?, हंता गोयमा !, 'पुढे उदाइ'ति तृतीयः, स चैवम्-'से भंते ! |किं पुढे उद्दाइ अपुढे उद्दाइ ?, गोयमा! पुढे उद्दाइ, नो अपुढे, 'ससरीरी'त्यादिः चतुर्थः, स चैवम्-से भंते ! किं ससरीरी निक्खमइ
असरीरी (निक्खमइ) १, गोयमा ! सिय ससरीरी'त्यादि ।। वायुकायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह। अह भंते ! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया?, गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुब्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा, तओ पच्छा सत्थातीया सत्थपरिणामिआ अगणिज्झामिया अगणिज्यूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीराति वत्तव्वं सिया, सुराए |य जे दवे दब्वे एए णं पुब्बभावपन्नवणं पडुच्च आउजीवसरीरा, तओ पच्छा सत्थातीया जाव अगणिकायसरी
राति वत्तव्वं सिया । अहन्नं भंते ! अए तंबे तउए सीसए उवले कसहिया एए णं किंसरीराइ वत्तव्वं सिया?, गोयमा! अए तंबे तउए सीसए उवले कसहिया, एए णं पुब्वभावपन्नवणं पडुच्च पुढविजीवसरीरा, तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति बत्तब्वं सिया। अहण्णं भंते ! अट्ठी अट्ठिज्झामे चम्मे चम्मज्झामे
*
*
॥३८२॥
*
Page #150
--------------------------------------------------------------------------
________________
9A
%A
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८३॥
A
रोमे २ सिंगे २ खरे २ नखे २ एते णं किंसरीराति बत्तव्वं सिया?, गोयमा! अट्ठी चंमे रोमे सिंगे खुरे नहे एए णं तसपाणजीवसरीरा, अद्विज्झामे चम्मज्झामे रोमज्झामे सिंग• खुर० णहज्झामे एए णं पुब्वभावपण्ण- ५ शतके वणं पडुच्च तसपाणजीवसरीरा, तओ पच्छा सत्थरतीया जाव अगणिजीवत्ति वत्तब्वं सिया । अह भंते. इंगाले
| उद्देशः२ छारिए भुसे गोमए एस णं किंसरीराति बत्तव्वं सिया?, गोयमा! इंगाले छारिए भुसे गोमए एए पं पुब्वभा
| ओदनादेर
निशरीरत्वं वपण्णवणं पडुच्च एगिंदियजीवसरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावि,
मू०१८. | तओ पच्छा सत्थातीया जाव अगणिजीवसरीराति वत्तव्वं सिया ॥ ( सूत्र १८० )॥ | 'अहे त्यादि, 'एए णं'ति एतानि णमित्यलङ्कारे '
किंमरीरत्ति केषां शरीराणि किंशरीराणि ?, 'सुराए य जे घणे'त्ति सुरायां द्वे द्रव्ये स्यातां-घनद्रव्यं द्रबद्रव्यं च, तत्र यद् घनद्रव्यं तत् 'पुव्वभावपन्नवणं पडुच्च'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पति| शरीराणि, पूर्व हि ओदनादयो वनस्पतयः, 'तओ पच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशरीराणीति वक्तव्यं स्यादिति | सम्बन्ध', किम्भूतानि सन्ति ? इत्याह-'सत्यातीय'त्ति शस्त्रेण-उद्खलमुशलयन्त्रकादिना करणभूतेनातीतानि-अतिक्रान्तानि पूर्वप-त
र्यायमिति शस्त्रातीतानि 'सत्थपरिणामिय'ति शस्त्रेण परिणामितानि-कृतानि (त) नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'अगणिज्झामिय'त्ति वहिना ध्यामितानि-श्यामीकृतानि खकीयवर्णत्याजनात् , तथा 'अगणिज्झसिय'ति अग्निना शोषितानि पूर्व
खभावक्षपणात् , अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयोः' इत्यस्य धातोः प्रयोगात् , 'अगणिपरिणामियाई ति संजाताग्निप- ३८३॥ |रिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादौ शस्त्रमग्निरेव 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति 'उवले.
%A3-4-%
%*
Page #151
--------------------------------------------------------------------------
________________
AR
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८४॥
त्ति इह दग्धपाषाणः 'कसहिय'त्ति क (पप) दृः 'अद्विज्झामित्ति अस्थि च तख्यामं च-अग्निना ध्यामलीकृतम् , आपादितपर्यायन्तरमित्यर्थः, 'इंगाले' इत्यादि, 'अङ्गारः' निर्जलितेन्धनं 'छारिए'त्ति 'क्षारकं' भस 'भुसे नि बुसं 'गोमय'त्ति छगणम् , इह |
५ शतके
उशः२ च बुसगोमयो भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ, अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभाव
कालवणसमुप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेण पारिणामिता ये ते तथा, एकेन्द्रियशरीराणीत्यर्थः, 'अपिः' समुच्चये,
द्रातिदेशः | यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव, न तु सर्वपदे- स०१८१ विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामेके
C .आ०२१३ |न्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ।। पृथिव्यादिकाया|धिकारादपकायरूपस्य लवणोदधेः स्वरूपमाह
लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं पन्नत्ते !, एवं नेयव्वं जाव लोगहिती लोगाणुभावे, सेवं भंते ! २त्ति भगवं जाव विहरइ ॥ (मूत्रं १८१)॥ पञ्चमशते द्वितीयः ॥५-२॥ 'लवणे णमित्यादि, 'एवं णेयव्वं ति उक्तामिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रमत्रं, किमन्तमित्याह-'जाव लोगे त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं ?, गोयमा ! दो जोयणसयसहस्साई चक्कवालविक्खंमेणं पण्णरस सयसहस्साई | एक्कासीयं च सहस्साई सयं च इगुणयालं किंचिविसेम्णं परिक्खेवणं पण्णत्ते' इत्यादि, एतस्य चान्ते 'कम्हा णं भंते ! लवणसमुद्दे
X ॥३८४॥ जंबुद्दीवं दीवं नो उब्बीलेई' इत्यादौ प्रश्ने 'गोयमा ! जंबुद्दीवे २ भरहेरवएसु पासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्यस्यान्ते
Page #152
--------------------------------------------------------------------------
________________
५ शतके
9844
उद्देशः जालग्रंथि
बदायुः
| मू०१८२
| 'लोगडिई'इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः॥५-२॥ ध्यख्यिाप्रज्ञप्तिः
अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वात् , मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयो- अभयदेवी
माद्देशकस्यादिसूत्रमिदमाहया वृत्तिः
अण्णउत्थिया णं भंते ! एवमातिक्खंति भा० प. एवं प० से जहानामए जालगंठिया सिया आणुपुब्धि॥३८५॥
गढिया अणंतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमनगुरुयसंभारियत्ताए अण्णमण्णघडत्ताए जाव चिटुंति, एवामेव बहूणं जीवाणं बहसु आजातिसयसहस्सु बढ़ई आउयसहस्साई आणुपुब्विगढियाइं जाव चिट्ठति, एगेऽविय णं जीवे एगेण समएणं दो आउयाई पडिसंवेदयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जे समयं इहभवियाउयं पडिसंवेदेह तं समयं परभ|वियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं?, गोयमा! जन्नं ते अन्नउत्थिया तं चेव जाव परभविया| उयं च, जे ते एवमासु तं मिच्छा. अहं पुण गोयमा! एवमातिक्खामि जाव परूवेमि अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहहिं आजातिसहस्सेहिं बहई आउयसहस्साई आणुपुब्विगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेणं समएणं एग आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति, जं समयं प० नो तं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो तं समयं पर० पडिसंवेदेइ, परभावियाउयस्स
4444
Page #153
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥३८६ ॥
पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एवं आउयं प०, तंजहाइहभ० वा परभ० वा ॥ ( सूत्रं १८२ ) ॥
'अन्नउत्थिया ण' मित्यादि, 'जालगंठिय'त्ति जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका - जालिका, किं स्वरूपा सा ? इत्याह- 'आणुपुब्विगढ़िय'त्ति आनुपूर्व्या - परिपाठ्या ग्रथिता - गुम्फिता आधुचितग्रन्थीनामादौ विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह - 'अनंतर गढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः - व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ? - 'अन्नमन्नगढिय'त्ति अन्योऽन्यं - परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्रथिता, एवं च 'अण्णमन्नगरुयत्ताए 'ति अन्योऽन्येन ग्रन्थनाद् गुरुकता - विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमन्न भारियत्ताए 'ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्यो|ऽन्यभारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह – 'अन्नमन्नगुरुयसंभारियता' ति अन्योऽन्येन गुरुकं यत्सम्भारिकं च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडत्ताए 'ति अन्योऽन्यं घटा समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठइ'ति आस्ते इति दृष्टान्तः, अथ दाष्टन्तिक उच्यते — 'एवामेव 'त्ति अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि 'बहुसु आजाइसहस्सेसु'ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणसूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ख्यत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्म - पुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधिः १ इत्याह- 'एगेऽवियेत्यादि, एकोऽपि च जीवः, आस्तामनेकः, एकेन
५ शतके
उद्देशः ३ जालग्रंथि
वदायुः
प्र० आ०२१४ सू०१८२
||३८६ ॥
Page #154
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया इतिः ॥३८७||
५ शतके उद्देशः३ आयुष्करणादि मू०१८२
| समयेनेत्यादि प्रथमशतकवत् , अत्रोत्तर-'जे ते एबमाहंसु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेबु संबद्धवानि स्युरसंबद्धानि वा !, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात् तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वजीवानां सर्वभवनप्रसङ्ग इति, अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तम् ‘एको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति । 'अहं पुण गोयमें'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकामात्रम् , 'एगमेगस्से'त्यादि, एकैकस्य जीवस्य, न तु बहूनां, बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं प्रतिबद्धानि भवन्ति, न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं बत्ति परभवप्रायोग्य यद्वर्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वति ॥
आयुःप्रस्तावादिदमाह| जीवे णं भंते ! जे भविए नेरइएसु उववजितए से णं भंते ! किं साउए संकमइ निराउए संकमइ ? गोयमा ! साउए संकमइ, नो निराऊए संकमह । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा! पुरिमे भवे कडे, पुरिमे भवे समाइण्णे, एवं जाव वेमाणियाण दंडओ। से नूणं भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा?, हंता गोयमा! जे भविए
॥३८॥
26LC
Page #155
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३८८ ॥
जोणि उववज्जित्तए से तमाउयं पकरेइ, तंजहा - नेरइयाउयं वा तिरि० मणु० देवाउयं वा, नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तंजहा - रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरझ्याउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तंजहा- एगिंदियतिरिक्खजोणियाउयं वा, भेदो सव्वो भाणियब्वो, मणुस्साउयं दुविहं, देवाउयं चउब्विहं, सेवं भंते! सेवं भंते ! | ( सूत्रं १८३ ) || पश्चमशते तृतीयोदेशकः ॥ ५-३ ॥
'जीवे ण' भित्यादि, 'से णं भंते !' त्ति अथ तद्भदन्त ! 'कहिं कडे 'ति व भवे बद्धं 'समाइणे'त्ति समाचरितं तद्धेतुसमाचरणात्, 'जे जंभविए जोणि उववज्जित्तए ति विभक्तिपरिणामाद् यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः ' मणुस्साउयं दुविहं 'ति संमूच्छिमगर्भव्युत्क्रान्तिकभेदाद् द्विधा, 'देवाउयं चउब्विहं' ति भवनपत्यादिभेदादिति ॥ पञ्चमशते तृतीयः॥ ५-३ ॥ >>>>{ 'अनन्तरोदेशकेऽन्ययूथिकच्छद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तु मनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिमूत्रम् —
छउमत्थे णं भंते! मणुस्से आउडिजमाणइं सद्दाई सुणेइ, तंजहा - संखसद्दाणि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास० पणवस० पणहस० भंभास होरंभस० भेरिसद्दाणि वा झल्लरिस० दुंदुहिस० तयाणि वा वितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज
५ शतके उद्देशः 3 शंखादिशब्द
प्र० आ०२१५
श्रवणं
सू०१८३
||३८८||
Page #156
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८९॥
*
श्रवणं
माणाई सहाई सणेह, तंजहा-संखसहाणि वा जाव मुसिराणि वा। ताई भते? किं पुट्ठाईसुणेइ अपुट्ठाई सुणेइ ?, गोयमा ! पुट्ठाई सुणेह, नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेह। छउमत्थे णं मणुस्से किं
५ शतके
उद्देशः३ आरगयाइं सहाई सुणेइ पारगयाई सद्दाइं सुणेइ ?, गोयमा ! आरगयाइं सहाई सुणेइ, नो पारगयाइं सद्दाई सुणेइ । जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सहाई सुणेइ नो पारगयाई सद्दाइं सुणेइ तहा णं भंते ! केवलिशब्दकेवली मणुस्से किं आरगयाइं सहाइं सुणेइ पारगयाइं सहाई सुणेइ, गोयमा ! केवली णं आरगयं बा| पारगयं वा सव्वदूरमूलमणंतियं सदं जाणेइ पासेइ, से केणटेणं तं चेव केवली णं आरगयं वा पारगयं वा | मू०१८४ जाव पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अभियंपि जा. एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढं अहे मियंपि जाणई अमियपि जा. सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ पासइ सव्वकालं जा पा० सवभावे जाणइ केवली सव्वभावे पासइ केवली ॥ अणते नाणे केवलिस्स अणंते दसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुडे दंसणे केवलिस्स, से तेणटेणं जाव पासइ ॥ (सूत्रं १८४) ।
'छउमत्थे ण 'मित्यादि ' आउटिजमाणाई ति ' जुड बन्धने ' इतिवचनाद आजोडयमानेभ्यः' आसंबध्यमानेभ्यो | मुखहस्तदण्डादिना सह शङ्खपटहझल्लर्यादिभ्यो वायविशेषेभ्य आकुंट्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोडयमाना|| | आकुय्यमाना एव वोच्यन्तेऽतस्तानाजोडथमानानाकुट्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः, ६ ॥३८९॥ अथवा 'आउडिजमाणाईति 'आकुटयमानानि' परस्परेणाभिहन्यमानानि 'सद्दाईति शब्दानि-शब्दव्याणि शङ्खादयः प्रतीताः
Page #157
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९॥
नवरं 'संखिय'त्ति शखिका-हस्वः शङ्खः 'खरमुहित्ति काहला 'पोया' महती काहला 'परिपीरिय'त्ति कोलिकपुटकावनद्धमुखो आ०२१६ बाबविशेषः 'दुंदुहित्ति देववाद्यविशेषः 'पणव'त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति 'भभत्ति ढक्का 'होरंभ'त्ति ४५ शतके रूढिगम्या 'भेरित्ति महाढक्का 'झल्लरित्ति वलयाकारोवाद्यविशेषः 'दुंदुहित्ति देववाद्यविशेषः, अथोक्तानुक्तसङ्ग्रहद्वारेणाह-तताणि
उद्देशः ३
| छद्मस्थवेत्यादि, 'ततानि वीणादिवाद्यानि तज्जनितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नबरमयं विशेषस्ततादीनाम्-ततं वीणादिकं
कवलिशब्द| ज्ञेयं, विततं पटहादिकम् । धनं तु काश्यतालादि, वंशादि शुषिरं मतम् ॥ १॥” इति । 'पुट्ठाइं सुणेई' इत्यादि तु प्रथमशते आहा- । श्रवणं
राधिकारवदवसेयमिति । 'आरगयाइंति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाईति इन्द्रियविषयात्परतोऽवस्थि- सू०१८४ | तानिति, 'सव्वदूरमूलमणतियं ति सर्वथा दूर-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थ | दूरवर्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकं-आसन्नं तन्निषेधादनन्तिकम् , नञोऽल्पार्थत्वान्नात्यन्तमन्तिकमदरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सबत्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, 'दूरमूल'ति अनादिकमितिहृदयम्, 'अणंतिय'ति | अनन्तिकमित्यर्थः, 'मियंपित्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्या [दीत्या दि, 'अमियंपित्ति अनन्तमसखयेयं वा वनस्पति| पृथिवीजीवद्रव्यादि 'सव्वं जाणई' इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याधुच्यते ?, इत्यत आह| 'अणंते' इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात् , तथा 'निव्वुडे नाणे केवलिस्स'त्ति 'निवृतं निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निव्वुडे वितिमिरे विसुद्धेत्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिर' क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छअस्थमनुष्यमेवाश्रित्याह
॥३०॥
Page #158
--------------------------------------------------------------------------
________________
५ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
४ उद्देशः३
॥३९१॥
| छमस्थकेवलिहस| ननिदादि मू०१८५
छउमत्थे ण भंते ! मणुस्से हसेज वा उस्सुयाएज वा ?, हंता हसेज वा उस्सुयाएन वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सुतहा णं केवलीवि हसेज वा उस्सुयाएन वा ?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! जाव नो ण तहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जण्णं जीवा चरित्तमोहणिजस्स कम्मस्स उदएणं हसति वा उस्सुयायति वा, से णं केवलिस्स नत्थि, से तेणढेणं जाव नो णं |तहा केवली हसेज वा उस्सुयाएज वा। जीवे णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्पयडीओ | बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहवंधए वा, एवं जीव वेमाणिए, पोहत्तिएहिं जीवेगिंदियवज्जो तियभंगो॥ छउमत्थे णं भंते ! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएन वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरणिजस्स कम्मस्स उदएणं निहायति वा पयलायंति वा, से णं केवलिस्स नत्थि, अन्नं तं चेव । जीवे णं भंते ! निद्दायमाणे वा पयलाणमाणे वा कति कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अद्वविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएसु जीवेगिंदियवज्जो तियभंगो॥ (सूत्रं १८५)
'छउमत्थे त्यादि, 'उस्सुयाएजति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नं जीवत्ति यस्मात् कारणाजीवः 'से णं केवलिस्सनस्थिति तत्पुनश्चारित्रमोहनीयं कम केवलिनो नास्तीत्यर्थः, एवं जाव वेमाणिए'त्ति, एवमिति जीवाभिलापवनारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवम्-'नेरइए ण भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ , गोयमा ! सत्तविहबंधए वा अविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय
|॥३९ ॥
आ०२१७
Page #159
--------------------------------------------------------------------------
________________
458
विहबंधगावि
५शतके
कादिपदेषु
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९२॥
भको लभ्यता,
वा सप्तविधामखप्रतिबोध:
नैगमैषि
शक्तिः सू०१८६
इति, 'पोहत्तिएहिंति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु 'जीवा णं भंते ! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि' इत्यादिषु 'जीवेगिदिए' त्यादि जीवपदमेकेन्द्रियपदानि च | पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु
च बहुत्वाजीवानां सप्तविधबन्धकाश्चाष्टविधवन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु त्रयं, तथाहि-सर्व | एव सप्तविधवन्धकाः स्युरित्येकः १, अथवा सप्तविबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह -'छउमत्थे'त्यादि, 'णिद्दाएज वत्ति निद्रां-सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएज वत्ति प्रचलाम्-ऊर्ध्वस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह
हरी भंते ! हरिणेगमेसी सक्कदए इत्थीगम्भं संहरणमाणे किं गम्भाओं गम्भ साहरइ १ गम्भाओ जोणि साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणिं साहरइ ४१, गोयमा! नो गम्भाओ गम्भं |साहरह, नो गम्भाओ जोणि साहरइ, नो जोणीओ जोणिं साहरइ, परामुसिय २ अब्वाबाहेणं अव्वाबाहं जोणीओ गम्भ साहरइ ॥ पभू णं मंते! हरिणेगमेसी सकस्स णं दूए इत्थीगभं नहसिरसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेव णं तस्स गन्भंस्स किंचिवि आवाहं वा विवाहं वा उप्पाएज्जा, छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ॥ (सूत्रं १८६),
॥३९२॥
Page #160
--------------------------------------------------------------------------
________________
५शतके
व्याख्याप्रज्ञप्तिः अभयदेवी
॥३९३॥
'हरी'त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनग| मेषिणा भगवतो गर्भान्तरे नयनात् , यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरिः
है उद्देशः३ इन्द्रस्तत्सम्बन्धित्वात हरिनैगमेषीति नाम, 'सक्कदूए'त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद् भगवान् महावीरो
गर्भापहारः देवानन्दागर्भात त्रिशलागर्ने संहत इति, 'इत्थीगम्भंति स्त्रियाः सम्बन्धी गर्भ:-सजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं 'संहरेमाण'त्ति
मू०१८६ अन्यत्र नयन् , इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति, 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति, योन्योदरान्तरं प्रवेशयतीत्यर्थः२, तथा 'योनितो' योनिद्वारेण गर्भ संहरति, गर्भाशयं प्रवेशयतीत्यर्थः ३, तथा 'योनितः' योनेः सकाशाद्योनि 'संहरति नयति, योन्योदरान्निष्काश्य योनिद्वारणेवोदरान्तरं प्रवेशयतीत्यर्थः ४, एतेषु शेषनिषेधेन तृतीयमनुजाननाह-'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृश्य २ स्त्रीगर्भम् 'अन्याबाधमव्याबाधेन' सुखसुखेनेत्यर्थः 'योनितः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यह योनीतो निर्गमनं स्वीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात् , तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भःहा स्वभावाचोन्यैव निर्गच्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-पभू ण'मित्यादि, 'नहसिरंसित्ति नखाने 'साहरित्तए'त्ति संहर्तु-प्रवेशयितुं 'नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाहा 'निहर्नु' निष्काशयितुम् 'आबाहंति ईषद्वाधां 'विवाहं ति विशिष्टबाधां 'छविच्छेदंति शरीरच्छेदं पुनः कुर्यात् , गर्भस्य हि छविच्छेदम- आ०२१८ कृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एसुहुमं च णति इतिसूक्ष्ममिति एवं लध्विति ॥ अनन्तरं महावीरस्य सम्बन्धि ॥३९३॥
Page #161
--------------------------------------------------------------------------
________________
C
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९४॥
गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम् , अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाहतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते णाम कुमारसमणे पगतिभदए
५शतके
उद्देशः ३ | जाव विणीए, तए णं से अइमुत्त कुमारसमणे अण्णया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्ग-16
४ अतिमुक्तकहरयहरणमायाए बहिया संपट्ठिए विहाराए, तए णं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ २ मट्टि- मुनिः याए पालिं बंधइ णाविया मे २ नाविओविव णावमयं पडिग्गहगं उदगंसि कटूटु पब्वाहमाणे २ अभिरमइ, तं च थेरा अद्दक्खु, जेणेव समणे भगवं० तेणेव उवागच्छति २ एवं वदासी-एवं खल देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे से णं भंते ! अत्तिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं | करेहिति ?, अज्जो समणे भगवं महावीरे ते थेरे एवं वयासी-एवं खलु अजो ! मम अंतेवासी अइमुत्ते णाम | कुमारसमणे पगतिभद्दए जाव विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अज्जो! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, तुम्भे णं देवाणुप्पिया! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तणं पाणेणं विणयेणं वेयावडियं करेह, अइमुत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति अइमुत्तं कुमारसमणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेति ॥ (सूत्रं १८७)
COCAL
Page #162
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९॥
५ शतके उद्देशः३ अतिमुक्तक
मुनिः .
मृ०१८७
'तेण'मित्यादि, 'कुमारसमणेत्ति पडूवर्षजातस्य तस्य प्रव्रजितत्वात्, आह च-"छब्बरिसो पब्वइओ निग्गंथं रोइऊण पावयणं ति, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्ति कक्षायां प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया मेंति 'नौका' द्रोणिका में ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नावं'ति नाविक इव-नौवाहक इव 'नाव' द्रोणीम् 'अयंति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया | बालावस्थाबलादिति, 'अबक्खु'त्ति 'अद्राक्षुः' दृष्ठवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्रा तमुपहसन्त इव भगवन्तं पप्रच्छुः, | एतदेवाह-'एवं खलु'इत्यादि, 'हीलेह'त्ति जात्याधुघट्टनतः 'निंदहति मनसा 'खिंसह'त्ति जनसमक्षं 'गरहह'त्ति तत्समक्षम् 8 | 'अवमण्णह'त्ति तदुचितप्रतिपत्त्यकरणेन 'परिभवह'त्ति क्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सङ्ग्रहीत' स्वीकुरुत 'उवगिण्हहत्ति 'उपगृहीत' उपष्टम्भं कुरुत, एतदेवाह-'वेयावडियं'ति वैयावृत्त्यं कुरुतास्येति शेषः, 'अंतकरें चेव'त्ति भवच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव'त्ति | चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह
तेणं कालेणं २ महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा बंदति नमसंति मणसा चेव इमं एयारूवं बागरणं पुच्छति-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई
आ०२१९
॥३९५॥
Page #163
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९६॥
५ शतके उद्देशः ३ देवद्धिकस्समनसाप्रश्नः सू०१८७
सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे तेसिं देवाणं मणसा चेव इमं एतारूवं वांगरणं वागरेति-एवं खलु देवाणुप्पिया! मम सत्त अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा हट्टतुट्ठा जाव यहियया समणं भगवं महावीरं वंदंति णमंसंति २ त्ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाव पज्जुवासंति । तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती णामं अणगारे जाव अदूरसामंते उड्ढंजाणू जाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था, एवं खलु दो देवा महिड्ढिया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया तं नो खलु अहं ते देवे जाणामि कयराओं कप्पाओ वा सग्गाओ वा विमाणाओ वा कस्स वा अत्थस्स अट्ठाए इहं हव्वमागया ,तं गच्छामि णं भगवं महावीरं वदामि णमंसामि जाव पज्जुवासामि इमाइं च णं एयारूवाई वागरणाई पुच्छिस्सामित्तिकटु एवं संपेहेति २ उहाए उद्वेति २ जेणेव समणे भगवं महा. जाव पज्जुवासति, गोयमादि समणे भगवं म. भगवं गोयम एवं वदासी-से गृणं तव गोयमा ! झाणंतरियाए वद्दमाणस्स इमेयारूवे अज्झथिए जाव जेणेव मम अंतिए तेणेव हब्वमागए, से शृणं गोयमा ! अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाइं एयारूवाई वागरणाई वागरेहिंति, तए थे भगवं गोयमे समणेणं भगवया महावीरेणं
Page #164
--------------------------------------------------------------------------
________________
दा
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९७॥
५ शतके उद्देशः३ गौतमदेवा
लापः मृ०१८८
अब्भणुनाए समाणे समण भगवं महावीरं वंदह णमंसइ २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पज्जुवास(एज)माणं पासंति २ हट्ठा जाव हयहियया खिप्पामेव अब्भुढेंति २खिप्पामेव पच्चुवागच्छंति २ जेणेव भगवं गोयमे तेणेव उवागच्छंति २त्ता जाव णमंसित्ता एवं वयासी-एवं खलु भंते ! अम्हे महांसुक्कातो कप्पातो महासग्गातो महाविमाणाओवो देवा महिदिया जाव पाउन्भूता, तए णं अम्हे समणं भगवं महावीरं वंदामो णमंसामो २ मणसा चेव इमाइं एयारूवाई वागरणाई पुच्छामो-कति णं भंते ! देवाणप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महा| वीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु० मम सत्त | अंतेवासीसयाइं जाव अंतं करेहिंति, तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा
चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमसामो २ जाव पज्जुवासामोत्तिकद्द भगवं गोतमं वंदति नमसंति २ जामेव दिसिं पाउ० तामेव दिसि प० (सूत्रं १८८)
'तेण'मित्यादि, 'महाशुक्रात् सप्तमदेवलोकात् 'झाणंतरियाए'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात 'सग्गाओ'त्ति स्वर्गाद्, देवलोकदेशात् प्रस्तटादित्यर्थः, विमाणाओत्ति प्रस्तटैकदेशादिति, 'वागरणाईति व्याक्रियन्त इति व्याकरणाः-प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः॥ देवप्रस्तावादिदमाह
आ०२२०
॥३९॥
Page #165
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः |
॥ ३९८ ॥
भंतेत्ति भगवं गोयमे समणं जाव एवं वदासी- देवा णं भंते! संजयाति बत्तव्वं सिया ?, गोयमा ! णो तिणट्ठे समट्ठे, अभक्खाणमेयं, देवा णं भंते ! असंजताति वत्तब्बं सिया ?, गोयमा ! णो तिणद्वे, णिडुरवयणमेयं, देवा णं भंते! संजय संजयाति वत्तव्वं सिया ?, गोयमा ! णो तिणट्ठे समट्ठे, असन्भूयमेयं देवाणं, से किं खाति णं भंते! देवाति वत्तव्वं सिया ?, गोयमा ! देवा णं नोसंजयाति वत्तव्वं सिया ॥ ( सूत्रं १८९ ) देवा णं भंते ! कयराए भासाए भासंति ?, कयरा वा भासा भासिज्माणी विसिस्सति १, गोयमा ! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिनमाणी विसिस्सति ॥ ( सूत्रं १९० ) 'देवा ण' मित्यादि, 'से किं खाइ णं भंते । देवाह वत्तव्वं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वात्, मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ।। देवाधिकारादेवेदमाह - 'देवा ण' मित्यादि 'बिसिस्सइ' ति विशिष्यते, विशिष्टो भवतीत्यर्थः, 'अद्धमागहाए'त्ति भाषा किल षड्विधा भवति, यदाह - " प्राकृत संस्कृतमागधपिशाचभाषा च सौरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः || १ ||" तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति । केवलिच्छद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह -
केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा ! जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेऽवि अंतकरं वा अंति
५ शतके उद्देशः ३ देवानां
नोसंयतत्वं
सू०१८९
१९०
।। ३९८ ।।
Page #166
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३९९॥
मसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्ठे समझें, सोचा जाणति पासति, पमाणतो वा, से किं तं सोच्चा णं १, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खिपसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउबासियाए वा से तं सोचा । (सू० १९१) से किं तं पमाणे १, २ पमाणे चउव्विहे पण्णत्ते, तंजहा - पञ्चक्खे अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयब्वं पमाणं जाव तेण परं नो अत्तागमे, नो अनंतरागमे, परंपरागमे ॥ (सू० १९२) केवली णं भंते! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति?, हंता गोयमा! जाणति पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेण वि अपरिसेसिओ णेपव्वो । (मृ० १९३) केवली णं भंते! पणीयं मणं वा वई वा धारेजा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं मण वा वई वा धारेज्जा ते णं वेमाणिया देवा जाणंति पासंति ?, गोधमा ! अत्थेगतिया जाति पा०, अत्थेगतिया न जाणंति न पा०, से केणद्वेणं जाव ण जाणंति ण पासंति ?, गोयमा ! वैमाणिया देवा दुबिहा पण्णत्ता, तंजहा-माइमिच्छादिट्टिउववनगा य अमाइसम्मदिग्विवन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न घाणंति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणट्टणं एवं वु० अमाईसम्मदिट्ठी जाव पा० १, गोगमा ! अमाई सम्मदिट्ठी दुविहा पण्णत्ता - अनंतशेववन्नगा य परंपरोववन्नगा य, तत्थ अणंतरोववन्नागा न जा०, परंपरोववन्नगा जाणंति, से केणणे भंते ! एवं० परंपरोवव
५ शतके उद्देशः ३ अन्तकृज्ज्ञा
नं प्रमाणं
मनोज्ञानं च मृ०१९१
१९३
प्र०आ०२२१
।। ३९९ ।।
Page #167
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०॥
नगा जाव जाणंति ?, गोयमा ! परंपरोववन्नगा दुविहा पण्णत्ता-पज्जत्तगा य अपजत्तगा य, पज्जत्ता जा, अपज्जत्ता न जा०, एवं अणंतरपरंपरपजत्तअपज्जत्ता य उवउत्ता अणुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा०६५ शतके | पा०, से तेणटेणं तं चेव । (म० १९४) पभू ण भंते ! अणुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं
उद्देशः ३
अन्तकृज्ज्ञाकेवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता पभू, से केणट्टेणं जाव पभू णं अणुत्तरोववाइया
नं प्रमाणं देवा जाव करेत्तए ?, गोयमा ! जण्णं अणुत्तरोबवाइया देवा तत्थगया चेव समाणा अटुं वा हेडं वा पसिणं मनोज्ञानं च वा वागरणं वा कारणं वा पुच्छति तए णं इहगए केवली अहँ वा जाव वागरणं वा वागरेति से तेणटेणं० । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तणं अणुत्तरोववाइया देवा तत्थगया चेव समाणा जा. पा.?, हंता ! जाणंति पासंति, से केणडेणं जाव पासंति ?, गोयमा! तेसिणं देवाणं अणंताओ मणोदव्ववगणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं जणं इहगए केवली जाव पा०॥ | (सू० १९५) अणुत्तरोववाइया णं भंते ! देवा किं उदिनमोहा उवसंतमोहा खीणमोहा ?, गोयमा ! नो उदि- | नमोहा, उवसंतमोहा, णो खीणमोहा ॥ (सू०१९६)
'केवली'त्यादि, यथा केवली जानाति तथा छअस्थो न जानाति, कथंचित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाह-'सोचेत्यादि केवलिस्स'त्ति केवलिनः' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगस्स वत्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स हि किल जिनस्य समीपे
an
॥४००॥
Page #168
--------------------------------------------------------------------------
________________
५ शतके उद्देशः४
अंतकरादि
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०॥
याऽवसेयं, न
य नाथस्तत्प्रमाणं प्रमिनि
| ज्ञानं मृ०१९६
ति प्रत्यक्षम् 'अणुमा
वाक्यान्तराणि शृण्वन् अयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्वचनश्रवणाजानातीति, 'केवलिउवासगस्स'त्ति केवलिनमुपास्ते यः श्रवणानाकाशी तदुपासनमात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत् , 'तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य, स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति बचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततयाऽवसेयं, न वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति ।। 'पमाणे'त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पच्चक्खे'त्ति अक्षं-जीवम् अक्षाणि वा-इन्द्रियाणि प्रति गतं प्रत्यक्षम् 'अणुमाणे त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मति उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सैव औपम्यम् 'आगमे ति आगच्छति गुरुपारम्पयणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थमतिदेशत आह-'जहे'त्यादि,एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षम्-इन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रियप्रत्यक्षं पञ्चधा-1 श्रोत्रादीन्द्रियभेदात् , नोइन्द्रियप्रत्यक्षं विधा-अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषवदृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धासाधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्य यथा गौर्गवयस्तयेत्यादि, आगमस्तु विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात् , अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तत्रात्मा|गमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यपशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां
कुर्वन्नाह-'जावे'त्यादि, 'तेण परति गणधरशिष्याणां मत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः, ततः परं प्रशिष्याणामित्यर्थः || केवलीतरप्रस्ताव एवेदमपरमाह-'केवली णमित्यादि, चरमकर्म यच्छै लेशीचरमसमयेऽनुभूयते, चरमनिर्जरा तु यत्ततोऽनन्तर
प्र०आ०२२५
x
॥४०१॥
Page #169
--------------------------------------------------------------------------
________________
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०२॥
समये जीवप्रदेशेभ्यः परिशटतीति । 'पणीयन्ति प्रणीतं शुभतया प्रकृष्टं 'धारेजति धारयेद,व्यापारयेदित्यर्थः । 'एवं अणंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपर
५ शतके म्परोपपन्नकमेदेन द्विधा वाच्याः, अनंतरोपपन्नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकमेदेन द्विधा ।
| उद्देशः४
अंतकरादिवाच्याः, अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्या:, अनुपयुक्तानां च ज्ञाननिषेधश्चेति ।
ज्ञानं वाचनान्तरे विदं सूत्रं साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहमुहुर्जल्पं मानसिकमेवेति 'लद्धाओंत्ति तदवधेर्विषयभावं गताः 'पत्ताओं'त्ति तदवधिना सामान्यतः प्राप्ताः, परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओत्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि | लोकसंख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोदव्यग्राही न भविष्यति ?, इष्यते च लोकसंख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह-"संखेज मणोदव्वे भागो लोग पलियस्स बोद्धव्यो"ति। अनुत्तरसुराधिकारादिदमाह-'अनुत्तरेत्यादि, 'उदिन्नमोहति उत्कटवेदमोहनीयाः 'उवसंतमोहति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथञ्चिदप्यभावात् , नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात् , 'नो खीणमोहत्ति क्षपकश्रेण्या अभावादिति ।। पूर्वतनसूत्रे केवल्यधिकारादिदमाहकेवली ण भंते ! आयाणेहिं जा पा०, गोयमा ! णो तिणटे स०, से केणगं जाव केवली णं आयाणेहिं
॥४०॥ न जाणइ न पासइ, गोयमा! केवली णं पुरच्छिमेणं मियपि जाणइ अमियंपि जा. जाब निम्बुडे दंसणे
Page #170
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०३॥
५शतके | उशः४
केवलिज्ञानांतवगाहौ श्रुतकेवलि| वैक्रियं
आ०२२३ सू०१९७
केवलिस्स से तेण। (सूत्रं १९७)केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ता णं चिहित्तए ?, गोयमा ! णो ति०, से केणटेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिबि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए ?, गो! केवलिस्स णं वीरियमजोगसव्वयाए चलाइं उवकरणाइं भवति, चलोवगरणट्ठयाए य णं केवली अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव जाव चिद्वित्तए, से तेणटेणं जाव वुच्चइ-केवली णं अस्मि समयंसि जाव चिट्टित्तए (सूत्रं १९८) पभू णं भंते ! चोद्दसपुव्वी घडाओ घडमहस्सं पडाओ पडसहस्सं कडाओ२ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ | दंडसहस्सं अभिनिव्वदे॒त्ता उवदंसेत्तए ?, हंना पभू, से केण?णं पभू चोद्दमपुब्वी जाव उवदंसेत्तए ?, गोयमा! चउद्दसपुव्विस्स णं अणंताई दब्वाइं उक्करियाभेएणं भिज्जमाणाई लद्धाई पत्ताइं अभिसमन्नागयाइं भवंति, से तेणटेणं जाव उवदंसित्तए । सेवं भंते ! सेवं भंते ! (सूत्रं १९९) ॥ पञ्चमशते चतुर्थ उद्देशः ॥५-४॥
'केवली'त्यादि, 'आयाणेहिं ति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति, केवलित्वात् । 'अस्ति समयंसित्ति अस्मिन् वर्तमाने समये 'ओगाहित्ताणं'ति 'अवगाह्य आक्रम्य 'सेयकालंसिवित्ति एष्यत्कालेऽपि 'वीरियसजोगसहव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं
६
॥४०३॥
Page #171
--------------------------------------------------------------------------
________________
जीवद्रव्यं तचथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितं, सदिति विशेषणं व्याख्यामच तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान्
६५ शतके प्रज्ञप्तिः
उशः४ वीर्यसयोगः स चासौ सद्व्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्र्व्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति अस्थिराणि अभयदेवी
केवलिज्ञा'उवकरणाईति अङ्गानि 'चलोवगरणट्ठयाए'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः। या वृत्तिः
नांतवगाही | केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-'घडाओ घडसहस्संति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं 'अभिनिवट्टित्ता' इति श्रुतकेवलि॥४०४॥
योगः 'अभिनिव्वहित्ता' विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'उक्करियामेएणं ति (प्र. ५०००) इह पुद्गलानां भेदः पञ्चधा भवति, खण्डादिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेखि, प्रतरभेदोऽभ्रपटलानामित्र, चर्णिका
सू०१९७भेदस्तिलादिचूर्णवत्, अनुतटिकाभेदोऽवटतटभेदवत्, उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भियमानानि'लद्धाइंति लग्धिविशेषाद् ग्रहणविषयतां गतानि 'पत्ताईति तत एव गृहीतानि 'अभिसमन्नागयाईति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि नियति, आहारकशरीरवत् , निवर्त्य च दर्शयति जनानां, इह चोत्करिकाभेदग्रहणं तद्भिन्नानामेव द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥५-४ ।।
| वैक्रिय
ACCOCCAS
॥४०४॥
अनन्तरोरेशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छयस्थोऽपि सेत्स्यतीति कस्याप्याशङ्का स्यादुतस्तदपनोदाय पश्चमोद्देशकस्येदमादिसूत्रम्--
Page #172
--------------------------------------------------------------------------
________________
छउमत्थे णं भंते ! मणसे तीयमणतं सासर्य समयं केवलेणं संजमेण जहां पढमए चउत्थुद्देसे आलावगा व्याख्याप्रज्ञप्तिः
तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया । (सूत्रं २००) अन्नउस्थिया णं भंते ! एवमातिक्खंति जाव५ शतके
| परवेंति सव्वे पाणा सव्वे भूया सव्वे जीवा सम्वे सत्ता एवंभूयं वेदणे घेति से कहमेयं भंते ! एवं ?, अभयदेवी
| उदेशः ५ गोयमा ! जणं ते अन्नउस्थिया एवमातिक्खंति जाव वेदेति जे ते एवमासु, मिच्छा ते एवमाहंसु, अहं या वृत्तिः
वेदनाद्वै
विध्यं ॥४०५॥ पुण गोयमा ! एवमातिक्खामि जावप रूवेमि-अस्थगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति,अत्थे
प्र०आ०२२४ गइया पाणा भूया जीवा सत्ता अनेवं भूयं वेदणं बेदेंति,से केण?णं. अत्यंगतिया ? तं चेव उच्चारेयव्वं,गोयमा! सू०२००० जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते ण पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता | | अनेवंभूयं वेदणं वेदंति, से तेणटेणं तहेव । नेरइया णं भंते ! किं एवंभूयं वेदणं वेदंति अनेवभूयं वेदणं वेदंति?, गोयमा! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयंपि बेदणं वेदंति, से केणटेणं तं चेव ?, गोयमा! जे णं नेरइया जहा कडा कम्मा तहा वेदणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति, जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते ण नेरइया अनेवंभूयं वेदणं वेदेति, से तेणटेणं, एवं जाव वेमाणिया,संसारमं
डलं नेयव्वं । (सूत्रं २०१) जंबुद्दीवेणं भंते! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था ?, गोयमा! सत्त, ४०५॥ ला एवं तित्थयरा तित्थयरमायरोपियरो पढमा सिस्सिणीओ० चकवट्टीमायरो इत्थिरयणं बलदेवा वासुदेवा वासु
AAAAAACHAR
२०१
%
4
Page #173
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभवदेवीया वृत्तिः ॥४०६॥
| देवमायरो पियरो, एएसि पडिसन जहा समवाए परिवाडी तहा यब्वा, सेवं भंते २ जाव विहरइ ॥ (सूत्रं २०२)॥ पंचमसए पंचमुद्देसओ सम्मत्तो ॥५-५॥
४५ शतके
उशः ५ 'छउमत्थे ण'मित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न वेदना | सिद्धयतीत्याधर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्ध
विध्यं विशेषात् , स पुनरुद्देशकपातनायामुक्त एवेति ॥ स्वथिकवक्तव्यताऽनन्तरमन्ययथिकवक्तव्यतामूत्रं, तत्र च 'एवंभूयं वेयणं'ति मू०२०३ | यथाविधं कर्म निवद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं-न हि यथा पद्धं तथैव सर्व कर्मानुभूयते, आयुःकर्मणा व्यभिचारात् , तथाहि-दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो | भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?, कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति ?, 'अणेवंभूयंपित्ति यया बद्धं कर्म नैवंभूता अनेवभूता अतस्तां, श्रूयन्ते ह्यागमे कर्मणः स्थितिविधातरसघातादय इति, एवं जाव वेमाणिया, संसारमंडलं नेयब्वं'ति 'एवम्' उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, अथवेह स्थाने | वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्जया सेह मूचितेति संभाव्यत इति ॥ | पञ्चमशते पञ्चम उद्देशकः समाप्तः।। ५-५॥ - - -
४.६॥ अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तु कर्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिमूत्रमिदम्
Page #174
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०७॥
५ शतके उद्देशः६ अल्पायुष्कबन्धादिहेतवः
आ०२२५ | सू०२०४
कहणं भंते ! जीवा अप्पाउयत्ताए कम्म पकरेंति ?, गोयमा! तिहिं ठाणेहिं, जहा-पाणे अहवाएत्ता मुसं वहत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाहमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेन्ति ॥ कहणं भंते! जीवा दीहाउयत्ताए कम्म पकरेंति?, गोयमा! तिहिं ठाणेहि-नो पाणे अतिवाइत्ता नो मुसं घइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ?, गोयमा! पाणे अइबाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा
x हीलित्ता निंदित्ता खिसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा सुभदीहाउय. |त्ताए कम्मं पकरेंति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा वंदित्ता
नमंसित्ता जाव पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं | खलु जीवा सुभदीहाउयत्ताए कम्मे पकरेंति ॥ (सूत्रं २०४)
'कहाण 'मित्यादि, 'अप्पाउयत्ताए'त्ति अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै, अल्पजीवित| व्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बन्नन्ति ?, 'पाणे अइवाएत्तत्ति 'प्राणान् जीवान् 'अतिपात्य' विनाश्य 'मुसं वइत्त'त्ति मृषावादमुक्त्वा 'तहारूवंति तथाविधस्वभावं भक्तिदानोचितपात्रमित्यर्थः 'समणं वत्ति
।
॥४०७॥
Page #175
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ४०८ ॥
श्राम्यते तपस्यतीति श्रमणोऽतस्तं 'माहणं व'त्ति मा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनननिवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्यं कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं, वाशब्दौ समुच्चये, 'अफासुरणं' ति न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं, सजीवमित्यर्थ', 'अणेस णिज्जेणं' ति एष्यत इत्येषणीयं- कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना - प्रसिद्धेन 'पडिला भेत्त 'ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह - 'एव' मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:-अध्यवसाय विशेषादेतत्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिंनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति - नूनमनेन भवान्तरे किश्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये त्वाहुः - यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेपणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति १, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्य हेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं २ असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ, अप्पतरे से पावे कम्मे कज्जइति वक्ष्यमाणवचनादवसीयते - नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरा निबन्धनस्यानुष्ठानस्य क्षुल्लकभव ग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसंगात्, नन्वेवं
५ शतके उद्देशः ६ अल्पायुष्कबन्धादि -
हेतवः
मू०२०४
||४०८ ||
Page #176
--------------------------------------------------------------------------
________________
आ०२२६ ५ शतके उद्देशः६ अल्पायुष्कतादिविचार सू०२०३
| धर्मार्थ प्राणातिपातमृपावादापासुकदानं च कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः १, यतो यतिधव्याख्या
शिक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासका:-संविग्नभाविता प्रज्ञप्तिः |
लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम्-"संविग्गभावियाणं लोद्धयदिटुंतभावियाणं च। मोत्तण खेत्तकाले भावं च कर्हिति अभयदेवीया वृत्तिः
सु छं ॥१॥" तत्र लुब्धकदृष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविनभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरि
हारित्वाचदपष्टम्भकत्वाचौचित्येन, आगमश्चैवम्-'संथरणंमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं । आउरदिईतेणं तं चेव हियं असं॥४०९॥
थरणे ॥१॥" तथा "नायागयाणं कप्पणिज्जागं अन्नपाणाईणं दवाण” मित्यादि, अथवेहापासुकदानमल्पायुष्कतायां मुख्य | कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोनिविशेषणत्वात, तथाहि-प्राणानतिपात्याधार्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थमिद सिदं भक्तादि कल्पनीयं चातो नानेषणीयमिति शइका कार्येति, ततः प्रतिलभ्य | तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति ।। अथ दीर्घायुष्कताकारणान्याह'कहन्न'मित्यादि, भवति हि जीनदयादिमतो दीर्घमायुः, यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्व कृतमनेन तेनाय दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेभ्घमायुम्तस्य देवगतिहेतुत्वात्, आह च-" अणुव्वयमहब्बएहि य बालतवो|ऽकामनिजराए य । देवाउयं निबंधइ सम्मट्टिो य जो जीवो ॥१॥" देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति| "समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलामेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो ल निजरा कजई"त्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुःकारणतया न विरुद्धं, महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥
॥४०
॥
Page #177
--------------------------------------------------------------------------
________________
भ्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४१०॥
|५ शतके उद्देशः६ अल्पायुष्कतादिविचार सू०२०३
अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह-कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्याधुघट्टनतः कुत्सा निन्दनं मनसा खिसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु 'अफासुएणं अणेसणिज्जेणेति दृश्यते, तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदार्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफामुएण' इत्याधुक्तमिति, प्राणातिपातमृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात् , यदाह-"मिच्छलिटिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो । नरयाउयं निबंधइ पावमई रोद्दपरिणामो॥१॥" नरकगतौ च विवक्षया दीर्घमेवायुः ॥ विपर्ययसूत्रं प्रागिव, नवरं इहापि प्रासुकापासुकतया दानं न विशेषितं, पूर्वसूत्र विपर्ययत्वाद् अस्य, पूर्वमूत्रस्य चाविशेषणतया प्रवृत्तत्वात्, न च प्रासुकाप्रासु| कदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वमूत्रयोस्तस्य प्रतिपादितत्वात् , तस्मादिह प्रामुकैपणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'फासुएण'मित्यादि दृश्यत एवेति, इह च प्रथममल्पायुःमूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थ तु तद्विपक्ष इति ॥ अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह
गाहावइस्स णं भंते ! विक्षिणमाणस्स केइ भंडं अवहरेजा ? तस्स णं भंते ! तं भंडं अणुगवेसमाणस
०आ०२२७
॥४१०॥
Page #178
--------------------------------------------------------------------------
________________
SAX
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४११॥
५ शतके उदेशः ६ क्रियाविचारः मू०२०४
%
किं आरंभिया किरिया कज्जइ परिग्गहिया. माया• अप०मिच्छा-१, गोयमा! आरंभिया किरिया कजइ | परि० माया० अपञ्च०, मिच्छादसणकिरिया सिय कनइ सिय नो कजह ॥ अह से भंडे अभिसमन्नागए | भवति, तओ से पच्छा सव्वाओ ताओ पयणुई भवंति ॥ गाहावतिस्स णं भंते ! तं भंडं विक्किणमाणस्स कतिए भंडे सातिजेजा, भडे य से अणुवणीए सिया, गाहावतिस्स ण भंते ! ताओ भंडाओ किं आरंभिया किरिया कन्जइ जाव मिच्छादसणकिरिया कज्जइ ? कइयस्स वा ताओ भंडाओ किं आरंभिया किरिया कजइ | जाव मिच्छादसणकिरिया कजइ ?, गोयमा! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कज्जइ जाव अप-15 |चक्वाणिया, मिच्छादसणवत्तिया किरिया सिय कन्जइ सिय नो कजइ, कतियस्स णं ताओ सव्वाओ पयणुईभवति । गाहावतिस्स णं भंते ! भंडं विकिणमाणस्स जाव भंडे से उवणीए सिया, कतियस्स भंते ! ताओ भंडाओ किं आरंभिया किरिया कज्जति ?, गाहावइस्स वा ताओ भिंडाओ किं आरंभिया किरिया कज्जति !, गोयमा कइयस्स ताओ भंडाओ हेढिल्लाओ चत्तारि किरियाओ कजंति, मिच्छादसणकिरिया भयणाए, गाहावतिस्स ण ताओ सवाओ पयणुईभवति । गाहावतिस्स णं भंते ! भंडं जाव धणे य से अणुवणीए सिया?| | एवंपि जहा भंडे उवणीए तहा नेयव्वं चउत्थो आलावगो, धणे से उवणीए सिया जहा पढमो आलावगो भंडे य से अणुवणीए सिया तहा नेयम्वो, पढमचउत्थाणं एको गमो, वितियतइयाणं एको गमो ॥ अगणिकाए णं
X भंते ! अहुणोजलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेदणतराए
॥४२१॥
Page #179
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१२॥
चेव भवति, अहे. णं समए २ बोक्कसिजमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभृते छारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदणतराए चेव भवति ?, हंता|
५ शतके गोयमा ! अगणिकाए णं अणुज्जलिए समाणे तं चेव ॥ (सूत्रं २०४) .
उद्देशः ६
क्रिया| 'गाहावइस्स'इत्यादि, गृहपतिः-गृही 'मिच्छादसणकिरिया सिय कन्जई'इत्यादि, मिथ्यादर्शनपत्यया क्रिया स्यात
विचारः कदाचित् क्रियते-भवति स्यानो क्रियते-कदाचिन भवति, यदा मिथ्यादृष्टिगृहपतिस्तदाऽसौ भवति, यदा तु सम्यग्दृष्टिस्तदा न मू०२०४ | भवतीत्यर्थः ।। अथ क्रियास्वेव विशेषमाह-'अहे' इत्यादि, 'अथेति पक्षान्तरद्योतनार्थः 'से भडेति तद्भाण्डं 'अभिसमन्ना
गए'त्ति गेवषयता लब्धं भवति 'तओति' समन्वागमनात् 'सेति तस्य गृहपतेः 'पश्चात् समन्वागमानन्तरमेव 'सब्बाओ'| ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति'त्ति 'प्रतनुकीभवन्ति' इस्वीभवन्ति अपहृतभाण्डगवेषणकाले
४०आ०२२८ |हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद् गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभवन्तीति ॥ 'कइए भंडं साइज्जेजत्ति क्रयिको-ग्राहको भाण्डं 'स्वादथेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए सिय'त्ति क्रयिकायासमप्पितत्वात . 'कायस्सण ताओ सव्वाओ पतणुईभवंतित्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य | तदीयत्वात्?, क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तत्र प्रथममेबम्-'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडं साइजेज्जा ? धणे य से अणुवणीए
X ॥४१२॥ |सिया, कइयस्स णं भंते ! ताओ. धणाओ किं आरंभियाकिरिया कजई ५१, गाहावइस्स य ताओ धणाओ किं आरंभिया
CARRAKAR
Rec
Page #180
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४१३॥
किरिया कज्जइ ५ ९; गोयमा ! कइयस्स ताओ धणाओ हेटिल्लाओ बसारि किरियाओ कज्जंति, मिच्छादंसण किरिया भयणाए, गाहावतिस्स ताओ सव्वाओ पतणुईभवंति, धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् एवं द्वितीयसूत्रसमानमिदं तृतीयम्, अत एवाह - 'एयंपि जहा भंडे उबणीए तहा पति, द्वितीयसूत्रसमतयेत्यर्थः ३ । चतुर्थ त्वेवमध्येयम्- 'गाहावइस्स णं भंते ! मंडं विकिणमाणस्स कइए भंड साइज्जेज्जा धणे य से | उवणीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ कि आरंभिया किरिया कज्जइ ५ १, कइयस्स वा ताओ धणाओ कि आरंभिया किरिया कज्जइ ५ १, गोयमा ! गाहावहस्स ताओ धणाओ आरंभिया ४, मिच्छादंसणवत्तिया किरिया सिय कज्जड़ सिय नो कज्जइ, कइयस्स णं ताओ सव्वाओ पयणुईभवति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः, धनश्य तदानीम तदीयत्वात् एवं च प्रथमसूत्रसममिदं चतुर्थमिति एतदनुसारेण च सूत्र पुस्तकाक्षराण्यनुगन्तव्यानि ॥ क्रियाऽधिकारादिदमाह - 'अगणी' इत्यादि, 'अहुणोज्जलिए'ति 'अधुनोज्ज्वलितः' सद्यः प्रदीप्तः 'महाकम्मतराए'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्माणि - ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्म्मतरः एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रवो- नवकर्मोपादानहेतुः वेदना - पीडा भाविनि तत्कर्मजन्या परस्परसंबाधजन्या वा 'वोक्कसिज्जमाणे 'त्ति ' व्यवकृष्यमाणः ' अपकर्ष गच्छन् 'अप्पकम्मतराए'ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः [क्षरावस्थायां त्वभावार्थः ] ॥ क्रियाऽधिकारादेवेदमाह -
पुरिसे णं भंते! धणुं परामुसइ धणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिच्चा आयतकण्णात्रयं उसुं
५ शतके
उद्देशः ६ विक्रयादौ
क्रिया
मृ०२०६
॥४१३॥
Page #181
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४१४॥
५ शतके उद्देशः६ इषुपातादौ क्रिया सू०२०६
करेति आययकन्नाययं उसु करेत्ता उई वेहासं उसु उविहइ २ ततो णं से उसु उई वेहासं उविहिए समाणे जाई तत्थ पाणाइं भूयाइं जीवाइं सत्ताइं अभिहणइ वत्तेति लेस्सेति संघाएइ संघद्देति परितावेइ किलामेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तए णं भंते ! से पुरिसे कतिकिरिए १, गोयमा ! जावं च णं से पुरिसे धणुं परामुसइ २ जाव उव्विहइ तावं च णं से पुरिसे कातियाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेऽवि य णं जीवा काइयाए जाव पंचहिं किरियाहिं | पुट्ठा, एवं धणुपुढे पंचहिं किरियाहिं, जीवा पंचहिं, आहारू पंचहिं, उसू पंचहिं, सरे पत्तणे फले पहारू पंचहिं, | ॥ (सूत्रं २०५)॥ अहे णं से उसू अप्पणो गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए अहे वीससाए पच्चोवयमाणे जाई तत्थ पाणाई जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से उसू अप्पणो गुरुयाए जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुढे, जेसिपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहिं किरियाहिं, धणुपुढे चउहिं, जीवा चउहिं, पहारू चउहिं, उसू पंचहिं, सरे पत्तणे फले पहारू पंचहिं, जेवि य से जीवा अहे पच्चोवयमाणस्स उवग्गहे चिट्ठति तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥ (मूत्रं २०६)॥ ... 'पुरिसे णमित्यादि 'परामुसईत्ति 'परामृशति' गृह्णाति, 'आययकण्णाययंति आयत:-क्षेपाय प्रसारितः कर्णायत:| कर्ण यावदाकृष्टस्ततः कर्मधारयादू आयतकर्णायतः अतस्तं, 'इषु वाणं 'उड्डू वेहासंति ऊर्ध्वमिति वृक्षशिखराद्यपेक्षयाऽपि
आ०२२९
॥४१४॥
Page #182
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१५॥
%%%*CREC
५ शतके उदेशः ६ इषुपातादौ
क्रिया मू०२०६
स्थादत आह-'विहायसि' इत्याकाशे 'उविहईत्ति 'ऊवं विजहाति' ऊब क्षिपतीत्यर्थः, 'अभिहणइति अभिमुखमागच्छतो हन्ति 'वत्तेइ'त्ति वर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइति 'श्लेषयति' आत्मनि श्लिष्टान् करोति 'संघाएइ'त्ति अन्योऽन्यं गात्रैः संहतान करोति 'संघद्देइति मनाक स्पृशति 'परितावेईत्ति समन्ततः पीडयति 'किलामेइत्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइति च्युतजीवितान् करोतीति, 'किरियाहिं पुढे'त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनुः-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया | भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् धनुरादिनिवर्त्तक शरीराणां तु जीवानां कथं पञ्च क्रियाः १, कायमात्रस्यापि तदीयस्स | तदानीमचेतनत्वात, अचेतनकायमात्रादपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानत्वात, किञ्च-यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावादिति, किश्व-सर्वज्ञवचनप्रामाण्यायथोक्तं तत्तथा श्रद्धेय मेवेति, इषुरिति-शरपत्रफलादिसमुदायः॥ 'अहे णं से उसू'इत्यादि इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथश्चिनिमित्तभावोऽस्ति तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाचतस्रस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूप
%AC%
॥४१५॥
Page #183
--------------------------------------------------------------------------
________________
५ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१६॥
णानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह__अण्णउत्थिया णं भंते ! एवमातिवति जाव परूवेंति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे
| उद्देशः६ | गेण्हेजा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणुयलोए
|| नरयिकवैमणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एवमासु
क्रियाधामिच्छा०, अहं पुण गोयमा! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइण्णे निरय
कर्मणी
प्र०आ०२३० लोए नेरइएहिं ॥ ( सूत्रं २०७) । नेरइया णं भंते! किं एगत्त पभू विउवित्तए पहुत्तं पभू विउवित्तए ?,
सू०२०७जहा जीवाभिगमे आलावगो तहा नेयम्वो जाव दुरहियासे ॥ (सूत्रं २०८)। आहाकम्म अणवजेत्ति मण पहारेत्ता भवति, से णं तस्स ठाणस्म भणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा, एएणं गमेणं नेयव्वं-कीयगडं ठविययं रइयं कंतारभत्तं दुभिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्मं अणवजेत्ति बहुजणमज्झे
भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अस्थि तस्स आराहणा, एयंपि तह चेव जाव | रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, सेणं तस्स एवं तह चेव जाव रायपिंडं । आहाकम णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तस्स जाव अस्थि आराहणा
G ॥४१६॥ जाव रायपिंडं ॥ (२०९)॥
. . - . . . ..
२०९
ॐ%AR
Page #184
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१७॥
___ 'अण्णउत्थिए' इत्यादि, 'बहुसमाइण्णे'त्ति अत्यन्तमाकीण, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति ।
५ शतके 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतामूत्रम्-'एगत्तंति एकत्वं प्रहरणानां 'पुहुत्तंति 'पृथक्त्वं' बहुत्वं प्रहरणानामेव 'जहा
उदेशः ६ जीवाभिगमे इत्यादि, आलापकश्चैवम्-'गोयमा ! एगपि पहू विउवित्तए, पूहुत्तपि पहू विउवित्तए, एग विउच्चमाणे एगं नैरयिकवैमहं मोग्गररूवं वा मुसुंढिरूव वा' इत्यादि, 'पुहुत्तं विउव्वमाणे मोग्गररूवाणि वा'इत्यादि, ताई संखेजाई, नो असंखेज्जाई, एवं संब- क्रियाधाद्धाइ २ सरीर ई विउव्वंति, विउव्बित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं कर्मणी | निठुरं चडं तिचं दुक्ख दुग्गं दुरहियासं ति, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्यकलंकितां 'विपुलां' शरीरव्यापिका 'प्रगाढां'
सू०२१० | प्रकर्षवतीं 'कशां' कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्ड' रौद्रां 'तीव्रां' झगिति शरीरव्यापिकां | 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुरघिसह्यामिति ॥ इयं च वेदना ज्ञानाचाराधनाविरहेण भवतीत्याराधना| ऽभावं दर्शयितुमाह-'आहाकम्मे'त्यादि, 'अणवजेत्ति 'अनवद्य'मिति निर्दोषमिति 'मणं पहारेत्त'त्ति मानसं 'प्रधारयिता' स्थापयिता भवति; 'रइयगति मोदकचूर्णादि पुनर्मोदकादितया रचितमोरेशिकभेदरूपं 'कंतारभत्त'त्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थ यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वार्दलिका-मेघदुर्दिन, 'गिलाणभत्तंति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं, तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटै-॥४१७॥ वेति ॥ आधाकादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयमाह
+AC ARCRA
Page #185
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१८॥
RAHA
५ शतके उद्देशः६ गणसंग्रह
toआ०२३१ मू०२११
आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए | दोचेणं भवग्गहणेणं सिज्झति तच्चं पुण भवग्गहणं णातिकमति ॥ (सूत्रं २१०)॥जे णं भंते ! परं अलिएणं | असन्भूतेणं अब्भक्खाणेणं अग्भक्खाति तस्स णं कहप्पगारा कम्मा कजंति !, गोयमा! जे णं परं अलिएणं असंतवयणेणं अभक्खाणेणं अब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कति, जत्थेव णं अभिसमागच्छंति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २ त्ति ॥ (मूत्रं २११) ॥ पंचमशते | षष्ठ उद्देशकः ॥५-६॥ | "आयरियेत्यादि, 'आयरियउवज्झाए गंति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्वविषये' | अर्थदानसूत्रदानलक्षणे 'गणं'ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृह्णन् 'उपगृह्णन्' उपष्टम्भयन् , द्वितीयः तृतीयश्च भवो | मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति, न च तत्र सिद्धिरस्तीति ॥ परानुग्रहस्थानन्तरफलमुक्तं, | अथ परोपघातस्य तदाह-'जे णमित्यादि, 'अलिएण'ति 'अलीकेन' भूतनिहवरूपेण-पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्म|चर्यमनुपालितमित्यादिरूपेण 'असम्भूएण'ति अभूतोद्भावनरूपेण, अचौरेऽपि चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, | तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं जानामीत्यादि, अत एवाह-'असदभूतेन' दुष्टाभिसन्धित्वादशोभनरूपेण, अचौरेऽपि चौरोऽयमित्यादिना, 'अब्भक्खाणेणं'ति आभिमुख्येनाख्यानं-दोषाविष्करणमभ्याख्यानं तेन
%A5%
॥४१८॥
Page #186
--------------------------------------------------------------------------
________________
५शतके
'अभ्याख्याति' ब्रूते 'कहप्पगारत्ति कथंप्रकाराणि, किंप्रकाराणीत्यर्थः, 'तहप्पगारति अभ्याख्यानफलानीत्यर्थः, 'जत्थेव
'मित्यादि, यत्रैव मानुषत्पादौ 'अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयस्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति, निर्जरयतीत्यर्थः ॥ पञ्चमशते षष्ठः ॥ ५-६ ॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१९॥
उमेशः ६ परमावाघेजनाव| गाहने सू०२१२
षष्टोद्देशकान्त्यमूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुगलचलनमधिकृत्येदमाह
परमाणुपोग्गले णं भंते ! एयति वेयति जाव तं तं भावं परिणमति ?, गोयमा ! सिय एयति वेयति जाव परिणमति, सिय णो एयति जाव णो परिणमति । दुपदेसिए णं भंते ! खंधे एचति जाव परिणमइ?, गोयमा! सिय एयति जाव परिणमति, सिय णो एयति जाव णो परिणमति, सिय देसे एयति, देसे नो एयति । | तिप्पएसिए णं भंते ! खंधे एयति?, गोयमा ! सिय एयति, सिय नो एयति, सिय देसे एयति नो देसो | एयति, सिय देसे एयति नो देसा एयंति, सिय देसा एयंति नो देसे एयति । चउप्पएसिए णं भंते ! खंधे एयति ?, गोयमा! सिय एयति, सिय नो एथति, सिय देसे एयति णो देसे एयति, सिय देसे एयति णो देसा एयंति, सिय देसा एयंति नो देसे एयति, सिय देसा एयंति नो देसा एयंति, जहा चउप्पदेसिओ तहा पंचपदेसिओ तहा जाव अणंतपदेसिओ ॥ (सूत्रं २१२)॥ परमाणुपोग्गले णं भंते ! असिधारं वा खुर- धारं वा ओगाहेजा ?, हंता : ओगाहेजा, से णं भंते ! तत्थ छिज्जेज वा भिज्जेजा वा ?, गोयमा ! णो तिणठे
AAAACRORESARSA-%
४१९॥
Page #187
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२०॥
५ शतके उद्देशः६ परमाण्वा
आ०२३२ घेजनाव
गाहने मू०२१३
समढे, नो खलु एत्थ सत्यं कमति, एवं जाव असंखेजपएसिओ। अणंतपदेसिए ण भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता ! ओगाहेज्जा, सेणं तत्थ छिज्जेज वा भिजेज वा ?, गोयमा! अत्थेगतिए छिज्जेज वा भिजेज वा,अत्थेगतिए नो छिजेज वा नो भिजेज वा,एवं अगणिकायस्स मज्झमज्झेणं,तहिं णवरं झियाएजा भणितव्वं, एवं पुक्खलसंवदृगस्स महामेहस्स मज्झंमज्झेणं, तहिं उल्ले सिया, एवं गंगाए महा
णदीए पडिसोयं हव्वमागच्छेज्जा, तहिं विणिहायमावजेज्जा, उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा, से णं | तत्थ परियावज्जेजा (सूत्रं २१३)।
'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कदाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाःस्यादेजनं १ स्यादनेजनं २ स्याद्देशनैजनं देशेनानेजनं चेति ३ यंशत्वात्तस्येति । त्रिप्रदेशिके पश्च-आद्यास्त्रयस्त एव, व्यणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमिति चतुर्थः, तथा देशयोरेजनं | देशस्य चानेजनजिति पञ्चमः । एवं चतुष्प्रदेशिकेऽपि, नवरं षट्, तत्र षष्ठो देशयोरेजनं देशयोरेव चानेजनमिति ॥ पुद्गलाधिकारादेवेदं मूत्रवृन्दम्-'परमाणु'इत्यादि, 'ओगाहेजति अवगाहेत-आश्रयेत 'छियेत' द्विधाभावं यायात् 'भिद्यत' विदारणभावमात्रं यायात् , 'नो खलु तत्थ सत्थं कमइत्ति परमाणुत्वाद्, अन्यथा परमाणुत्वमेव न स्यादिति । 'अत्थेगइए छिजेजत्ति | तथाविधचादरपरिणामत्वात 'अत्थेगइए नो छिज्जेजति सूक्ष्मपरिणामत्वात्, 'उल्ले सिय'ति आदो भवेत्, 'विणिहायमावज्जेजत्ति प्रतिस्खलनमापधेत, 'परियावजेज'त्ति 'पर्यापधेत' विनश्येत् ॥
॥४२०॥
Page #188
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२१॥
५ शतके उशः ७ परमाण्वादेरनधादि सू०२१४
परमाणुपोग्गले णं भंते! किं सअड्डे समझे सपएसे?, उदाहु अणड्ढे अमज्झे अपएसे?, गोयमा! अणड्ढे अमझे अपएसे,नो सअड्ढे नो समझे नो सपएसे । दुपदेसिए णं भंते! खंघे किं सअद्धे समझे सपदेसे उदाहु अणद्धे अमझे अपदेसे?, गोयमा! सअद्धे अमझे सपदेसे, णो अणद्धे णो समझे णो अपदेसे । तिपदेसिए णं भंते ! खधे पुच्छा, गोयमा ! अणद्धे समझे सपदेसे, नो सअद्धे णो अमझे णो अपदेसे, जहा दुपदेसिओ तहा जे समा ते भाणियब्वा, जे विसमा ते जहा तिपएसिओ तहा भाणियब्वा । संखेजपदेसिए णं भंते ! खंधे किं सअड्ढेद ? पुच्छा, गोयमा ! सिय सअद्धे अमझे सपदेसे सिय अणडूढे समज्झे सपदेसे, जहा संखेजपदेसिओ तहा असंखेजपदेसिओवि, अणंतपदेसिओऽवि ॥ (सूत्रं २१४)।
'दुपएसिप'इत्यादि, यस्य स्कन्धस्य समाः प्रदेशाः स सा॰ यस्य तु विषमाः स समध्यः, संख्येयप्रदेशिकादिम्तु स्कन्धः समप्रदेशिकः इतरश्च, तत्र यः समप्रदेशिकः स सार्दूऽमध्यः, इतरस्तु विपरीत इति ॥
परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देसं फुसइ १ देसेणं देसे फुसइ २ | देसेणं सब्वं फुसइ ३ देसेहिं देसं फुसति ४ देसेहिं देसे फुसइ ५ देसेहिं सब फुसइ ६ सब्वेणं देस फुस|ति ७ सव्वेणं देसे फुसति ८ सवेणं सव्वं फुसइ ९?, गोयमा! णो देसेणं देस फुसइ णो देसेणं देसे | फुसति णो देसेणं मन्वं फुसह णो देसेहिं देस फुसति नो देसेहिं देसे फुसइ नो देसेहिं मन्वं फुसति णो सब्वेणं देसं फुसइ णो सब्वेणं देसे फुसति, सब्वेणं सव्यं फुसइ, एवं परमाणुग्गले दुपदेसियं फुसमाणे सत्त- मणवमेहिं फुसति.परमाणुपोग्गले तिपएसियं फुममाणे णिप्पच्छिमएहिं तिहिं फु०,जहा परमाणुपोग्गले तिप
कर
४२१॥
Page #189
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२२॥
५ शतके प्र.आ०२३३ | उद्देशः ७ परमाण्वादेः
इपशेना मू०२१५
एसियं फुसाविओ एवं फुसावेयव्वो जाव अणंतपएसिओ॥ दुपएसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियनवमेहिं फुसति. दुपदेसियं फुसमाणो पढमतइयसत्तमणवमेहिं फुसइ, दुपदेसिओ तिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्वो जाव अणंतपएसियं । तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टणवमेहिं फुसति, तिपएसिओ दुपएसियं फुसमाणो पढमएणं ततिएणं चउत्थछट्टसत्तमणवमेहिं फुसति, तिपएसिओ तिपसियं फुसमाणोसव्वेसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भाणियब्यो । ( सूत्रं २१५)॥
'परमाणुपोग्गले णं भंते !' इत्यादि, "किं देसेणं देस' मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्थनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३, स्थापना। देशेन । देशः | सर्वेण । अत्र च सर्वेण सर्वमित्ययेक एव घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् , ननु यदि
। देशं | देश। देशं सर्वेण सर्व स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरमाणुयोगेन घतादिस्कन्धनि|२ देशान् | देशान् देशान् पत्तिः १ इति, अत्रोच्यते, सर्वेण सर्व स्पृशतीति कोऽर्थः ?, स्वात्मना तावन्योऽन्यस्य लगतो,
| सर्व | सर्वे | न पुनरीद्यशेन, अर्द्धादिदेशस्य तयोरभावात् , घटाघभावापत्तिस्तु तदैव प्रसज्येत यदा तयो
॥४२२॥
Page #190
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४२३॥
रेकत्वापत्तिः, न च तयोः सा स्वरूपभेदात् । 'सत्तमनवमेोहं फुसइति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसौक्ष्म्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते, 'पच्छिमएहिं तिहिं फुमइ'त्ति त्रिप्रदेशिक - मसौ स्पृशंस्त्रिभिरन्त्यः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तदेशस्यैव विषयत्वात्, यदातु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैको ऽवस्थितः स्वात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् ?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति ?, त्रिप्रदेशिके तु त्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते, ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादिति यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति || 'दुपएसिए ण' मित्यादि,, "तइयनवमेहिं फुसति यदा द्विप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः | 'दुपरसिओ दुपएसिय' मित्यादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति || पुद्गलाधिकारादेव पुगलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र
परमाणुपोग्गले णं भंते ! कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव अणतपएसिओ । एगपदेसोगाढे णं भंते ! पोग्गले संए तस्मि वा ठाणेसु अन्नंभि वा ठाणे
५ शतके उदेशः ७ परमाण्वादेः
पर्शना
सू०११५
॥४२३॥
Page #191
--------------------------------------------------------------------------
________________
*
*
*
*
*
*
कालओ केवचिरं होइ?, गोयमा ! जह० एगं समयं उक्को. आवलियाए असंखेजहभागं, एवं जाव असं- आ०२३४ व्याख्या- X खेजपदेसोगाढे । एगपदेसोगाढे ण भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं ५ शतके प्रज्ञप्तिः समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपदसोगाढे । एगगुणकालए णं भंते ! पोग्गले कालओ केव
| उद्देशः७ अभयदेवी
परमाण्वादेः चिरं होइ ?, गोयमा! जह० एग समयं उ० असंखेनं कालं, एवं जाव अणंतगुणकालए, एवं वन्नगंधरसफास. या वृत्तिः
सैजत्वादि |जाव अणंतगुणलुक्खे, एवं सुहमपरिणए पोग्गले, एवं बादरपरिणए पोग्गले । सद्दपरिणए णं भंते ! पुग्गले २१६ ॥४२४॥
| कालओ केवचिरं होइ ?, गोयमा ! ज० एगं समयं उ. आवलियाए असंखेजइभागं, असद्दपरिणए जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं, उक्कोसैणं असंखेनं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा! जहन्नेणं एर्ग समयं, उक्कोसेणं अणंतं कालं, एवं जाव अणंतपएसिओ । एगपएसोगाढस्स णं भंते! पोग्गलस्स सेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपए-2 सोगाढे । एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं | एगं समयं उक्कोसेणं आवलियाए असंखेजइ भागं, एवं जाव असंखेजपएसोगाढे । वन्नगंधरसफासुहुमपरिणय| बायरपरिणयाणं एतेसिं चेव संचिट्ठणा तं चेव अंतरंपि भाणियव्वं ! सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेनं कालं । असद्दपरिणयस्स णं
**
*
॥४२४॥
*
Page #192
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२५॥
भंते! पोग्गलस्स अंतरं कालओ केवचिरं होइ, गोयमा ! जहन्नेणं एग समय, उक्कोसेणं आवलियाए असं
शतके खेजहभागं ।। (सूत्रं २१६)॥
उशः७ 'परमाणु'इत्यादि द्रव्यचिन्ता 'उकोसेणं असंखेज कालं'ति असंख्येयकालात्परत: पुद्गलानामेकरूपेण स्थित्यभावात् 'एगपए- का पुद्गलानांसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजा' सकम्पः 'तम्मि ठाणे'त्ति अधिकृत एव 'अण्णम्मि बत्ति अधिकृतादन्यत्र द्रव्यादि | 'उकोसेणं आवलियाए असंखेजइभागं'ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न मिरेजत्वादीनामिवासंख्येयकालत्वं, 'असं
चिन्ता खेजपएसोगाढे'त्ति अनन्तप्रदेशावगाढस्यासम्भवादसंख्यातप्रदेशावगाढ इत्युक्तं, 'निरेए'त्ति 'निरेजः' निष्प्रकम्पः ॥ 'परमाणु
मू०११६ पोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदनन्तरं स्कन्धसम्बन्धकालः, स| | चोत्कर्षतोऽसंख्यात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकाला, स च तेषामनन्तत्वात् प्रत्येक |चोत्कर्षतोऽसंख्येयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैजस्थान्तरमितिकृत्वोक्तं सैजस्थान्तरमुत्कर्षतोऽसंख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असंख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनर्द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं. वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासंख्येयकालमानमिति । 'सद्दे'त्यादि तु मूत्रसिद्धम् ॥
एयस्स णं भंते ! दबढाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावहाणाउयस्म कयरे २ आ०२३५ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवे खेत्तठ्ठाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दव्वट्ठाणाउए
|॥४२५॥
C AREER
Page #193
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२६॥
असंखेजगुणे भावहाणाउए असंखेजगुणे-'खेत्तोगाहणदब्वे भावहाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे से- शतके सा ठाणा असंखेजा ॥ ३५॥' ( सूत्रं २१७)
| उद्देशः ७ _ 'एयस्स णं भंते! पब्वट्ठाणाउयस्सनि द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादिः तस्यायुः-स्थितिः,
पुद्गलानांअथवा द्रव्यस्थाणुत्वादिभावेन यत्स्थान तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तट्ठाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थान-भेदः
द्रव्यादि
चिन्ता पुद्गलावगाहकृतस्तस्यायुः-स्थितिः, अथवा क्षेत्रे-एकप्रदेशादौ स्थानं-यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, एवमवगाह
मू०२१७ नास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां, भावस्तु-कालत्वादिः, ननु क्षेत्रस्यावगाहना| याश्च को भेदः, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । 'कयरे'
इत्यादि कण्ठ्य', एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः| खेतोगाहणदब्वेभावहाणाउअप्पबहुयत्ते । थोवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥१॥ खेत्तामुत्तत्ताओ तेण समं बंधपच्चयाभावा । तो पोग्गलाण थोवो खेत्तावहाणकालो उ ॥२॥ अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे पुण खेत्तऽण्ण फुड होइ ॥ ३ ॥ ओगाहणावबद्धा खेत्तद्धा अकियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो ॥४॥ जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेचद्धाओऽवगाहणद्धा असंखगुणा ॥ ५॥ संकोयविकोएण व उवरमियाएऽवगाहणाएवि । तत्तियमेत्ताणं चिय चिरंपि दव्वाणऽवत्थाणं ॥६॥ संघायभेयओ वा दब्बोवरमे पुणाइ संखित्ते । नियमा
गाइ साखत । नियमान ॥४२६॥ तहव्योगाहणाएँ नासो न संदेहो ॥७॥ ओगाहद्धा दवे संकोयविकोयओ य अवबद्धा । न उ दव्वं संकोयणविकोयमितेण संबद्धं ॥८॥
Page #194
--------------------------------------------------------------------------
________________
10CE
५ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२७॥
उदेशः७ पुद्गलानांद्रव्यादि चिन्ता मू०११७
जम्हा तत्थऽण्णत्थ व दवं ओगाहणाएँ तं चेव । दबद्धाऽसंखगुणा तम्हा ओगाहणद्धाओ ॥ ९॥ संघायभेयओ वा दव्बोवरमेऽवि पन्जवा संति । तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ॥ १०॥ संघायभेयबंधाणुवत्तिणी निच्चमेव दब्बद्धा । न उ गुणकालो संघायभेयमेत्तऽद्धसंवद्धो ॥११॥ जम्हा तत्थऽण्णत्थ य दवे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥१२॥ आह अणेगंतोऽयं दव्योवरमे गुणाणध्वत्थाणं । गुणविष्परिणामंमि य दबविसेसो यऽनेगंतो ॥ १३ ॥ विप्परिणयंमि दब्वे कम्मि | गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइ पुण गुणा परीणामी॥१४॥ भण्णइ सञ्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दध्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई ॥ १५॥" | अयमर्थ:-क्षेत्रस्यामूर्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य-स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, | यस्मादेवं तत इत्यादि व्यक्तं । अथावगाहनायुबहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम् , उत्तरार्द्धन
त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदिदमिति !, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा, विवक्षिताव| गाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात् , अवगाहनाद्धा तु न क्षेत्रमात्रे नियता, क्षेत्राद्धाया
अभावेऽपि तस्या भावादिति । अथ निगमनम् ['जम्हेत्यादि । अथ द्रव्यायुर्बहुत्वं भाव्यते-सङ्कोचेन विकोचेन चोपरतायामप्यव| गाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तं, | अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्तत एवेत्युच्यते-सङ्घातेन पुद्गलानां भेदेन वा तेषामेव यः सङ्क्षिप्तः-स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो-द्रव्यान्यथात्वं तत्र सति, न च संघातेन न संक्षिप्तः स्कन्धो भवति, तत्र सति मूक्ष्मत
४२७॥
प्र.आ०२३६
Page #195
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२८॥
रत्वेनापि तत्परिणतेः श्रवणात,नियमात्तेषां-द्रव्याणामवगाहनाया नाशो भवति, करमादेवमित्यत उच्यते-अवगाहनाद्धा-द्रव्ये अवबद्धा- |५ शतके | अनियतत्वेन संबद्धा,कथं?,संकोचाद्विकोचाच्च,संकोचविकोचादि परिहत्येत्यर्थः,अवगाहना हि द्रव्ये संकोचविकोचयोरभावे सति भवति, उद्देशः ७ | तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धेत्युच्यते, द्रुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह-न पुनद्रव्यं संकोच
पुद्गलानां
द्रव्यादिविकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, संकोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्यवगाहनायां तन्नि
चिन्ता | यतत्वं नासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्वहुत्वं भाव्यते-संघातादिना द्रव्योपरमेऽपि
सू०२१७ पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद् द्रव्यं, न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम् , अथ कस्मादेवमिति ?, उच्यते-संघातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः-सम्बन्धस्तदनुवार्तनी-तदनुसारिणी, संघाताद्यभाव एव द्रव्याद्धायाः सद्भावात, तद्भावे चाभावात्, न पुनर्गुणकालः संघातभेदमात्रकालसंबद्धः, संघातादिभावेऽपि गुणानामनुवर्तनादिति । अथ निगमनम्--'द्रव्यविशेषः' द्रव्यपरिणामः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुविंशतिदण्डकेन प्ररूपयन्नाह---
नेरइया णं भंते ! किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा! नेरइया सारंभा सपरिग्गहा, नो अणारंभा, णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा ?, गोयमा ! नेरइया णं पुढवि-18 | कायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता
IG ॥४२८॥ चित्तमीसयाई दवाई परि० भ०, से तेणटेणं तं चेव । असुरकुमारा णं भंते! किं सारंभा ४?, पुच्छा, गोयमा!
SHAR
Page #196
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२९॥
५शतके उद्देशः ७ जीवानांसारंभपरि
ग्रहत्वं
मू०२१८
असुरकुमारा सारंभा सपरिग्गहा, नो अणारंभा अप० । से केण?णं०?, गोयमा ! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति, आसणसयणभंडमत्तोवगरणा परिग्गहिया भवति, सच्चित्ताचित्तमीसयाई दवाइं परिग्गहियाई भवंति,से तेणटेणं तहेव एवं जाव थणियकुमारा। एगिदिया जहा नेरइया। बेइंदिया णं भंते! किं सारंभा सपरिग्गहा तं चेव जाव सरीरा परिग्गहिया भवंति,बाहिरिया भंडमत्तोवगरणा परि० भवंति,सचित्ताचित्त० जाव भवंति,एवं जाव चउरिंदिया, पंचेंदियतिरिक्खजोणिया णं भंते! तं चेव जाव कम्मा परि० भवन्ति, टंका कूडा सेला सिहरी पन्भारा परिग्गहिया भवंति,जलथलबिलगुहालेणा परिग्गहिया भवंति,उज्झरनिज्झरचिल्ललपल्ललवप्पिणा परिग्गहिया भवंति, अगडतडागदहनदीओ वाविपुक्खरिणीदीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपतीयाओ परिग्गहियाओ भवंति, आरामुज्जाणा काणणा वणाई वणसंडाई वणराईओ परिग्गहियाओ भवंति, देवउलसभापवाथूभाखातियपरिखाओ परिग्गहियाओ भवंति,पागारट्टालगचरियदारगोपुरा परिग्गहिया भवंति, पासादघरसरणलेणआवणा परिग्गहिता भवंति,सिंघाडगतिगचउक्कचञ्चरचउम्मुहमहापहा परिग्गहिया भवंति, | सगडरजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियाओ परिग्गहियाओ भवंति, लोहीलोहकडाहकडुच्छुया परिग्गहिया भवंति,भवणा परिग्गहिया भवंति,देवा देवीओमणुस्सा मणुस्सीओ तिरिक्खजोणिओ तिरिक्खजोणिणीओ
॥४२९॥ आ०२३७
Page #197
--------------------------------------------------------------------------
________________
-
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४३०॥
ग्रहत्वं
आसणसयणखंभभंडसचित्ताचित्तमीसयाई दव्वाइं परिग्गहियाई भवंति, से तेणटेणं, (जहा) तिरिक्खजो- ५शतके णिया तहा मणुस्साणवि भाणियब्वा, वाणमंतरजोतिसवेमाणिया जहा भवणवासी तहा नेयब्वा (सू० २१८) 18| उद्देशः ७ , 'नेरइए'त्यादि, 'भंडमत्तोवगरण'त्ति इह भाण्डानि-मृन्मयभाजनानि मात्राणि-कांस्खभाजनानि उपकरणानि-लौहीकडुच्छु
जीवानांसा
| रंभपरिकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्तोवगरण'त्ति उपकारसाधावीन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीन्यवसेयानि, 'टंक'त्ति छिन्नटंकाः 'कूड'त्ति कूटानि शिखराणि वा हस्त्यादिबन्धनस्थानानि वा 'सेल'त्ति मुण्डपर्वताः
सू०२१८ 'सिहरति शिखरिणः-शिखरवन्तो गिरयः 'पन्भारति ईषवदनता गिरिदेशाः 'लेण'त्ति उत्कीर्णपर्वतगृहाः 'उज्झरत्ति अवझरः-पर्वततटादुदकस्याधःपतनं 'निज्झर'त्ति निझर-उदकस्य श्रवणं 'चिल्लल'त्ति चिखल्लमिश्रोदको जलस्थानविशेषः 'पल्लल'त्ति प्रहादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः, केदार एवेत्यन्ये, 'अगड'ति कूपः 'वावित्ति वापी चतुरस्रो | जलाशयविशेषः 'पुक्खरिणिति पुष्करिणी वृत्तः, स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः 'गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसि-स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओ'त्ति सरपंक्तयः 'सरसरपंतियाओंति यासु सरपंक्तिषु एकमासरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सर सरपंक्तयः विलपंक्तयः-प्रतीताः 'आराम ति आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उजाण'त्ति 'उद्यानानि पुष्पादिमवृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि नगरासन्नानि 'वण'त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डाः
॥४३०॥ | एकजातीयवृक्षसमूहात्मकाः 'वणराइति वनराजयो-वृक्षपंक्तयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'परिह'त्ति
ASS
Page #198
--------------------------------------------------------------------------
________________
|परिखाः अध उपरि च समखातरूपाः 'अहालगति प्राकारोपर्याश्रयविशेषाः 'चरिय'त्ति 'चरिका' गृहप्राकारान्तरो हस्त्यादिप्रव्याख्या-
18५शतके चामार्गः 'दार ति द्वार-खडकिका 'गोउर'त्ति 'गोपुरं' नगरप्रतोली 'पासाय'त्ति प्रासादा देवानां राज्ञां च भवनानि, अथवा प्रज्ञप्तिः
उशः ७ अभयदेवी
उत्सेधबहलाः प्रासादाः 'घर'त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण'त्ति 'शरणानि तृणमयावसरिकादीनि 'आवण- हत्वे हेतवः यातित्ति 'आपणा' हट्टाः शृङ्गाटकं स्थापना Aत्रिकं स्थापना | चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुख-चतुर्मुखदेवकुलकादि 'महा- मू०२१९
पह'त्ति राजमार्गः 'सगडे'त्यादि प्राग्वत् 'लोहित्ति 'लौही' मण्डकादिपचनिका 'लोहकडाहित्ति कवेल्ली 'कडच्छुय'त्ति ॥४३॥
परिवेषणाद्यर्थो भाजनविशेषः 'भवण'त्ति भवनपतिनिवासः॥ एते च नारकादयश्छद्मस्थत्वेन हेसुव्यवहारकत्वाद्धेतव उच्यन्ते इति तभेदानिरूपयन्नाह
. पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हेउं पासइ हेउं बुज्झइ हेउ अभिसमागच्छति हेउं छउमत्थमरणं मरइ ॥ पंचेव हेऊ पं०, तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ ॥ पंच हेऊ पण्णत्ता, तंजहा
हेडं न जाणइ जाव हेउं अन्नाणमरणं मरइ ॥ पंच हेऊ पन्नत्ता, तंजहा-हेउणा ण जाणति जाव हेउणा MIमरणं मरति ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेडं जाणइ जाव अहेउं केवलिमरणं मरइ ।। पंच अहेऊ
पण्णत्ता, तंजहा-अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउं न जाणइ जाव अहेउं छउमत्थमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा न जाणइ जाव अहेउणा
प्र.आ०२३८ छउमत्थमरणं मरइ । सेवं भंते २ त्ति ॥ (सूत्रं २१९) ॥ पञ्चमशते सप्तमोद्देगकः ॥५-७॥
॥४३॥
*%%CRAC4 1954
44CRACCATECREG
मरद ॥ पंच अहे पण मरइ ॥ पंच अहेज
रणं मरइ । सेवं भंते
Page #199
--------------------------------------------------------------------------
________________
'पंच हेउ'इत्यादि, इह हेतुषु वर्चमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आहहेर्ड व्याख्याजाणइत्ति 'हेतुं' साध्याविनाभूतं साध्यनिश्चयार्थ 'जानाति' विशेषतः सम्यगवगच्छति, सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि
|५शतके प्रज्ञप्तिः सम्यग्दृष्टिमन्तव्यो, मिथ्यादृष्टेः मूत्रद्वयात् परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं
उद्देशः७ अभयदेवी
हेत्वे हेतवः 'बुध्यते' सम्यक् श्रद्धत्त इति, बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धौ व्यापा-1 या वृत्तिः
मू०२१९ रणतः सम्यक्प्राप्नोति चतुर्थः, तथा 'हेउं छउमत्थे त्यादि, हेतुः-अध्यवसानादिमरणकारणं तद्योगान्मरणमपि हेतुरतस्तं, हेतुमदि॥४३२॥
त्यर्थः, छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात, नाप्यज्ञानमरणमेतस्य सम्यग्ज्ञानित्वात्, अज्ञानमरणस्य च वक्ष्यमाणत्वात्, म्रियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह-'पंचेत्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवग| च्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् 'अभिसमागच्छति' प्राप्नोतीति ४ चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह'पंचे'त्यादि,पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात्, तत्र 'हेतुं' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात
१, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' 3 करोति मिथ्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति ५॥ हेतूनेव प्रकारान्तरेणाह-पंचे'त्यादि, 'हेतुना' लिङ्गेन न जानाति-असम्यगवग-18 च्छति, एवमन्येऽपि चत्वारः ॥ अथोक्तविपक्षभूतानहेतूनाह--'पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः केवलिनः,
॥४३२॥ ते च पञ्च क्रियाभेदात्, तद्यथा-'अहेतुं जाणइति अहेतुं-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद् धूमादिकं जानाति स्वस्थाननु
SAHASR454
Page #200
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४३३॥
मानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरह'ति 'अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'म्रियते' करोतीत्यहेतुरसौ पञ्चम इति । प्रकारान्तरेणा हेतूने वाह -- 'पंचे 'त्यादि, तथैव, नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव एवं पश्यतीत्यादयोऽपि ३, 'अहेउणा केवलिमरणं मरह' नि 'अहेतुना' उपक्र माभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति ॥ अहेतूनेव प्रकारान्तरेणाह - 'पंच अहेऊ' इत्यादि, 'अहेतवः' अहेतु व्यवहारिणः, ते च पंच ज्ञानादिभेदात्, तद्यथा- 'अहेडं न जाणइ'ति, 'अहेतुं' न हेतुभावेन स्वस्यानुमानानुस्थापकतयेत्यर्थः ' न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नत्रो देशप्रतिषेधार्थत्वात् ज्ञातुश्वावध्यादिज्ञानववात् कथंचिज्ज्ञानमुक्तं, सर्वथा ज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा 'अहेउं छउमत्थमरणं मरइति अहेतुरध्यवसानादेरुपक्रम कारणस्याभावाद् छद्मस्थमरणम केवलित्वात्, न त्वज्ञानमरणमवध्यादिज्ञानवत्वेन ज्ञानित्वात्तस्येति || अहेतूने वान्यथाऽऽह - 'पंचे' त्यादि, तथैव नगरम् 'अहेतुना' हेत्वभावेन न जानाति कथंचिदेवाध्यवस्यतीति । गमनिकामात्रमेवेदमष्टानामध्येषां सूत्राणां, भावार्थ तु बहुश्रुता विदन्तीति ॥ पञ्चमशते सप्तमोद्देशकः ॥ ६-७ ॥
९१
सप्तमे उद्देश के पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूध्यंते, इत्येवं सम्बन्धस्यास्येदं प्रस्तावनामूत्रम्ते काले २ जाब परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपुत्ते नामं अणगारे पगतिभए जाव विहरति, तेणं कालेणं २ समणस्स ३ जाब अंतेवासी नियंठिपुत्ते णामं अण० पग
५ शतके उद्देशः ७
हेत्व हेतवः मृ०२१९
प्र० आ०२३९
॥४३३ ॥
Page #201
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४३४ ॥
तिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण० जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छइ २ नारयपुत्तं अण० एवं वयासी-सव्वा पोग्गला ते अज्जो ! किं सअड्ढा समज्झा सपएसा उदाहु अणडूढा अमज्झा अपएसा ?, अजोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी- सव्वपोग्गला मे अजो ! सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अ० एवं वदासि-जति णं ते अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा किं दव्वादेसेणं अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा! खेनादेसेणं अज्जो ! सव्यपोग्गला सअड्ढा समज्झा सपएसा तहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अज्जो ! तं चेव, तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासी - दव्वादेसेणवि मे अज्जो ! सव्वपोग्गला सअडूढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा, खेत्ताएसेणवि सब्वे पोग्गला सअड्ढा तह चेव, कालादेसेणवि, तं चैव भावादेसेणवि । तए णं से नियंठीपुत्ते अण० नारयपुत्तं अणगारं एवं वयासी-जति णं हे अज्जो ! दव्वादेसेणं सव्वपोग्गला सअड्ढा समज्झा सपएसा, नो अणंडूढा अमज्झा अपएसा, एवं ते परमापोग्गलेवि सअड्ढे समज्झे सपएसे, गो अणड्ढे अमज्झे अपएसे, जति णं अज्जो ! खेत्तादेसेणवि सव्वपोग्गला सअ० ३ जाव एवं ते एगपएसोगाढेवि पोग्गले सअडूढे समज्झे सपएसे, जति णं अज्जो ! कालादेसेणं सव्वपोग्गला सअड्ढा • समज्झा सपएसा, एवं ते एगसमयठितीएवि पोग्गले ३ तं चेव, जति णं अजो !
५ शतके शः ८ समदेशादिः मू०२२०
|| ४३४ ॥
Page #202
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृतिः
॥४३५||
*
भावादेसेणं सव्वपोग्गला सअड्डा० समझा सपएसा ३, एवं से एगगुणकालएव पोग्गले सअ० ३, तं चेव, अह ते एवं न भवति तो जं वयसि दव्वादेसेणवि सव्वपोग्गला सअ ३, नो अणड्ढा अमज्झा अपदेसा, एवं खेत्तादेसेणवि, काला०, भाषादेसेणवि तन्नं मिच्छा, तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अ० एवं वयासीनो खलु षयं देवा० एयमहं जाणामो पासामो, जति णं देवा०! नो गिलायंति परिकहित्तए तं इच्छामि णं देवा ! अंतिए एयमहं सोचा निसम्म जाणित्तए, तए णं से नियंठीपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी- दव्वादेसेणवि मे अज्जो सच्चे पोग्गला सपदेसावि अपदेसावि अणता, खेत्तासेणवि एवं चेब, कालादेसेणवि भावदेसेणवि एवं चैव ॥ जे दव्वओ अप्पदेसे से खेत्तओ नियमा अप्पदेसे, कालओ सिय अपदेसे सिय अपदेसे भावओ सिय सपदेसे सिय अपदेसे। जे खेत्तओ अप्पदेसे से दव्वओ सिय सपदेसे सिय अपदेसे कालओ भयणाए भावओ भयणाए । जहा खेत्तओ एवं कालओ भावओ । जे दव्वओ सपदेसे से खेत्तओ सिय सपदेसे सिय अपदेसे, एवं कालओ भावओवि । जे खेत्तओ सपदेसे से दव्वतो नियमा सपदेसे, कालओ भयणाए, भावओ भयणाए, जहा दव्वओ तहा कालओ भावओषि । एएसि णं भंते ! पोग्गलाणं दव्वादेसेणं खेत्तादेसेणं कालादेसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे २ जाव विसेसाहिया बा, नारयपुत्ता! सव्वत्थोषा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेजगुणा दय्वादेसेणं अपदेमा असंखेज्जगुणा खेत्तादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेजगुणा दग्वादेसेणं सपदेसा विसेसाहिया कालादेसेणं
+++
५ शतके
उद्देशः ७ सप्रदेशादिः
मृ०२२०
प०आ०२४०
|||४३५ ||
Page #203
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४३६॥
सपदेसा विसेसाहिया भावादेसेणं सपदेसा बिसेसाहिया । तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अणगारं वंदह नमंसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमहं सम्मं विणएणं भुजो २ खामेति २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ || (सूत्रं २२० ) ।
'तेण 'मित्यादि, 'दव्वादेसेणं'ति द्रव्यप्रकारेण, द्रव्यत इत्यर्थः, परमाणुत्वाद्याश्रित्येतियावत् 'खेत्ता देसेणं' ति एकप्रदेशावगाढत्वादि नेत्यर्थः, 'काला देसेणं' ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं' ति एकगुणकालकत्वादिना 'सव्यपोग्गला सपएसाबी' त्यादि, इह च यत्सविपर्ययसार्द्धादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररूपणे सार्द्धत्वादि प्ररूपितमेव भवतीति कृत्वेत्यवसेयं, तथाहि - सप्रदेशाः सार्द्धाः समध्या वा, इतरे त्वनर्द्धा अमध्याश्रेति, 'अनंत'ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् || अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह - 'जे दव्वओ अप्पएसे' इत्यादि, यो द्रव्यतोऽप्रदेशः परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते, प्रदेशद्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतस्तु यद्यसावेकसमय स्थिति कस्तदाऽप्रदेशोऽने कसमय स्थितिस्तु सप्रदेश इति, भावतः पुनर्यद्येकगुणकालकादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह - 'जे खेत्तओ अप्प से ' इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्व्यणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, 'कालओ भयणाए 'ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि--एकप्रदेशावगाढः एकसमयस्थिकत्वादप्रदेशोऽपि स्यात्, अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति, 'भावओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावे कगुणकालकत्वा
५ शतके उदेशः ८ समदेशादिः सू०२२०
। ४३६ ।।
Page #204
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४३७॥
दप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ॥ अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह - 'जहा खेत्तओ एवं कालओ भावओ'ति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ वाच्यः, तथाहि 'जे कालओ अप्परसे से दव्वओसिय सप्पएसेसिय अपएसे एवं क्षेत्रतो भावतश्च, तथा 'जे भावओ अप्पए से से दवओ सिय सप्पएसे सिय अप्परसे' एवं क्षेत्रतः कालतचेति । उक्तोप्रदेशोऽथ सप्रदेशमाह- 'जे दव्वओ सपए से इत्यादि, अयमर्थः- यो द्रव्यतो द्वद्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात् सप्रदेशो द्वयादिप्रदेशावगाहित्वात्, सिय अप्पर से स्यादप्रदेश एकप्रदेशावगाहित्वात् एवं कालतो भावतश्च तथा यः क्षेत्रतः सप्रदेशो द्व्यादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्व्यादिप्रदेशावगाहित्वाभावात् कालतो भावतश्वासौ द्विधाऽपि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः द्रव्यक्षेत्रकालैर्द्विधापि स्यादिति सप्रदे सूत्राणां भावार्थ इति ॥ अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह - 'एएसि णमित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्च वृद्धोक्तोऽभिधीयते—
वोच्छं अप्पाबहुयं दव्वेस्खेत्तद्धभावओ वावि । अपएस सप्पएसाण पोग्गलाणं समासेणं || १ || दव्वेणं परमाणू खेत्ते णेगप्पएसमोगाढा । कालेणेगसमइया अपएसा पोग्गला होंति ||२|| [वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वण्णाई । ते श्चिय थोत्रा जं गुणालं पासो द०वे || ३ || एत्तो कालापसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे ? भण्णति परिणामबाहल्ला || ४ || भावेणं अपएसा जे ते कालेण हुंति दुविहावि । दुगुणादओवि एवं भावेणं जावऽणंतगुणा || ५ || कालापएसयाणं एवं एकेकओ हवति रासी । एक्केकगुणट्टाणम्मि एगगुणकालयाईसु ||६|| आहाणंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणद्वाणे होंति रासीविड
५ शतके उद्देशः ८ पुद्गल - सप्र देशादि
मृ० २२०
प्र०आ०२४१
॥४३७॥
Page #205
--------------------------------------------------------------------------
________________
५ शतके उदेशः८
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४३८॥
सपदेशादि मू०२२०
अर्णता ॥७॥ भण्णइ एगगुणाणवि अणंतभागंमि जं अणंतगुणा । तेणासंखगुणं चिय हवंति णाणतगुणीयत्तं ॥८॥ एवं ता भावमिण पडुच्च कालापएमया सिद्धा । परमाणुपोग्गलाइसु दब्वेवि हु एस चेव गमो ॥९॥ एमेव होइ खेत्ते एगपएसावगाहणाईसुं । ठाणतरसंकंतिं पड्डुच्च कालेण मग्गणया ॥१०॥ संकोयविकोयंपि हु पडुच्च ओगाहणाएँ एमेव । तह मुहुमबायरनिरेयसेयसद्दाइपरिणामं ॥११॥ एवं जो सब्बो चिय परिणामो पुग्गलाण इह समये । तं तं पडुच्च एसि कालेणं अप्पएसत्तं ॥१२॥ कालेण अप्पएसा एवं भावापए-IN |सएहितो । होति असंखिज्जगुणा सिद्धा परिणामबाहल्ला ॥ १३ ॥ एत्तो दवाएसेण अप्पएसा हवंतिऽसंखगुणा । के पुण ते ? परमाणू कह ते बहुयत्ति ? त सुणसु ॥ १४॥ अणु १ संखेज्जपएसिय २ असंख [गुण ] ३ ऽणंतप्पएसिया चेव ४ । चउरो च्चिय रासी पोग्गलाण लोए अणंताणं ॥ १५ ॥ तत्थाणंतेहिंतो मुत्तेऽणंतप्पएसिएहिंतो । जेण पएसट्ठाए भणिया अणवो अणंतगुणा ॥१६॥ संखेज्जतिमे भागे संखेजपएसियाण वटुंति । नवरमसंखेज्जपएसियाण भागे असंखइमे ॥ १७ ॥ सइवि असंखेजपएसियाण तेसिं असंखभागचे । बाहुल्लं साहिज्जइ फुडमवसेसाहिं रासीहिं ॥ १८॥ जेणेकरासिणो च्चिय असंखभागेण सेसरासीण । तेणासंखेज्जगुणा अणवो कालापएसेहिं ॥१९॥ एत्तो असंखगुणिया हवंति खेत्तापएसिया समए। जं तो ते सव्वेऽवि य अपएसा खेत्तओ अणवो ॥२०॥ दुपएसियाइएमुवि पएसपरिवढिएसु ठाणेसु । लब्भइ इकिको चिय रासी खेत्तापएसाणं ॥ २०॥ एत्तो खेत्ताएसेण चेव सपएसया असंखगुणा । एगपएसोगाढे मोत्तुं सेसावगाहणया ॥ २२ ॥ ते पुण दुपएसोगाहणाइया सव्वपोग्गला सेसा । ते य असंखेजगुणा | अवगाहणठाणबाहुल्ला ॥२३॥ दब्वेण होंति एत्तो सपएसा पोग्गला विसेसहिया । कालेण य भावेण य एमेव भवे विसेसहिया ॥२४॥ भावाईया बट्टा असंखगुणिया जमप्पएसाणं । तो सप्पएसयाणं खेत्ताइविसेसपरिवुडूढी ॥ २५ ॥ मीसाण संकमं पइ सपएसा खेत्तओ
%ACHECCA2-%
ACCES
॥४३८॥
Page #206
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४३९॥
असंखगुणा । भणिया सहाणे पुण थोवच्चिय ते गहेयव्वा ।। २६ || खेतेण सप्पएसा थोवा दष्वट्टभावओ अहिया । सप्पएस पात्रहुये सट्टा अत्थओ एवं ॥ २७ ॥ पढमं अपएसाणं बीयं पुण होह सप्पएसाणं । तइयं पुण मीसाणं अप्पबहुं अत्थओ तिणि ॥ २८ ॥ ठाणे ठाणे वड्ढइ भावाईणं जमप्परसाणं । तं चिय भावाईणं परिभस्सति सप्पएसाणं ॥ २९ || अहवा खेलाईणं जमप्पएसाण हायए कमसो । तं श्विय खेत्ताईणं परिवड्ढइ सप्पएसाणं ।। ३० ।। अवरोपरप्पसिद्धा बुड्ढी हाणी य होइ दोहंपि । अपएससप्पएसाण पोग्लाणं सलक्खणओ ॥ ३१ ॥ ते चैव ते चउहिवि जमुवचरिज्जति पोग्गला दुविधा । तेण उ बुड्डी हाणी तेर्सि अण्णोष्णसंसिद्धा |||३२|| एएसिं रासीणं निदरिसणमिणं भणामि पञ्चक्खं । बुड्ढीऍ सव्वपोग्गल जावं तावाण लवखाओ ||३३|| एकं च दो य पंच य दस य सहस्साइँ अप्पएसाणं । भावाईणं कमसो चउण्हति जहोवइट्ठाणं ||३४|| उई पंचाणउई अड्डाणउई तदेव नवनवई । एवइयाइँ सहस्साई सप्परसाण विवरीयं ||३५|| एएसिं जहसंभवमत्थोवणयं करिज्ज रासीणं । सम्भावओ य जाणिज्ज ते अनंते जिणामिहिए ॥ ३६ ॥
द्रव्ये प्रायेण द्वयादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति, एकगुणकालकादयस्त्वल्पा इति भावः ॥ ३ ॥ अयमर्थः--यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसघात भेदसूक्ष्मत्ववादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाच बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति ४ ॥ एतदेव भाव्यते - भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति, सप्रदेशा अप्रदेशाचेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव' मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेपु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेश
५ शतके उद्देशः ८
पुद्गलसप्रदेशादि
मृ० २२०
प्र०आ०२४२
॥४३९॥
Page #207
--------------------------------------------------------------------------
________________
*-62
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४४०॥
राशयो भवन्ति ॥५-६॥ अथ प्रेरकः-एवमिति--यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्ते तार्हि प्रतिगुणस्थानकमनन्तराशिभावात् भावाप्रदेशेभ्योऽनन्तगुणत्वं कालाप्रदेशानां भावाप्रदेशेभ्यः स्यात् इति, अत्रोत्तरम् -, अयमभिप्राय:-यद्य- ४५शतके प्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनाममन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्त
उद्देशः८ गुणत्वं, अपि त्वसङ्ख्यातगुणत्वमेवेति ॥७-८।। एवं तावत् 'भावं' वर्णादिपरिणामम् 'इम' उक्तरूपमेकाद्यनन्तगुणस्थानवर्तिनमित्यर्थः
सप्रदेशादि प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा' प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य पर
मू०२२० माण्वादिपु 'एष एव' भावपरिणामोक्त एव गमः-व्याख्या ।। ९ ।। एवमेव' द्रभ्यपरिणामवद् भवति क्षेत्रे' क्षेत्रमधिकृत्य एकप्रदे-16 शावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा ॥ १० ॥ यथा क्षेत्रतः एवमवगाहनादितोऽपी-1 त्येतदुच्यते-अवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मवादरस्थिरास्थिरशब्दमनःकर्मादिपरिणामं च । प्रतीत्येति ॥११॥ 'एसिति पुद्गलानाभित्यर्थः॥१२-१३-१४-१५॥ अनंतेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् “सव्वत्थोवा अणंतपएसिया खंधा दब्वट्ठयाए, ते चेव पएसट्टयाए अणंतगुणा, परमाणुपोग्गला दबयाए पएसट्टयाए अणंतगुणा, संखेजपएसिया खंधा दव्वट्टयाए संखेज्जगुणा, ते चेव पएसट्टयाए असंखेज्जगुणा, असंखेज्जपएसिया खंधा दबट्टयाए असंखेज्जगुणा, ते चेव पएसहयाए असंखेज्जगुण"त्ति । सङ्ख्येयतमे भागे सलथातप्रदेशिकानामसइयतमे चासजयातप्रदेशिकानामणवो वत्तेन्ते, उक्तसूत्रप्रामाण्यादिति ॥१६-१७॥ (रासीहिं) सखधेयप्रदेशिकानन्तप्रदेशकाभिधा
॥४४०॥ नाभ्याम् , इह च सङ्ख्यातप्रदेशिकराशेः सङ्खथातभागवर्तित्वात्तेषां स्वरूपतो बहुत्वमवगम्यते, अन्यथा तस्याप्यसङ्खचेयभागेऽनन्तभा
Page #208
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४४१॥
ROCHHAR LAR-62%
५ शतके उद्देशः ८ पुद्गलानां सपदेशादि मु०२२१ आ०२४३
|गे वाऽभविष्यन्निति ॥१८॥ 'न शेषराश्यो रिति, अस्थायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्ख्यातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्खथातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्खथातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया ॥ १९-२०२१-२२-२३-२४-२५॥ मिश्राणा'मित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति-अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असङ्खयेयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति | ॥ २६ ॥ एतदेवोच्यते-अर्थत इति व्याख्यानापेक्षया अर्थतो-व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्प| बहुत्वमुक्तमिति॥२७॥यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकालद्रव्य क्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः , सप्रदेशास्तु नवनवत्यष्टनवतिपञ्चनवतिनवनवतिसहस्रसङ्ख्याः , ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते, तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम्| भावतः । कालतः । द्रव्यतः । क्षेत्रतः |॥२८-२९-३०-३१॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्तां इति विशेअप्र०१००० अप्र.२००० अग्र०५००० अप्र०१०००० प्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपुद्गलास्तावंतो लक्षा इति ॥ ३३ ॥ सप्र० सप्र०सप्र०सप्र० । अनन्तरं पदगला निरूपितास्ते च जीवोपग्राहिण इति जीवांश्चिन्तयन्नाह९९००० ९८००० ९५००० ९००००
भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा णं भंते ! किं वदति हायंति अवट्टिया?, गोयमा! जीवा
FAC-CRACHAR
।।४४१॥
Page #209
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४२॥
*SAॐॐ
णो वड्दंति, नो हायंति, अवट्ठिया । नेरइया णं भंते ! किं वदति हायंति अवट्टिया ?, गोयमा ! नेरइया | वड्डंतिवि हायंतिवि अवडियावि, जहा नेरइया एवं जाव वेमाणिया। सिद्धा णं भंते ! पुच्छा, गोयमा !
४५ शतके सिद्धा बड्दति, नो हायंति, अवट्टियावि । जीवा णं भंते ! केवतियं कालं अवडिया [वि] ?, सम्बद्धं । नेरइया णं
उद्देशः८
जीवादीनां भंते ! केवतियं कालं वड्डंति ?, गोयमा ! ज. एगं समयं उक्को आवलियाए असंखेजतिभागं, एवं हायति,
वृध्ध्यादि नेरइया णं भंते ! केवतियं कालं अवढिया ?, गोयमा! जहन्नेणं एगं समयं उको० चउव्वीसं मुहुत्ता, एवं मू०२२१ सत्तसुवि पुढवीसु वड्दति हायंति भाणियव्वं, नवरं अवढिएसु इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता सक्कर० चोद्दस रातिदियाणं वालु. मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ट मासा तमतमाए बारस मासा । असुरकुमारावि वड्दति हायति जहा नेरइया, अवडिया जह. एक समयं उक्को. अट्टचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिदिया वड्दतिवि हायंतिवि अवट्ठियावि, एएहिं तिहिवि जहन्नेणं एवं समयं उको आवलियाए असंखेजतिभागं, बेइंदिया वड्ढंति हायंति तहेव, अवट्ठिया ज० एकं समयं उको. दो अंतोमुहुत्ता. एवं जाव चउरिंदिया, अवसेसा सव्वे वढंति हायति तहेव, अवट्टियाण णाणतं इमं, तं०संमुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहत्ता, गन्भवतियाणं चउव्वीसं मुहुत्ता, संमुच्छिमम|णुस्साणं अट्ठचत्तालीसं मुहुत्ता, गन्भवतियमणुस्साणं चउव्वीसं मुहुत्ता, वाणमंतरजोतिससोहम्मीसाणेसु अट्टचत्तालीसं मुहुत्ता, सणंकुमारे अहारस रातिंदियाई चत्तालीस य मुह, माहिंदे चउवीम रातिदि
॥४४२॥
Page #210
--------------------------------------------------------------------------
________________
CARE
याई वीस य मु०, बंभलोए पंचचत्तालीसं रातिदियाई, लतए नउंति रातिदियाई, महासुके सहि रातिदियसतं व्याख्या
| सहस्सारे दो रातिंदियसयाई, आणयपाणयाणं संखेजा मासा, आरणच्चुयाणं संखेजाई बासाई, एवं गेवेजदे- IM५शतके प्रज्ञप्तिः
|वाणं विजयवेजयंतजयंतअपराजियाणं असंखिजाई वाससहस्साई, सवठ्ठसिद्धे य पलिओवमस्स असंखेजतिअभयदेवी
| उद्देशः ८
जीवादीनां या वृत्तिः भागो, एवं भाणियव्वं, वड्दति हायंति जह एवं समयं उ०आवलियाए असंखेजतिभागं, अवढियाणं ज भणियं।
18 वृध्ध्यादि ॥४४३॥
| सिद्धा णं भंते ! केवतियं कालं वदति ?, गोयमा ! जह० एक समयं उक्को० अट्ट समया, केवतियं कालं अव- म०२२२ द्विया, गोयमा ! जह० एकं समयं उक्को. छम्मासा ॥ जीवा णं भंते ! किं सोवचया सावचया सोवचय- 18 आ०२४४ सावचया निरुवचयनिरवचया?, गोयमा ! जीवा णो सोवचया नो सावचया णो सोवचयसावचया निरु
वचयनिरवचया, एगिदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भाणियब्वा, सिद्धा णं भंते ! पुच्छा, Kगोयमा ! सिद्धा सोपचया, णो मावचया, णो सोवचयसावचया, निरुवचयनिरवचया । जीवा णं भंते ! केव
| तियं कालं निरुवचयनिरवचया ?, गोयमा ! सव्वद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! |जह. एकं समयं उ. आवलियाए असंखेजइभागं, केवतियं कालं सावचया? एवं चेव, केवतियं कालं सोवचयसावया?, एवं चेव, देवतियं कालं निरुवचयनिरवचया, गोयमा! ज० एकं समयं उको वारस मु. एगिंदिया सब्वे सोवचयसावचया सव्वद्धं, सेसा सवे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचय- ४४३॥ |निरवचयावि जहनेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं, अवढिएहिं वकंतिकालो भाणियब्बो.
Page #211
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४४॥
५ शतके उदशः८ जीवादीनां वृध्ध्यादि मू०२२२
सिद्धा णं भंते ! केवतिय कालं सोवचया?, गोयमा !जह० एक समयं उक्को अट्ट समया, केवतियं कालं निरुवचय निरवचया ?, जह० एकं उ० छम्मासा । सेवं भंते २॥ (मूत्रं २२१)॥ पंचमसए अट्ठमो उद्देसो संमत्तो ॥२-८।।
'जीवा ण'मित्यादि, 'नेरइया णं भंते ! केवतियं कालं अवढिया ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं चउवीसमुहुत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वत्तते बा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु पुनादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्त्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं, वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरहकालश्चतुर्विंशतिमुहर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसंख्यानामुत्पादोद्वर्तनाकालस्य मीलनाद् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः मूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति । 'एगिदिया वड्ढंतिवित्ति तेपु विरहाभावेऽपि बहुतराणामुत्पदादल्पतराणां चोद्वर्तनात् , 'हायंतिवित्ति बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात् , 'अवट्ठियाविति तुल्यानामुत्पादादुद्वर्तनाचेति, 'एतेहिं तिहिविपत्ति एतेषु विष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असंख्यो भागस्ततः परं यथायोग वृद्धयादरभावात् 'दो अतोमुहुत्त'| ति एकमन्तमुहर्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तनकाल इति । 'आणयपाणयाणं संखेजा मासा आरणच्चुयाणं संखेजा वासत्ति इह विरहकालस्य संख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्व मेवेत्यतः संख्याता मासा इत्यायुक्तम् , 'एवं गेवेजदेवाणं ति इह यद्यपि ग्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते | तथापि द्विगुणितेऽपि च संख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसंख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे
४४४॥
Page #212
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४॥
पल्योपमसंख्येयभागः सोऽपि द्विगुणितः संख्येयभाग एव स्यादत एव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेजाई वाससहस्साई' इत्यादीति ॥ जीवादीनेव भगवन्तरेणाह-'जीवा ण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात 'सापचया' प्राक्तनेभ्यः केपाश्चिदुद्वर्तनात सहानयः सोपचयसापचयाः' उत्पादोद्वर्तनाभ्यां वृद्धिहान्योयुगपद्भावात, निरुपचयनिरपचयाः उत्पादोद्वर्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानिः, युगपवयाभावरूपश्चावस्थितत्वं, एवं च शब्द| भेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ?, उच्यते, पूर्व परिणाम (माण) मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्र, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्धद्यादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिबहुत्तरोद्वर्त्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । 'एगिंदिया तइयपए' ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिानिभावात. शेषभङ्गकेषु तु ते न संभनन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवहिएहिं ति निरुपचयनिरपचयेषु 'वतिकालो भाणियव्योति विरहकालो वाच्यः ॥ पञ्चमशतेऽष्टमः ॥५-८॥
५शतके उद्देशः८ जीवादीनां
आ०२४५ | वृध्ध्यादि मृ०२२१
CAKACCR
| इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान्, बहुशो भगवतस्तत्र विहारादिति राजगृहादिम्वरूपनिर्णयपरमृत्रप्रपञ्चं नवमोद्देशकमाह--
तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चइ ?, किं पुढवी नगरं रायगिहति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सई, जहा एयणुद्देसए पंचिंदियतिरिक्ख
॥४४
॥
Page #213
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४६॥
जोणियाणं वत्तव्यया तहा भाणियब्वं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुचइ ?, गोयमा! | पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सचित्ताचित्तमीसियाई दव्वाइं नगरं रायगिहंति पवुच्चइ । से केण
५ शतके हेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई
उशः९
पृथ्व्यादी|दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणटेणं तं चेव ॥ (सू० २२२)॥
नाराजगृहता 'तेण मित्यादि, 'जहा एयणुद्देसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्का कूडा 8 मू०२२२ | सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तरं-'पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राजगृहं, न पृथिव्यादिसमुदायादृते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चईत्ति जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति प्रोच्यत इति ॥ पुद्गलाधिकारादिदमाह
से नूर्ण भंते ! दिया उज्जोए राति अंधयारे?, हंता गोयमा ! जाव अंधयारे। से केणटेणं० ?, गोयमा ! दिया सुभा पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणद्वेण । नेरइया णं भंते ! किं उज्जोए अंधयारे ?, गोयमा! नेरइयाणं नो उज्जोए, अंधारे, से केणटेणं०?, गोयमा नेरइया णं असुहा | पोग्गला असुभे पोग्गलपरिणामे,से तेणटेणं। असुरकुमाराणं भंते! किं उज्जोए अंधयारे?, गोषमा! असुरकुमाराणं उज्जोए, नो अंधयारे । से केणटेणं?, गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गल रिणामे, से तेणद्वेणं एवं वुच्चइ, एवं जाव थणियकुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया । चउरिंदियाणं भंते ! किं
॥४४६॥
Page #214
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४७॥
प्र०आ०२४६ ५शतके उद्देशः९ उद्योतान्ध
कारौ मृ०२२३
उज्जोए अंधयारे ?, गोयमा! उज्जोएबि अधयारेवि, से केणटेणं०, गोयमा ! चउरिदियाणं सुभासुभा पोग्गला |सुभासुभे पोग्गलपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा। (सूत्रं २२३) ॥ अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओसप्पिणीति वा उस्मप्पिणीति वा, णो तिण? सम? । से केण?णं जाव समयाति वा आवलियाति वा ओसप्पिणोति वा उस्सप्पिणीति वा ?, गोयमा ! इहं तेसिं माणं इह तेसिं पमार्ण इहं तेसिं पण्णायति, तंजहासमयाति वा जाव उस्सप्पिणीति ग, से तेणतुणं जाव नो एवं पण्णायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, अत्थि णं भंते ! मणुसाणं इहगयाणं एवं पन्नायति, तंजहा-समयाति वा जाव उरसप्पिणीति वा ?. हंता ! अस्थि । से केणटेणं०?, गोयमा ! इहं तेसिं माणं० इहं चेव तैसिं एवं पण्णायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, से तेण०, वाणमंतरजोतिमवेमाणियाणं जहा नेरइयाण ॥ (सूत्रं २२४) ॥
'से गुण मित्यादि, 'दिव्वा सुभा पोग्गलत्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ?--शुभः पुद्गलपरिणामः, स चार्ककरसम्पर्कात् , रित्तिति रात्रौ 'नेरइयाणं असुभा पोग्गल'ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात् , 'असुरकुमाराणं सुभा पोग्गल'त्ति तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए'इत्यादि, पृथिवीकायिकादयस्वीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात् , इह
%ALASARAI
॥४४७॥
Page #215
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४८॥
५ शतके उशः९ उद्योतान्ध
कारौ मू०२२४
चेयं भावना -एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावाच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते, ततश्चैषामन्धकारमेवेति । 'चउरिंदियाणं सुभासुभे पोग्गले'त्ति एषां हि चक्षुःसद्भावे रविकरादिसावे दृश्या
विबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति ॥ पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरं कालद्रव्य| चिन्तामुत्रम् -'तत्थ गया'ति नरके स्थितैः षष्ठ्यास्तृतीयार्थत्वात् , 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइ वत्ति समया इति वा 'इहं तेसिंति 'इह' मानुष्यक्षेत्रे 'तेषां समयादीनां 'मान' परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात्, नरकादौ स्वभावादिति, इहं तेसिं पमाणति 'इह' मनुष्यक्षेत्रे तेषां--समयादीनां प्रमाणंप्रकृष्टं मानं, सूक्ष्ममानमित्यर्थः, तत्र मुहूस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमागं लवस्तु मानमित्येवं नेयं | यावत्समय इति, ततश्च 'इहं तेमि'मित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं' वक्ष्यमाणस्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा--'समया इति वे' त्यादि, इह च समयक्षेत्राद् बहिवर्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यवहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह--
तेणं कालेणं २ पासावचिजा [ते थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ समणस्म भगवओ महावीरस्स अदूरसामंते ठिचा एवं वदासी--से नूर्ण भंते ! असंखजे लोग अणंता रातिदिया अप्प
॥४४८॥
Page #216
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः ॥४४९॥
जिंसु वा उपजंति वा उपजिस्संति वा विगच्छ्सुि वा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिंदिया उप्पजिंसु वा ३ विगच्छिसु वा ३ ?, हंता अज्जो! असंखेज्जे लोए अनंता रातिंदिया तं चैव से केणद्वेणं जाव विगच्छि स्संति वा ?, से नूणं भंते! अज्जो ! पासेणं अरहया पुरिसादाणीएणं सासए लोए वुइए अणादीए अणवदग्गे परिते | परिवुडे हेट्ठा विच्छिपणे मज्झे संखित्त उप्पि विमाले अहे पलियकसंठिए मज्झे वरवहरविग्गहिते उप्पि उद्धमुई| गाकारसंठिए तेंसि च णं सासर्यसि लोगंसि अणादियंसि अणवदग्गंसि परितंसि परिवुडंमि हेट्ठा विच्छिन्नंसि मज्झे संखित्तंसि उपि विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उपि उद्धमुगाकारसंठियंसि अणंता जीवघणा उप्पज्जिना २ निलीयंति परित्ता जीवघणा उप्पजित्ता २ निलीयंति से नृणं भूए उपपन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कड़, जे लोकइ से लोए ?, हंता भगवं [ते] !, से तेणट्टेणं अज्जो ! एवं वुच्चइ असंखेजे तं चैव । तप्पभिति च णं ते पासावचिज्जा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्न सव्वदरिसी [ग्रं० ३००० ], तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासी - इच्छामि णं भंते ! तुन्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्प डिकमणं धम्मं उबसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तए णं ते पासावचिज्जा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्मासेहिं सिद्धा जाव संव्वदुक्खप्पहीणा अत्थेगतिया देवा देवालोएस उववन्ना || [ सूत्रं २२५ ] ॥ कतिविहा णं भंते ! देवलोगा पण्णत्ता ?, गोयमा ! चउब्विहा देवलोगा पण्णत्ता, तंजहा
५ शतके उद्देशः ९ पार्श्वशिष्य
प्रश्नः
मृ० २२६
॥ ४४९ ॥
Page #217
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५०॥
SAGAR
भवणवासीवाणमंतरजोतिसियवेमाणियभेदेण, भंवणवासी दसविहा वाणमंतरा अट्टविहा जोइसिया पंचविहा वेमाणिया दुविहा । गाहा-किमियं रायगिहंति य उज्जोए अंधयार समए य । पासंतिवासिपुच्छा रातिं
५ शतके दिय देवलोगा य ।।१॥ सेवं भंते !२त्ति ॥ [सूत्रं २२६] ॥ पंचमे सए नवमो उद्देशो संमत्तो॥५-९॥
| उद्देशः ९
पार्श्वशिष्यतेण कालेण'मित्यादि, तत्र 'असंखेजे लोए'त्ति असंख्यातेऽसंख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोके
प्रश्न: आधारभूते 'अणंता राइंदिय'त्ति अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पजिंसु वा इत्यादि उत्पन्नानि वा उत्पद्यन्ते
मू०२२६ | वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासंख्यातो लोकस्तदा [कथं] तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्प-14 त्वादाधारस्य महत्त्वाचाधेयस्येति, तथा 'परित्ता राइंदिय'त्ति परित्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीतानि ? इति विरोधः, अत्र इन्तेत्याधुत्तरं, अत्र चायमभिप्राय:-असंख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एव चासंख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-'से नूण मित्यादि. 'भेत्ति भवतां सम्बन्धिना 'अजो'त्ति हे आर्याः ! 'पुरिमादाणीएण'ति पुरुषाणां मध्ये आदानीय:-आदेयः पुरुषादानीयस्तेन 'सासए'ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'वुइए'त्ति उक्तः, स्थिरश्चोत्पचिक्षणादारभ्य स्थादित्यत आह–'अणाइए'त्ति अनादिका, सच सान्तोऽपि स्याद्भव्यत्ववदित्याह--'अनवयग्गे'- । ४५०॥
Page #218
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५१॥
त्ति अनवदग्रः-अनन्तः 'परित्तेत्ति परिमितः प्रदेशतः, अनेन लोकस्यासंख्येयत्वं पार्श्वजिनस्यापि संमतमिति दार्शतम् । तथा | आ०२४८ | 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरज्जुविस्तृतत्वात् 'मज्झे संखित्ते'त्ति एकरज्जुविस्तारत्वात् 'उप्पिा५शतके विसालेत्ति ब्रह्मलोकदेशस्य पश्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृत-15
| उद्देशः९
पावशिष्यत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, 'उप्पि
प्रश्न: उद्घमुइंगागारसंठिए'त्ति ऊर्बो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, मृ०२२६ 'अणता जीवघण'त्ति 'अनन्ताः' परिमाणतः मूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात, सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात, जीवाश्च ते घनाश्चानन्तपर्यायसमहरूपत्वादसंख्येयप्रदेशपिण्डरूपत्वाच्च जीवधनाः, किमित्याह-'उपजित्ते'ति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया' वा सङ्क्षिमाः, जीवधना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अणंता राईदिया'इत्यादि तस्योत्तरं मृचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्पनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह-से (नू गं) भूए'त्ति यत्र जीवधना | उत्पद्य २ विलीयन्ते स लोको भूतः-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्वानश्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्धयोऽपि किल भवतीत्यत आह-परिणतः-पर्या| यान्तराणि आपन्नो, न तु निरन्वयनाशेन नष्टः । अथ कथमयमेवंविधो निश्चीयते ? इत्याह-'अजीवेहिंति 'अजीवैः' पुद्गलादिभिः ४५१॥ सत्तां बिभ्रद्भिरुत्पद्यमानैविगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षेण निश्चीयते, भूतादि
Page #219
--------------------------------------------------------------------------
________________
धर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह-'जे लोक्का से लोए'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोकोव्याख्या- लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति । 'सपडिक्कमणं ति प्रज्ञप्तिः
आदिमान्तिमजिनयोरेवावश्यकरणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणं, आह च-"सपडिक्कमणो धम्मो पुरिमस्स य अभयदेवी
पच्छिमस्स य जिणस्स । मज्झिमगाण जिगाणं कारणजाए पडिक्कमणं ॥१॥"ति ॥ अनन्तरं 'देवलोएसु उववन्ना' इत्युक्तमतो या वृत्तिः
देवलोकप्ररूपणसूत्रम्-'कतिविहा णमित्यादि ॥ पञ्चमशते नवमोद्देशकः ।।५-९॥ ॥४५२॥ अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं मूत्रम्
तेणं कालेणं तेणं समएणं चंपानाम नयरी जहा पढमिल्लो उद्देसओ तहा नेयम्बो एसोवि, नवरं चंदिमा प्रभाणियव्वा ॥ (सूत्रं २२७) ॥ पंचमे सए दसमो उद्देसो समत्तो ॥५-१० ॥ पंचमं सयं समत्त
'तेणं कालेण'मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ॥ पञ्चमशते दशमः ॥५-१०॥ श्रीरोहणानेरिव पञ्चमस्य, शतस्य देवानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयार्थाः ॥१॥
५ शतके उद्देशः९ चंद्रवक्तव्यतातिदेशः मू०२२७
%ARॐॐॐ
॥ इति श्रीमदभयदेवाचार्यविहितवृत्तियुते । श्रीमद्भगवतीसूत्रे पञ्चमंशतं समाप्तं ॥ HD
न
॥४५२॥ प्र.आ०२४९
Page #220
--------------------------------------------------------------------------
________________
-4
॥अथ षष्ठं शतकम् ॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५॥
६ शतके उद्देशः९ वेदननिर्जरासंबन्धः मृ०२२८
भ्याख्यातं विचित्रार्थ पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारम्यते, तस्य चोदेशकार्थसहणी गाथेयम्
वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुय ५ भविए ६ य।
साली ७ पुढवी ८ कम्म ९ ऽनउत्थी १० दस छट्टगंमि सए ॥ ३७॥ __'वेयणे'त्यादि, तत्र 'वेयण'त्ति महावेदनो महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः १ 'आहार'त्ति आहाराधर्थाभिधायको द्वितीयः २'महस्सवे यत्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सप्रदेशो जीवोऽप्रदेशो वा इत्याद्यर्थाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५ 'भविए'त्ति भन्यो-नारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ 'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवित्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८'कम्म'त्ति कर्मबन्धाभिधायको नवमः ९ 'अन्नउत्थि'त्ति अन्यपृथिकवक्तव्यतार्थो दशमः १० इति ।
से नणं भंते ! जे महावेयणे से महानिजरे, जे महानिजरे से महावेदणे, महावेदणस्स य अप्पवेदणस्स य से सेए जे पसत्थनिज्जराए ?, हंता गोयमा ! जे महावेदणे एवं चैव । छहसत्तमासु णं भंते ! पुढवीसु नेरइया महावेयणा ?, हंता महावेयणा, ते णं भंते ! समणेहिंतो निग्गंथेहिंतो महानिजरतरा, गोयमा! णो तिणहे समढ़े से केणटेणं भंते ! एवं वुच्चइ जे महावेदणे जाव पसत्थनिजराए ?, गोयमा ! से जहानामए दुवे वत्था
जे महावेदणे एवं चावणे, महावेदणस्स य अपना
। महावेयणा, ते
॥४५३॥
Page #221
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥४५४॥
सिया, एगे वत्थे कद्दमरागरत्ते, एगे वत्थे खंजणरागरत्ते, एएसि णं गोयमा ! दोन्हं वत्थाणं कयरे वत्थे दुधोयतराए चैव दुवामतराए चेव दुपरिकम्मतराए चेव । कयरे वा वत्थे सुधोयतराए चैव सुवामतराए चेव सुपरिकम्मतराए चेव १, जे वा से वत्थे कद्दमरागरते जे वा से वत्थे खंजणरागरत्ते १, भगवं ! तत्थ णं जे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चैव दुष्परिकम्मतराए चैत्र, एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाई चिक्कणीकयाई (अ) सिढिलीकयाई खिलीभूयाइं भवंति, संपगाढंपि य णं ते वेदणं वेदेमाणा णो महानिजरा णो महापज्जवसाणा भवंति से जहा वा केइ पुरिसे अहिगरणं आकोडेमाणे महा २ सद्देणं महया २ घोसेणं महया २ परंपराघाएणं णो संचाएइ तीसे अहिगरणीए केई अहाबायरे पोग्गले परिसाडित्तए, एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाई जाव नो महापज्जवसाणाई भवंति, भगवं । तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चैव सुवामतराए चेव सुपरिकम्मतराए चेव, एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई सिढिलीकयाइं निट्ठिथाई कम्माई विष्परिणामियाई खिप्पामेव विद्धत्थाई भवंति, जावतियं तावतियंपि णं ते वेदणं वेदेमाणे महानिज्जरा महापज्जवसाणा भवंति से जहानामए - केइ पुरिसे सुक्कतणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं गोयमा ! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जति ?, हंता मसमसाविज्जति, एवामेव गोयमा ! समणाणं निग्गंधाणं अहाबायराई कम्माई जाव महापज्जवसाणा भवंति से जहानामए
६ शतके उद्देशः ९ वेदननिर्जरासंबन्धः
मु०२२८
प्र०आ०२५० ॥४५४॥
Page #222
--------------------------------------------------------------------------
________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५॥
उद्देशः ९ वेदननिर्जरासंबन्धः मृ०२२८
केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छह, एवामेव गोयमा! समणाणं निग्गंथाणं जाव महापज्जवसाणा भवति, से तेणटेणं जे महावेदणे से महानिजरे जाव निजराए ॥ (सूत्रं २२८)॥ _ 'से नृणं भंते ! जे महावेधणे'इत्यादि, 'महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्याविर्भावनाय 'जे महानिज्जरे इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादनगम्या, हन्ते त्यागु|त्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति । यो महावे| दनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छट्ठी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए'त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुपरिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोव्यमित्युक्तं, 'गाढीकयाई'ति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाईति मूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् '(अ) सिढिलीकयाईति निधत्तानि | मूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभृतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि, निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्यतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे त्याापनयवाक्यं सुघटनं स्याद् , यतश्च तानि दुर्विशोध्यानि | स्युस्ततः 'संपगाढ'मित्यादि 'नो महापज्जवसाणा भवंति'त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नापस्तुतत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं, न पुनर्नारकादिक्लिष्टकर्मजीवापेक्षं,
॥४५॥
Page #223
--------------------------------------------------------------------------
________________
6
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५६॥
उद्देशः९ दंडकेषुकरणानि मृ०२२८
4954***
| यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिकं, यतो भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति । 'अहिंगरणि'त्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे ति आकुट्टयन् 'सद्देणं ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परंपराघाएणति परम्परा-निरन्तरता तत्प्रधानो घातः-ताडनं परम्पराघातस्तेन, उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे'त्ति स्थूलप्रकारान् , 'एवामेवे त्याधुपनये 'गाढीकयाई'इत्यादिविशेषणचतुष्केण दुष्परिशा| टनीयानि भवन्तीत्युक्तं भवति, 'सुधोयतराए'इत्यादि, अनेन सुविशोध्यं भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धानि,असाराणीत्यर्थः, 'सिढिलीकयाईति श्लथीकृतानि-मन्दविपाकीकृतानि 'निट्ठियाई कयाईति निस्सत्ताकानि विहितानि 'विपरिणामियाईति विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विष्वस्तानि भवन्ति,एमिश्च विशेषणैः मुविशोध्यानि भवन्तीत्युक्तं स्यात् , ततश्च 'जावइय' मित्यादि । अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणमूत्रं, तत्र
कतिविहे णं भंते ! करणे पन्नत्ते, गोयमा ! चउब्विहे करणे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे । णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा! चउब्विहे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे ४ [चउ० ] पंचिंदियाणं सब्वेसिं चउविहे करणे पन्नत्ते । एगिदियाणं दुविहे-कायकरणे य कम्मकरणे य, विगलेंदियाणं ३-बहकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते ! किं करणओ असायं वेयणं वेयंति ?, अकरणओ अमायं वेयणं वेदेति ?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति, नो अकरणओ असायं वेयणं वेयंति, से केण?णं?, गोयमा ! नेरइयाणं चउब्विहे करणे पन्नत्ते तंजहा
AAAA%A4
प्र.आ०२५१
॥८६॥
Page #224
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५७॥
A%
६ शतके उद्देश: करणाकरणा भ्यावेदनं म०२२९ २३०
| मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउविहेणं असुभेणं करणेणं नेरइया करणओ असायं
वेयणं वेयंति, नो अकरणओ, से तेणटेणं । असुरकुमारा णं किं करणओ० अकरणओ०?, गोयमा ! कर| णओ, नो अकरणओ, से केणटेणं ?, गोयमा ! असुरकुमाराणं चउविहे करणे पण्णत्ते, तंजहामणकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति, नो अकरणओ, एवं जाव थणियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इएणं सुभासुभेणं करणेणं पुढ विकाइया करणओ वेमायाए वेयणं वेयंति, नो अकरणओ, ओरालियसरीरा सवे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ॥ (सूत्रं २२९)॥ जीवा णं भंते ! किं महावेपणा महानिजरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिज्जरा ३ अपवेदणा अप्पनिजरा ४ ?, गोयमा ! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्थेगतिया जीवा महावेयणा अप्पनिजरा २ अत्थेगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा ४ । से केणटेणं० १, गोयमा ! पडिमापडिवन्नए अणगारे महावेदणे महानिजरे, छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा, सेलेसिं पडिवन्नए अणगारे | अप्पवेदणे महानिजरे, अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते २ त्ति ॥ महवेदणे य वत्थे | कद्दमखंजणराए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥ ३८ ॥ (सूत्रं २३०) ॥ सेवं भंते ! | सेवं भंते ! त्ति ॥ छट्ठसयस्स पढमो उद्देसो समत्तो ॥६-१॥
A9-97
॥४५७॥
Page #225
--------------------------------------------------------------------------
________________
'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनमश्रमादिनिमित्तभूतं कर्मकरणं 'वेनायाए'त्ति विविधमात्रया कदाचित्साता कदाचिदसातामित्यर्थः ॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः ॥६-१॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५८॥
|६ शतके
उमेशः२ आहारोद्देशातिदेशः मृ०२३१
अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशक:
रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सम्यो निरवसेसो नेयम्वो । सेवं भंते :सेवं भंते! त्ति ( सूत्रं २३१ ) छठे सए बीओ उद्देसो संमत्तो ॥ ६-२ ॥
स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-नेरइया णं भंते ! किं सच्चित्ताहारा १ अश्चित्ताहारा २ मीसाहारा ३ ?, गोयमा ! नो सञ्चित्ताहारा १ अचित्ताहारा २ नो मीसाहारा ३' इत्यादि । पष्ठशते द्वितीयोद्देशकः ।। ६-२॥
अनन्तरोदेशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीथिसंजय सम्मट्टिी य सन्नी य ॥ ३९ ॥ भविए दंसण पज्जत्त भासअपरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधी य अप्पबहुं॥४०॥
'बहुकम्मे' त्यादि, 'बहुकम्मत्ति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थ पोग्गला पयोगसा वीससा य'त्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च हीयन्ते किमेवं जीवानामपीति वाच्यं, 'साइएत्ति वस्त्रस्य सादिः पुद्गलचयः, एवं
C.प्र.आ०२५२
॥४५८॥
Page #226
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ४५९॥
किं जीवानामप्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्यं 'कम्नहि' ति कर्म्मस्थितिर्वाच्या, 'थिइ'त्ति किं स्त्री पुरुषादिर्वा कर्म बनाति ? इति वाच्यं, 'संजय'त्ति किं संयतादिः ? 'सम्मदिट्टि सि किं सम्यग्दृष्ट्यादिः ?, एवं सञ्ज्ञी भन्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः 'बंधे य'त्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहुं' ति एषामेव स्त्रीप्रभृतीनां | कर्मबन्धकानां परस्परेणाल्पबहु [त्व ] ता बाच्येति । तत्र बहुकर्मद्वारे —
से नूणं भेते ! महाकम्मस्स महाकिरियस महासवस्स महावेदणस्स सव्वओ पोग्गला बज्झति सव्वओ पोग्गला चिज्जति सव्वओ पोग्गला उवचिति सया समियं च णं पोग्गला बज्झति सया समियं पोग्गला चिज्जंति सया समियं पोग्गला उवचिजंति सया समियं च णं तस्स आया दुरूवत्ताए दुवन्नत्ताए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिट्ठत्ताए अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अत्ताए तो उड्ढत्ताए दुक्खत्ताए नो सुहत्ताए भुजो २ परिणमंति ?, हंता गोयमा ! महाकम्मस्स तं चेव । से केणट्टेणं० ?, गोयमा ! से जहानामए-वत्थस्स अहयस्स वा घोयस्स वा तंतुगयस्स वा आणुपुब्बीए परिभुजमाणस्स सव्वओ पोग्गला बज्झति सम्बओ पोग्गला चिज्जति जाव परिणमंति से तेणद्वेणं० । से नूणं भंते ! अप्पासवस्स अप्पकम्मस्स अप्प किरियरस अप्पवेदणस्स सव्वओ पोग्गला भिजंति सव्वओ पोग्गला छिज्जंति सव्वओ पोग्गला विद्धसंति सव्वओ पोग्गला परिविद्धसंति सया समियं पोग्गला भिजंति सव्वओ पोग्गला छिजंति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव
६ शन के
उद्देशः ३ महाक्रियादि मृ० २३२
॥४५९॥
Page #227
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६॥
सुहत्ताए नो दुक्खत्ताए भुजो २ परिणमंति ?, हंता गोयमा ! जाव परिणति । से केणटेणं ?, गोयमा! से जहानामए-वत्थस्म जल्लियस्स वा पंकियस्स वा मइलियस्स वा रइल्लियस्स वा आणुपुवीए परिकम्मिज
६ शतके
| उदेशः२ माणस्स सुद्धणं वारिणा धोवेमाणस्स पोग्गल भिज्जंति जाव परिणमंति से तेणढेणं० ॥ (सूत्र २३२)॥
४ महाक्रियादि 'महाकम्प्रस्से'त्यादि, महाकर्मणः स्थित्यायपेक्षया 'महाक्रियस्य' अलघुकायिक्यादिक्रियस्य 'पहाश्रवस्य' बृहन्मिथ्या
मृ०२३२ त्वादिकर्मबन्धहेतुकस्य 'महावेदनस्य'मह पीटुस्य 'सर्वतः'सर्वासु दिक्षु सर्वान वा जीवप्रदेशानाश्रित्य बध्यन्ते-आसङ्कलनतः चीयन्ते वन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्तत उपचीयन्ते-निकाचनतः 'सया समियं' ति 'सदा सर्वदा, सदात्व. च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह–'समितं' सन्ततं 'तस्स आय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा, बाह्यात्मा शरीरमित्यर्थः 'अणिद्वत्ताए'त्ति इच्छाया अविषयतया 'अकंतत्ताए'त्ति अमुन्दरतया 'अप्पियत्ताए'त्ति अप्रेमहेतुतया 'असुभत्ताए'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नताए'त्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तावस्तत्ता तया, 'अमणामत्ताप' ति न मनसा अम्यते-गम्यते संसरणतोऽमनोऽम्यस्तद्भावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, 'अणिच्छियत्ताए' ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन 'अभिज्झियत्ताए'त्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिभ्यितोऽभिध्यितस्तद्ग्रावस्तत्ता तया 'अहत्ताए'त्ति जघन्यतया 'नो उद्धृत्ताए'त्ति न मुख्यतया 'अहयस्स वत्ति अपरिभुक्तस्य 'धोयस्स वत्ति परिभुज्यापि प्रक्षालितस्य 'तंतुगयस्सवति तत्रात्-तुरीवेमादेरपनीतमात्रस्य, 'बज्झती' त्यादिना
॥४६०॥ पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, 'भिजंति'त्ति प्राक्तनसम्बन्धविशेषत्यागात् 'विद्धसंतित्ति ततोऽधः
प्र.आ०२५२
Page #228
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः ४
॥४६१॥
पातात् 'परिविद्धंसंति'त्ति निःशेषतया पातात् 'जल्लियस' त्ति' जल्लितस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्स' ति आर्द्रमलोपेतस्य 'मइलियस्म' त्ति कठिनमलयुक्तस्य 'रइल्लियस्स' ति रजोयुक्तस्य 'परिकम्मिजमाणस्स'त्ति क्रियमाणशोधनार्थोपक्रमस्य ||
वत्थस्स णं भंते! पोग्गलोवचए किं पयोगसा वीससा १, गोयमा ! पओगसावि वीससावि । जहा णं भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहा णं जीवाणं कम्मोवचए किं पओगसा वीससा ?, गोयमा ! पओगमा, नोवीससा, से केणद्वेणं० १, गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते, तंजहा- मणप्प ओगे वइ० का०, इच्चेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा, नो वीससा, एवं मव्वेसिं पंचेंदि दियाणं तिविहे पओगे भाणियच्चे, पुढविकाइयाणं एगविहेणं पओगेणं, एवं जाव वणस्सइकाइयाणं, विगलिंदियाणं दुविहे पओगे पण्णत्ते, तंजहा- वइपओगे य कायप्पओगे य, इचेतेणं दुविहेगं पओगेणं कम्मोचचए ओगमा, नो बीससा, से एएणद्वेणं जाव नो बीसमा, एवं जस्स जो पओगो जाव वेमाणियाणं || (सूत्रं २३३)
त्यादिद्वारे 'पओगमा वीससा य'ति छान्दसत्वात् 'प्रयोगेण' पुरुषव्यापारेण 'विश्रस[न]या' स्वभावेनेति । 'जीवाणं कम्मोवचए पओगसा णो वीसस'त्ति प्रयोगेणैव, अन्यथाऽप्रयोगस्यापि बन्धप्रसङ्गः ।।
वत्थस्स णं भंते ! पोरगलोबचए किं सादीए सपज्जयसिए १ सादीए अपज्जवसिते २ अणादीए सपज्ज० ३ अणा०अप० ४ ?, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपज्जबसिए, नो मादीए अप०, नो अणा० स०, नो अणा० अप० । जहा णं भंते! वत्थस्स पोग्गलोवचए सादीए सपज्ज०, नो सादीए अप०, नो अणा० सप०,
६ शतके उद्देशः ३ प्रयोगादि
ना बन्धः
मृ० २३३
॥४६१॥
Page #229
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६२॥
नो अणा० अप०, तहा णं जीवाणं कम्मोवचए पुच्छा, गोयमा! अत्थेगतियाणं जीवाणं कम्मोवचए सादीए सपजवसिए, अत्थे. अणादीए सपज्जवसिए, अत्थे. अणादीए अपज्जवसिए, नो चेव णं जीवाणं कम्मोवचए
६ शतके सादीए अप० । से केण?, गोयमा! ईरियावहियाबंधस्स कम्मोवचए सादीए सप०, भवसिद्धियस्स कम्मो
* उद्देशः३
| बन्धादेः वचए अणादीए सपज्जवसिए, अभवसिद्धियस्स कम्मोवचए अणादीए अपज्जवसिए, से तेणटेणं गोयमा !
सादित्वादि एवं वुच्चति अत्थे जीवाणं कम्मोवचए सादीए० नो चेव णं जीवाणं कम्मोवचए सादीए अपजवसिए, वत्थे णं
मृ०२३४ भंते ! किं सादीए सपज्जवसिए चउभंगो?, गोयमा ! वत्थे सादीए सपजवसिए, अवसेसा तिन्निवि पडिसेहेयव्वा । जहा भंते ! वत्थे सादीए सपज्जवसिए, नो सादीए अपज, नो अणादीए सप०, नो अनादीए || | अग्जवसिए, तहा णं जीवाणं किं सादीया सपज्जवसिया? चउभंगो पुच्छा, गोयमा! अत्थेगतिया सादीया | सपज्जवसिया चत्तारिवि भाणियव्वा । से केणटेणं.?, गोयमा ! नेरतिया तिरिक्खजोणिया मणुस्मा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया,सिद्धी(सिद्धा)गतिं पडुच्च सादीया अपज्जवसिया,भवसिद्धिया लद्धिं पडुच्च | अणादीया मपज्जवसिया, अभवसिद्धिया संसारं पडुच्च अणादीया अपजवसिया, से तेणटेणं०॥ (सूत्रं २३४) ।
००२५४ सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रत्ययं कर्मत्यर्थः तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं, अयोग्यवस्थायां श्रेणिप्रति
|॥४६२॥ पाते वाऽबन्धनात् सपर्यवसितत्वं, 'गतिरागई पडुच्च'त्ति नारकादिगतौ गमनमाश्रित्य सादयःआगमनमाश्रित्य सपर्यवसिता इत्यर्थः
Page #230
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६३॥
15432%
A
'सिद्धा गई पडुच्च साइया अपज्जवसिय'त्ति, इहाक्षेपपरिहारावेवम्-'साईअपज्जवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि मुण्णा सिद्धी सिद्धे हैं सिद्धं ते ॥ १॥ सत्वं साइ सरीरं न य नामादिमयदेहसवभावो । कालाणाइत्तणो जहा व राई
M६ शतके दियाईणं ॥२॥ सवो साई सिद्धो न यादिमो विजई तहा तं च । सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए ॥३॥"त्ति, 'तं
| उद्देश:३ च'त्ति तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा ये' त्यादीति । 'भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः
कर्मणां | सिद्धत्वेऽपैतीतिकृत्वाऽनादिः मपर्यवसिता चेति ॥
स्थितिः
मृ०२३५ । कति ण भंते ! कम्त्रप्पगडीओ पण्णत्ताओ?, गोयमा! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज्ज दरिसणावरणिज जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्ण|त्ता ?, गोयमा ! जह० अंतोमुत्तं उक्को तीसं सागरोवमकोडाकोडीओ, तिन्नि य वासमहस्माई अबाहा, अबाइअिया कम्महिती कम्मनिसेओ, एवं दरिसणावरणिपि, वेदणिजं जह• दो समया उको जहा नाणावरणिजं. मोहणिलं जह० अंतोमुहत्तं उक्को सत्तरि सागरोवमकोडाकोडोओ. सत य वामसहस्साणि अबाधा, अबाहणिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहुत्त उक्को० तेत्तोसं मागरोवमाणि, पुन्व| कोडितिभागमभहियाणि, (पुवकोडितिभागो अवाहा, अचाहणिया) कम्महिती कम्मनिसेओ, नामगोयाणं जह• अट्ठ मुहुत्ता उदो० वीसं सागरोव मकोडाकोडिओ, दोणि य वामसहस्त्राणि अवाहा, अबाह
॥४६॥ णिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरणिज्जं ॥ (सूत्रं २३५)॥
4
-%
4-%86%
A
Page #231
--------------------------------------------------------------------------
________________
६ शतके उदेशः३ कर्मणां स्थितिः मृ०२३५
कर्मस्थितिद्वारे 'तिणि य वाससहस्साई अवाहा, अबाहाणिया कम्मठिई कम्मनिसेगोत्ति 'बाधु लोडने' बाधत व्याख्या
इति बाधा-कर्मण उदयः न बाधा अबाधा-कर्मणो बन्धस्योदयस्य चान्तरं अबाधया-उक्तलक्षणया ऊनिका अबाधोनिका कर्मस्थितिःप्रज्ञप्तिः ।
कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषको नाम कर्मदलिकस्यानुभवनाथ रचनाविशेषः, तत्र च प्रथमसमये अभयदेवी
बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा या वृत्तिः
चोक्तम्-"मोत्तण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । सेसे विसेसहीणं जा उक्कोसंति सव्वासि ॥ १॥" इदमुक्तं भवति-बद्धमषि ॥४६४॥
| ज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदुनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यून स्त्रिंशत्सागरोपमकोटी
कोटीमान इति । अन्ये त्याहुः-अबाधाकालो वर्षसहस्रत्रयमानो, वाधाकालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः, तद्वितयमपि च | कर्मस्थितिकालः,स चाबाधाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुपि त्रयस्त्रिंशत्साग
रोपमाणि निषिकः, पूर्वकोटीत्रिभागश्चाबाधकाल इति । 'वेयणिजं जहन्नेणं दो समय'त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं * द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते 'वेयणियस्स जहन्ना बारस नामगोयाण अट्ठ[उ] मुहुत्तत्ति तत्सकपायस्थितिबन्धमाश्रित्येति वेदितव्यमिति ॥
नाणावरणिज्जणं भंते ! कम्मं किं इत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ ? णोइत्थी नोपुरिसो नोनपुंसओ बंधइ ?, गोयना ! इत्थीवि बंघइ पुरिसोवि बंधइ नपुंसओवि बंधइ नोइत्थी नोपुरिमो नोनपुंसओ |सिय बंधइ सिय नो बंधइ, एवं आउगवजाओ सत्त कम्मप्पगडीओ॥ आउगे णं भंते । कम्मं किं इत्थी वंधइ
पर नसोवि वर नोइन्थी नोपुरिया
॥४६४॥
Page #232
--------------------------------------------------------------------------
________________
-%
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६॥
पुरिसो बंधइ नपुंसओ बंधइ० १ पुच्छा, गोयमा ! इत्थी सिय बंधइ, सिय नो बंधइ, एवं तिन्निवि भाणियव्वा, | नोइत्थीनोपुरिसोनोनपुंसओ न बंधइ ॥ णाणावरणिज्जं णं भंते ! कम्मं किं संजए बंधइ असंजए, एवं ६ शतके संजयासंजए घंधइ नोसंजयनोअसंजएनोसंजयासंजए बंधति, गोयमा! संजए सिय बंधति सिय नो उद्देशः ३ बंधति, असंजए बंधइ, संजयासंजएवि बंधइ, नोसंजएनोअसंजएनोसंजयासंजए न बंधति, एवं आउगवजाओ स्त्यादीनां सत्तवि, आउगे हेहिल्ला तिन्नि भयणाए, उवरिल्ले ण बंधइ ।। णाणावरणिज्जं णं भंते ! कम्मं किं सम्म दिट्ठी
| ज्ञानावर
टणादि बन्धा बंधइ मिच्छद्दिट्ठी बंधइ सम्मामिच्छदिट्ठी बंधइ ?, गोयमा ! सम्मदिट्टी सिय बंधइ सिय नो बंधइ, मिच्छदिट्ठी
। बन्धौ बंधइ, सम्मामिच्छदिट्ठी बंधइ, एवं आउगवजाओ सत्तवि, आऊए हेडिल्ला दो भयणाए, सम्मामिच्छदिट्ठी
म०२३६ न बंधइ ।। णाणावरणिज्जं किं सपणी बंधइ असन्नी बंधइ नोसपण्णीनोअसण्णी बंधइ ?, गोयमा ! सन्नी सिय बंधइ सिय नो बंधइ, असन्नी बंधइ नोसन्नीनोअसन्नी न बंधइ, एवं वेदणिज्जाउगवजाओ छ कम्मप्पगडीओ, वेदणिजं हेडिल्ला दो बंधंति, उवरिल्ले भयणाए, आउगं हेढिल्ला दो भयणाए, उवरिल्लो न बंधड़ ॥ णाणावरणिज्जं कम्मं किं भवसिद्धीए बंधइ अभवसिद्धीए बंधइ नोभवसिद्धीएनोअभवसिद्धीए बंधति ?, गोयमा ! भवसिद्धीए भयणाए, अभवसिद्धीए बंधति, नोभवसिद्धीएनोअभवसिद्धीए न बंधह, एवं आउगवज्जाओ सत्तवि, आउगं हेट्ठिला दो भयणाए, उवरिल्लो न बंधइ ।। णाणावरणिज्जं किं चक्खुदमणी बंधति अचक्खुदंस.
॥४६५॥ ओहिदंस० केवलदं०?, गोयमा ! हेडिल्ला तिन्नि भयणाए, उवरिल्ले ण बंधइ, एवं वेदणिजवजाओ सत्तवि, वेद
AC-ARCHER
Page #233
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६६॥
|णिजं हेहिल्ला तिन्नि बंधंति, केवलदसणी भयणाए ॥ णाणावरणिजं कम्म किं पज्जत्तओ बंधइ अपज्जत्तओ बंधइ नोपज्जत्तएनोअपज्जत्तए वंधइ ?, गोयमा ! पज्जत्तए भयणाए, अपजत्तए बंधइ, नोपज्जत्तएनोअपजत्तए न वंधइ, एवं आउगवजाओ, आउगं हेडिल्ला दो भयणाए, उवरिल्ले ण बंधइ । नाणावरणिशं किं भासए बंधइ अभासए?, गोयमा! दोवि भयणाए, एवं वेदणियवजाओ सत्त, वेदणिजं भासए वंधइ, अभासए भयणाए || णाणावरणिज्जं किं परित्ते बंधइ अपरित्ते बंधइ नोपरित्तनोअपरित्ते बंधइ?, गोयमा ! परित्ते |भयणाए, अपरित्ते बंधइ, नोपरित्तनोअपरित्ते न बंधइ, एवं आउगवजाओ सत्त कम्मप्पगडीओ, आउए परि- त्तोवि अपरित्तोवि भयणाए, नोपरित्तोनोअपरित्तो न वंधइ ॥णाणावरणिज्जं कम्मं किं आभिणियोहियनाणी बंधइ सुयनाणी. ओहिनाणी. मणपज्जवनाणी. केयलनाणी बं०१, गोयमा ! हेढिल्ला चत्तारि भयणाए, केवलनाणी न बंधइ, एवं वेदणिज्जवजाओ सत्तवि, वेदणिज्जं हेहिल्ला चत्तारि बंधंति, केवलनाणी भयणाए। णाणावरणिज्जं किं मतिअन्नःणी बंधइ सुय० विभंग०, गोयमा! (सब्वेवि) आउगवजाओ सत्तवि बंधंति, आउगं भयणाए । णाणावरणिजं किं मणजोगी बंधइ० वय काय० अजोगी बंधइ ?, गोयमा ! हेहिल्ला तिन्नि भय-| णाए, अजोगी न बंधइ, एवं वेदणिजवजाओ. वेदणिज्जं हेडिल्ला बंधति, अजोगी न बंधइ ।। णाणावरणिज्ज़ किं सागारोवउत्ते बंधइ अणागारोवउत्ते बंधइ ?, गोयमा ! अट्ठसुवि भयणाए ॥ णाणावरणिज्ज किं आहारए बंधइ अणाहारए बंधइ ?, गोयमा! दोवि भयणाए, एवं वेदणिजआउगवजाणं छण्हं, वेदणिजं
६ शतके उद्देशः३ स्त्यादीनां | ज्ञानावरणादिबन्धा
बन्धौ प्र.आ०२५६ मृ०२३६
||४६६॥
Page #234
--------------------------------------------------------------------------
________________
६ शतके | उद्देशः ३ स्च्यादीनां ज्ञानावरणादिवन्धा
बन्धौ म०२३६
*%
आहारए बंधति, अणाहारए भयणाए, आउए आहारए भयणाए, अणाहारए न बंधति, णाणावरणिज्ज व्याख्या- किं सुहमे बंधइ बायरे बंधइ नोसुहुमेनोबादरे बंधह , गोयमा ! सुहमे बंधइ, बायरे भयणाए, नोसुहमेप्रज्ञान्तिः
नोबादरे न बंधइ. एव आउगवजाओ सत्तवि, आउए सुहमे बायरे भयणाए, नोसहुमेनोबायरे ण बंधइ ।। अभयदेवीया वृत्तिः जाणाणावरणिलं किं चरिमे अचरिमे बं० १, गोयमा ! अवि भयणाए ॥ (सूत्रं २३६)॥
स्त्रीद्वारे 'णाणावरणिज्जं णं भंते ! कम्मं किं इत्थी बंधई'इत्यादि प्रश्नः तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, ॥४६७॥
स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवर्ती भवति, तत्र चानिवृत्तिबादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धको सप्तविधषडूविधबन्धकत्वात्, उपशान्तमोहादिष्व (त्व) बन्धकः एकविधबन्धकत्वात्, अत उक्त स्थानबध्नाति स्यान्न बनातीति । 'आउगे णं भंते'इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्थानाति स्यान्न बध्नाति, बन्धकाले बध्नाति अबन्धकाले तु न बध्नाति, आयुषः सक| देवकत्र भवे बन्धात , निवृत्तस्यादिवेदस्तु न बनाति, निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् ।। संयतद्वारे | 'णाणावरणिज'मित्यादि, 'संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं बध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बध्नाति, अत उक्तं 'संजए सियेत्यादि, असंयतो मिथ्यादृष्टयादिः, संयतासंयतस्तु देशविरतः,तौ च बध्नीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न बध्नाति, हेत्वभावादित्यर्थः, 'आउगे हेढिल्ला तिन्नि भयणाए'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धवाले बध्नाति अन्यदा तु नेति भजनयेत्युक्तं, 'उवरिल्ले ण बंधईत्ति संयतादिषूपरितनः सिद्धः, स चायुर्न बध्नाति॥ सम्यग्दृष्टिद्वारे 'सम्मट्टिी सियति सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात् तत्र वीतरागो ज्ञानावरणं न बध्नाति एकविधबन्धकत्वात् इतरश्च बध्नातीति स्यादित्युक्तं, मिथ्या
%
॥४६७॥
Page #235
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४६८॥
६ शतके उद्देशः ३
स्त्र्यादीनां ज्ञानावर
दृष्टिमिश्रदृष्टी तु बध्नीत एवेति, 'आउए हेट्ठिल्ला दो भगणाए ति सम्यग्दृष्टिमिध्यादृष्टी आयुः स्याद्वध्नीत इत्यर्थः, तथाहिसम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तद् बध्नाति अन्यदा तु न बध्नाति, एवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्त्वा - युर्न बध्नात्येव तद्बन्धाध्यवसायस्थानाभावादिति । सञ्ज्ञिद्वारे 'सन्नी सिय बंध'त्ति 'सञ्ज्ञी' मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम्, 'असण्णी बंधइ' त्ति मनःपर्याप्तिविकलो बघ्नात्येव 'नोसन्नीनो असन्नित्ति केवली सिद्धश्च न बध्नाति, हेत्वभावात्, 'वेयणिज्जं हेट्ठिल्ला दो बंधंति'त्ति सम्झी असज्ञी १ णादिवन्धाच वेदनीयं बध्नीतः, अयोगिसिद्धवर्जानां तद्बन्धकत्वात्, 'उवरिल्ले भयणाए 'ति उपरितनो नोसव्झीनोअसञ्ज्ञी, स च सयोगा- बन्धौ प्र०आ०२५७ योगकेवली सिद्धश्च तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बन्धाति अतो भजनयेमृ० २३६ त्युक्तम्, 'आउगं हेट्ठिल्ला दो भयणाए ति सब्ज्ञी असञ्ज्ञी चायुः स्याद् बध्नीतः अन्तर्मुहूर्त्तमेव तद्बन्धनात्, 'उवरिल्ले न बंधइति केवली सिद्धश्वायुर्न बध्नातीति । भवसिद्धिकद्वारे 'भवसिद्धिए भयणाए ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु भव्यो बध्नातीति भजनयेत्युक्तं, 'नो भवसिद्धिएनोअभवसिद्धिए 'त्ति सिद्धः, स च न बध्नाति, 'आउयं दो हेहिल्ला भयणाए ति भव्योऽभव्यश्वायुर्वन्धकाले बध्नीतोऽन्यदा तु न बध्नीत इत्यतो भजनयेत्युक्तम्, 'उवरिलेन बंधइ'त्ति सिद्धो न बध्नातीत्यर्थः || दर्शनद्वारे 'हेकिल्ला तिष्णि भयणाए ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधइ' त्ति केवलदर्शनी भवस्थः सिद्धो वा न बध्नाति हेत्वभावादित्यर्थः, 'वेयणिज्जं हेडिल्ला तिन्नि बंधंति'त्ति आयास्त्रयो दर्शनिनछास्थवीतरागाः
||४६८।।
Page #236
--------------------------------------------------------------------------
________________
2025%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६९॥
-
सरागाश्च वेदनीयं बध्नन्त्येव, 'केवलदसणी भयणाए'त्ति केवलदर्शनी सयोगिकेवली वध्नाति अयोगिकेवली सिद्धश्च वेदनीयं न बध्नातीति भजनयेत्युक्तम् ॥ पर्याप्तकद्वारे 'पज्जत्तए भयणाए'त्ति पर्याप्तको वीतरागः सरागश्च स्यात् तत्र वीतरागो ज्ञानावरणं
४६ शतके न बध्नाति सरागस्तु बध्नाति ततो भजनयेत्युक्तं, 'नोपजत्तएनोअपज्जत्तए न बंधइत्ति सिद्धो न बध्नातीत्यर्थः, 'आउगं स्यादीनां हेढिल्ला दो भयणाए'त्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बध्नीतः अन्यदा नेति भजना, 'उवरिल्ले ने ति सिद्धो न बध्ना- ज्ञानावर| तीत्यर्थः ॥ भाषकद्वारे 'दोवि भयणाएति भाषको भाषालब्धिमांस्तदन्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न णादिबन्धा| बध्नाति सरागस्तु बध्नाति, अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बध्नंतीति 'दोवि भयणाए'इत्युक्तं,
II बन्धौ 'वेयणिज्ज़ भासए बंधईत्ति सयोग्यवसानस्यापि भापकस्य सद्वेदनीयबन्धकत्वात् 'अभामए भयणाए'त्ति अभाषकस्त्वयोगी
मृ०२३६ | सिद्धश्च न बध्नाति पृथिव्यादिकस्तु बध्नातीति भजना ॥ परीत्तद्वारे 'परीत्ते भयणाए'त्ति 'परीतः' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यात् न चासौ ज्ञानावरणीयं बनाति, 'नोपरित्तेनोअपरित्ते न बंधईत्ति सिद्धो न बध्नातीत्यर्थः 'आउयं परीत्तोवि अपरित्तोवि भयणाए'त्ति प्रत्येकशरीरादिः आयुर्वन्धकाल एवायुर्बध्नातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बध्नात्येवेत्यत आह-'णो परित्ते'इत्यादि॥ज्ञानद्वारे 'हेढिल्ला चत्तारि भयणाए'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरण वीतरागावस्थायां न बध्नन्तीति सरागावस्थायां तु बध्नन्तीति भजना, 'वेयणिज्जं हेहिल्ला चत्तारिवि बंधंति'त्ति वीतरागाणामपि छमस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां
॥४६९॥ सिद्धानां चाबन्धनाद्भजनेति ।। योगद्वारे 'हेडिल्ला तिन्नि भयणाए'त्ति मनोवाकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेव
--
Page #237
--------------------------------------------------------------------------
________________
%%
%
लिनस्ते ज्ञानावरणं न बध्नन्ति तदन्ये तु बध्नन्तीति भजना 'अजोगी न बंधईत्ति अयोगी केवली सिद्धश्च न बनातीत्यर्थः, ध्याख्या-1XCh 'वेषणिज हेढिल्ला बंधति'त्ति मनोयोग्यादयो बध्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात , 'अजोगी ण बंधईत्ति अयोगिनः।
६ शतके प्रज्ञप्तिः
उद्देशः३ अभयदेवीसर्वकर्मणामबन्धकत्वादिति ॥ उपयोगद्वारे 'अट्ठसुवि भयणाएं'त्ति साकारानाकारोपयोगौ सयोगानामयोगानां च स्याता,
स्त्र्यादीनां या वृत्तिः तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीबध्नन्ति अयोगास्तु नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको
प्र०आ०२५८ वीतरागोऽपि भवति, न चासौ ज्ञानावरण बध्नाति, सरागस्तु बध्नातीति आहारको भजनया बध्नाति, तथाऽनाहारकः केवली विग्रह- ४ ज्ञानावर॥४७०॥ ४ गत्यापन्नश्च स्यात्तत्र केवली न बध्नाति इतरस्तु बध्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधई'त्ति अयोगि
लणादिबन्धा
बन्धौ वर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, 'अणाहारए भयणाए'त्ति अनाहारको बिग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति
मृ०२३६ अयोगी सिद्धश्च न बध्नातीति भजना, 'आउए आहारए भयणाए'ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ।। सूक्ष्मद्वारे 'बायरे भयणाए'त्ति वीतरागबादराणां ज्ञानावरणस्यावन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह--'नो सुहमें' इत्यादि, 'आउए सुहमे बायरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ॥ चरमद्वारे 'अट्ठवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्य[ती]ति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टापि बध्नाति सिद्धस्तु नेत्येवमत्रापि भजनेति ।।
॥४७०॥ एएसि णं भंते ! जीवाणं इत्थिवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४?,
%
Page #238
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः | अभयदेवीया वृत्तिः ॥४७॥
|६ शतके उद्देशः३ वेदवतामल्पबहु
त्यादि म०२३७
गोयमा! सव्वत्थोवा जीवा पुरिसवेदगा, इत्थिवेदगा संखेनगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अणंतगुणा। एएसिं सव्वेसि पदाणं अप्पबहुगाई उच्चारेयब्वाई जाव सव्वत्थोवा जीवा अचरिमा,चरिमा अणंतगुणा। सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २३७) ॥ छट्ठसए तइओ उद्देसो संमत्तो॥६-३॥ ____ अथाल्पबहुत्वद्वारं, तत्र 'इत्थीवेयगा संखेजगुणे ति यतो देवनरतियपुरुषेभ्यः तस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अणंतगुण'त्ति अनिवृत्तिबादरसम्परायादयः सिद्धाचावेदा अत(द)त्वात् , (ते) स्त्रीवेदेभ्योऽनन्तगुणा भवन्ति, 'नपुंमगवेयगा अणंतगुण'त्ति अनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति । | 'एएसिं सब्वेसिमित्यादि, 'एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चा| रयितव्यं, तद्यथा-एएसिणं भंते ! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाणं कयरे कयरेहितो अप्पा वा बहुया वा ४?, गोयमा ! सम्बत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनोअसंजयनोसंजयासंजया अणंतगुणा असंजया अणतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदेवाह-'जाव सम्वत्थोवा जीवा अचरिमे त्यादि, अत्राचरमा |भव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति, सेत्स्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयः॥६-३॥
आ०२५९
8|॥४७॥
Page #239
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४७२ ॥
अनन्तरोद्देशके जीवो निरूपितः, अथ चतुर्थोद्देश केऽपि तमेव भङ्गयन्तरेण निरूपयन्नाह -
जीवे णं भंते! कालाएसेणं किं सपदेसे अपदेसे ?, गोयमा ! नियमा सपदेसे । नेरतिए णं भंते ! कालादेसेणं किं सपदेसे अपदेसे ?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाव सिद्धे । जीवा णं भंते! कालादेसेणं किं सपदेसा अपदेसा ?, गोयमा ! नियमा सपदेसा । नेरहया णं भंते ! कालादेसेणं किं सपदेसा अपदेसा ?, गोयमा ! सव्वेवि ताव होज्जा सपदेसा १ अहवा सपएसा य अपदेसे य २ अहवा सपदेसा य अपदेसा य ३, एवं जाव धणियकुमारा । पुढविकाइया णं भंते! किं सपदेसा अपदेसा ?, गोयमा ! सपदेसावि अपदेसावि, एवं जाव वणप्फइकाइया, सेसा जहा नेरइया तहा जाव सिद्धा || आहारगाणं जीवेगेंदियवज्जो तियभगो अणाहारगाणं जीवेगिंदियवज्जा छन्भंगा एवं भाणियव्वा - सपदेसा वा १ अपएसा वा २ अहवा सपदेसे य अप्पदेसे य ३ अहवा सपदेसे य अपदेसा य ४ अहवा सपदेसा य अपदेसे य ५ अहवा सपदेसा य अपदेसा य ६, सिद्धेहिं तियभंगो, भवसिद्धिया अभवसिद्धिया [भवसिद्धिया] जहा ओहिया, नो भवसिद्धियनोअभवसि - द्विया जीवसिद्धेहिं तियभंगो, सण्णीहिं जीवादिओ तियभंगो, असण्णीहिं एगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगो, नोसन्निनो असन्निजीवमणुयसिद्धेहिं तियभंगो, सलेसा जहा ओहिया, कण्हलेस्सा नील| लेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अत्थि एयाओ, तेउलेस्साए जीवादिओ तिथभंगो, नवरं पुढविकाइएसु आउवणष्फतीसु छन्भंगा, पम्हलेस सुक्कलेस्साए जीवादिओहिओ तियभंगो, अलेसीहिं जीवसिद्धेहिं
६ शतके उद्देशः ३
वेदवता
मल्पबहु
त्वादि
सू० २३८
1180211
Page #240
--------------------------------------------------------------------------
________________
M
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४७३॥
६ शतके उद्देशः४ जीवादीनां सप्रदेशाप्रदेशत्वे मृ०२३८
| तिय भंगो, मणुस्से छभंगा, सम्मट्ठिीहिं जीवाइतियभंगो, विगलिंदिएसु छन्भंगा, मिच्छदिट्ठीहिं एगिदिय| वज्जो तियभंगो, सम्मामिच्छदिट्ठीहिं छन्भंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिदियवज्जो तियभंगो, संजयासंजरहिं तियभंगो जीवादिओ, नोसंजयनोअसंजयनोसंजयासंजयजीवसिद्धेहिं तिय| भंगो, सकमाईहिं जीवादिओ तियभंगो, एगिदिएसु अभंगकं, कोहकसाईहिं जीवएगिदियवज्जो तियभंगो, | देवेहिं छन्भंगा, माणकसाईमायाकसाई जीवेगिंदियवज्जो तियभंगो, नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवे| गिदियवजो तियभंगो, नेरतिएसु छन्भंगा, अकसाईजोवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिणिबोहियनाणे सुयनाणे जोवादिओ तियभंगो, विगलिंदिएहिं छब्भंगा, ओहिनाणे मण. केवलनाणे जीवादिओ तियभंगो, ओहिए अन्नाणे मतिअण्णाणे सुयअण्णाणे एगिदियवज्जो तियभंगो, विभंगनाणे जीवादिओ तियभंगो, सजोगी जहा ओहिओ, मणजोगी वयजोगी काययोगी जीवादिओ तियभंगो, नवरं कायजोगी पगिदिया तेसु अभंगकं, अजोगी जहा अलेसा, सागारोवउत्ते अणागारोवउत्ते जीवएगिदियवज्जो तियभंगो, सवेयगा य जहा सकसाई, इस्थिवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे | एगिदिएसु अभंगयं, अवेयगा जहा अकमाई, मसरीरी जहा ओहिओ, ओरालियवेउब्वियसरीराणं जीवएगदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु उभंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो, आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपजत्तीए आणापाणुपज्जत्तीए जीवएगिदियः
AAACARTes
॥४७३॥
Page #241
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्ति अभयदेवी या वृत्तिः ॥४७४॥
| वजो तियभंगो, भासमणपजत्तीए जहा सण्णी, आहारअपज्जत्तीए जहा अणाहारगा, सरीरअपजत्तीए आ०२६० इंदियअपज्जत्तीए आणापाणअपजत्तीए जीवेगिदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छब्भंगा, भासामण- ६शतके
| उद्देशः ४ अपजत्तीए जीवादिओ तियभंगो, णेरड्यदेवमणुएहिं छन्भंगा ॥ गाहा-सपदेसा आहारगभवियसन्निलेस्सा
18 जीवादीनां दिट्ठी संजयकसाए । णाणे जोगुवओगे वेदे य सरीरपज्जत्ती ॥४१॥ (सूत्रं २३८)
समदेशा'जीवे ण' मित्यादि, 'कालाएसेणं ति कालमकारेण कालमाश्रित्येत्यर्थः 'सपएसेचि सविभागः 'नियमा सपएसे'त्ति
प्रदेशत्वे अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वाद् सप्रदेशता, यो ।कसमयस्थितिः सोऽप्रदेशः, द्वयादिसमयस्थितिस्तु सप्रदेशः, इह चानया सू०२३८ गाथया भावना कार्या-"जो जस्स पढमसमए बट्टति भावस्स सो उ अपदेसो। अण्णम्मि वट्टमाणो कालाएसेण सपएसो ॥१॥"नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते-'सब्वेवि ताव होज सपएस'त्ति उपपातविरहकालेऽसङ्खथातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च व्यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे | यत्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववज्जन्तेवइया उव्वटुंतावि एमेव ॥१॥” 'पुढविकाइया ण'मित्यादि,एकेन्द्रियाणां
४७४॥ पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते, 'सेसा जहा नेरइए'त्यादि, यथा नारका
5454
Page #242
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः ॥४७॥
*****
अमिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना बाच्याः, सर्वेषामेषां विरहसद्भाबादेकाद्युत्पत्तेचेति । एवमाहारकानाहारक
६ शतके शब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्वायम्-'आहारए णं भंते ! जीवे कालाएसेणं किं सपएसे २१, गोयमा०
उदेशः४ सिय अप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते जीवादीनां तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-'सिय सप्पएसे सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि दासप्रदेशासादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसे'त्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-आहारया ण भंते ! जीवा काला- प्रदेशत्वे | एसेणं कि सप्पएसा अप्पएसा ?, गोयमा ! सप्पएसावि अप्पएसाविति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा
मू०२३८ बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा-'आहारयाणं] भंते ! नेरइया णं कि सप्पएसा अप्पएसा ?, गोयमा ! सव्वेऽवि ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा य अप्पएसा येति ३ एतदेवाह'आहारगाणं जीवेगिंदियवज्जो तियभगों जीवपदमेकेन्द्रिय पदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गः त्रिकभङ्गो, भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं, तेषामनाहारकत्वात् , अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्
प्र.आ०२६१ घातगत केवली अयोगी सिद्धो वा स्यात्, स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याधुच्यते । पृथक्त्वदण्डके विशेषमाह-'अणाहारगा ण'मित्यादि, जीवाने केन्द्रियांश्च बर्जयन्तीति जीवैकेन्द्रियवर्जाः, तान् वर्जयित्वेत्यर्थः,
॥४७५॥ जीवपदे एकेन्द्रियपदे च 'सपएसा य अप्पएसा येत्येवंरूप एक एव भङ्गको, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां
*******
Page #243
--------------------------------------------------------------------------
________________
ध्याख्याप्रज्ञप्तिः अभयदवी या वृत्तिः ॥४७६॥
६ शतके . उद्देशः ४ जीवादीनां | सपदेशाप्रदेशत्वे सू०२३८
च लाभात्, नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र | द्वौ बहुवचनातौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात् केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्, 'भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः-ओधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेपणानुपपत्तेरिति । तथा 'नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः'नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं | चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसतव्यमत | एवाह-'जीवसिद्धेहिं तियभंगो'ति । सज्ञिषु यो दण्डको तयोद्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह-'सण्णीहिं' इत्यादि, तत्र सचिनो जीवाः कालतः सप्रदेशा भवन्ति, चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात्,बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रयमिति, एवं सर्वपदेषु,केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि तेषु सज्ञिविशेषणस्यासम्भवादिति, 'असन्नीहिं'इत्यादि, अयमर्थः-असज्ञिपु-असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग् दर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्या तेषामप्रदेशबहुत्वस्यापि सम्भवात् , नैरयिकादीनां च व्यन्तरान्तानां सञ्जिनामप्यसज्ञित्वमसज्ञिभ्य उत्पादाद्भूतभा
|४७६॥
Page #244
--------------------------------------------------------------------------
________________
६ शतके उमेशः४ जीवादीनां सप्रदेशाप्रदेशत्वे मृ०२३८
वतयाऽवसेयं, तथा नैरयिकादिष्वसज्ञित्वस्य कादाचिकत्वेनैकत्वबहुत्वसम्भवात् पड् भङ्गा भवन्ति, ते च दर्शिता एव, एतदेवाहव्यख्यिा
| 'नेरइयदेवमणुए' इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसज्ञित्वस्थासम्भवात , तथा नोसज्ञिनोअसज्ञिविशेषणदण्ड-| प्रज्ञप्तिः
कयोर्द्वितीयदण्डके जीवमनुजसिद्धपदेपृक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, अभयदेवीया वृत्तिः
राएतयोश्च दण्डकयो वमनुजसिद्धपदान्येव भवन्ति,नारकादिपदानां नोसञीनोअसञीतिविशेषणस्याघटनादिति.सलेश्यदण्डकद्वये औधि॥४७७॥
कदण्डकवज्जीवनारकादयो बाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकन्वात. केवलं सिद्धपदं नाधीयते, सिद्धानामलेइयत्वादिति, कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह-'कण्हलेसे'त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति, सिद्धानां तु | सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यबबनस्पतिषु पुनः षड् भङ्गाः, यत एतेषु तेजो
लेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भव इति, एतदेवाह-'तेउलेसाए' | इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्ललेश्ययोद्वितीयदण्डके |जीवादिषु पदेषु त एव त्रयो भङ्गकाः, तदेवाह-'पम्हले से'त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धापदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्थासम्भवात्, तत्र च जीवसिद्धयोभङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहि'इत्यादि । सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु
आ०२६२
॥४७७॥
Page #245
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४७८॥
६ शतके उद्दशः ४ जीवादीनां समदेशाप्रदेशत्वे सू०२३८
| सप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः तथैव, विकलेन्द्रियेषु तु षड्, यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्ते अतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति, एतदेवाह-'सम्मदिट्ठीहिं'इत्यादि, इहैकेन्द्रियपदानि न वाच्यानि, तेषु सम्यग्दर्शनाभावादिति, 'मिच्छद्दिट्ठीहिं'इत्यादि, मिथ्यादृष्टिद्वितीयदण्ड के जीवादिपदेषु तु त्रयो भङ्गा मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्पतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्वाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्यादृष्टिबहुत्वदण्डके 'सम्मामिच्छट्टिीहिं छन्भंगा'अयमर्थः-सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति । 'संजएहि इत्यादि, 'संयतेषु' संथतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात् , इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही'त्यादि. इहासंयतत्वं प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपा| तेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं' इत्यादि, इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयसम्भवः, इह जीवपञ्चेन्द्रियतियग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति । 'नोसंजए'त्यादौ सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये, अत एवोक्तं 'जीवसिद्धेहिं तियभंगो'त्ति। 'सकसाईहिं जीवाहओ तियभंगो'त्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः
॥४७८॥
Page #246
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥४७९॥
प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च समदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्वेत्यपर भङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम्, 'एगिंदिएस अभंगयं' ति अभङ्गकं - भङ्गकानामभावोऽभङ्गकं सप्रदेशाश्चाप्रदेशाश्वेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, 'कोहक| साईहिं जीवेगिंदियवज्जो तियभंगो'त्ति, अयमर्थः क्रोधकषायिद्वितीयदण्ड के जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु त्रयः, ननु सकषायिजीव पदवत्कथमिह भङ्गत्रयं न लभ्यते, उच्यते, इह मानमायालो भेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेकादयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहिं छन्भंग' त्ति देवपदेषु त्रयोदशस्त्रपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके 'नेरइयदेवेहिं छन्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति, 'लोहकमाईहिं जीवेगेंदियवज्जो तियभंगो'ति एतस्य क्रोधमुत्रवद्भावना. 'नेरइएहिं छब्भंग'त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च - " कोहे माणे माया बोद्धव्वा सुरगणेहिं छभंगा | माणे माया लोभे नेरइएहिपि छन्भंगा ।" १ ॥” देवा लोभप्रचुराः नारकाः क्रोधप्रचुराइति, अकषायिद्वितीय दण्ड के जीवमनुष्य सिद्धपदेषु भङ्गत्रयमन्येषामसम्भवः त्, एतदेवाह - 'अकसाई' इत्यादि । 'ओहियनाणे आभिनिबोहियणाणे सुगनाणे जीवाईओ तियभंगो'ति, औधिकज्ञानं-मत्यादिभिरविशेषितं, तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थित्वेन सप्रदेशानां भावात् सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं
६ शतके उद्देशः ४ जीवादीनां सप्रदेशा
प्रदेशत्वे
प्र०आ०२६३ मृ० २३८
| ॥ ४७९ ॥
Page #247
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६॥
*****
६ शतके उद्देशः ४ जीवादीनां सप्रदेशाप्रदेशत्वे सू०२३८
मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाचाप्रेदशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति । 'विगलेंदिएहिं छन्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न बाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरें दृश्यते 'विण्णेयं जस्स जं अत्थि'त्ति । 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने | मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये | ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन सप्रदेशाश्वाप्रदेशश्चेत्यादिभगद्वयमित्येवं भङ्गात्रयमिति, पृथिव्यादिषु तु सप्रेदशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह-एगिदियवज्जो तियभंगों'त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभंगे तु जीवादिषु मंगत्रयं, तद्भावना च मत्यज्ञानादिवत्. केवलमिहेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोदेशो |वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभंगा इति, इह सिद्धपदं नाध्येयं, 'मणजोई इत्यादि, मनोयोगिनो योगत्रयवन्तः, सचिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भंगः, तद्भावना च मनोयोग्यादीनामवस्थित्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रशदेवलाभेऽन्यद्भङ्गकद्वयमिति, नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभंगकं, सप्रदेशा अप्रदेशाश्त्येक एव भंगक इत्यर्थः, एतेषु च
***
*
Page #248
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८१॥
35**4%
प्र०आ०२६४ ६ शतके उदेशः४ जीवादीनां सप्रदेशाप्रदेशत्वे | सू० २३८
-
-
योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस'ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोभङ्गकत्रयं मनुष्येषु च षड्भङ्गीति ॥ 'सागारे'त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एवं, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्माप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम् , एवं चासकृदवाप्तसाकारोपयोगान् बहूनाश्रित्य सप्रदेशा इत्यको भङ्गः, तानेव सकदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेव सकृदवाप्तसाकारोपयोगांश्च बहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः, तानेच सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीय इति । 'मवेगा जहा सकसाइ'त्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात, इह च वेदप्रतिपन्नान् बहन श्रेणिभ्र शे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम् , 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्घान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं,नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपःप्रागुक्त युक्ते रेवेति,स्त्रीःण्डकपुरुषदण्ड केषु देवपश्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति, 'अवेयगा जहा अकमाईत्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकपायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषु तु बहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति, 'ओरालियवेउब्वियसरीराणं जीवेगिंदियवज्जो तियभंगोंति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहवे
4
-
-
-%A4-%
--
॥४८१॥
P4-16
Page #249
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४८२ ॥
तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभाद, शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथैौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, इहौदारिकदण्डकयोर्नारका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्ड के एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायुनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामर्थ्याद् बहूनां वैक्रियावस्थानसम्भवः तथैकादीनां तत्प्रतिपद्यमानता चावसेया, 'आहारगे' त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पवात् शेषजीवानां तु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौधिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृती यभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'अमरीरे'त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसि - पदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति । 'आहारपज्जत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्वेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, 'भासामणेत्यादि, इह भाषामनसोः पर्याप्तिर्भाषामनः पर्याप्तिः, भाषामनः पर्याप्त्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तथा पर्याप्तका यथा सञ्ज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्रयमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः - येन करणेन युक्तमाहारं खलं रसं च कर्त्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिर्नाम येन करणेनौदारिकवैक्रियाहारकाणां
६ शतके उद्देशः ४ जीवादीनां |सप्रदेशा
प्रदेशत्वे
सू० २३८
प्र०आ०२६५ ॥४८२ ॥
Page #250
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४८३ ॥
योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनान गणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्यान प्राणतया निस्रष्टुं समर्थो भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा | येन करणेन सत्यादिभाषा प्रायोग्याणि द्रव्याण्यवलम्व्यावलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिमनःपर्याप्तिरिति । 'आहार अप्पजत्ती ए' इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्वेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां च बहूनां लाभात्, शेषेषु च षड् भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, 'सरीर अप्पज्जत्तीए' इत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एवं सङ्गोऽन्यत्र तु त्र्यं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति, 'भासे'त्यादि, भाषामनः पर्याप्त्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभविष्यंस्तदै केन्द्रिया अपि ते भविव्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते च - 'जीवाइओ तियभंगो'त्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, 'नेरइयदेवमणुपस छन्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात् तएव षड् भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्वाराणां सङ्ग्रहगाथा - 'सपए से 'त्यादि, 'सपएस' ति कालतो जीवाः सप्रदेशाः इतरे चकत्वबहुत्वाभ्यामुक्ताः, ' आहारग'
६ शतके
उदेशः ४
जीवादीनां
सप्रदेशा
प्रदेशत्वे
मृ० २३८
॥ ४८३ ॥
Page #251
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८४॥
शतक उद्देशः ४ प्रत्याख्या
न्यादि
सू०२३९
*%%ॐॐॐॐॐAS
|त्ति आहारका अनाहारकाश्च तथैव, 'भविय'त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, सन्निति सज्ञिनोऽसजिनोद्वयनिषेधवन्तश्च | तथैव 'लेस'त्ति सलेश्याः कृष्णादिलेश्याः (ग्रन्थाग्राम् ६०००)६ अलेश्याश्च तथैव 'दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्त- स्तथैव 'संजय ति संयता असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, 'कमाय'त्ति कषायिणः क्रोधादिमन्तः४ अकषायाश्च तथैव 'नाणे| ति ज्ञानिनः आभिनिवोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'जोग'त्ति सयोगाः, मनआदियोगिनः अयोगिनश्च | तथैव, 'उवओगे'त्ति साकारानाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव, 'ससरीर'त्ति सशरीरा | औदारिकादिमन्तः ५ अशरीराश्च तथैव, 'पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः ५ तदपर्याप्तकाश्चर तथैवोक्ता इति। जीवाधिकारादेवाह
जीवा णं भंते ! किं पच्चक्खाणी अपच्चक्खाणी पच्चक्खाणापञ्चग्वाणी?, गोयमा ! जीवा पञ्चक्खाणीवि अपच्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि । सव्वजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपञ्चक्खाणी जाव चउरिदिया. सेसा दो पडिसेहेयव्वा, पंचेंदियतिरिक्वजोणिया नो पञ्चक्खाणी अपञ्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया | जीवा णं भंते ! किं पच्चक्खाणं जाणंति, अपच्चक्खाणं जाणंति, पञ्चक्खाणापञ्चक्खाणं जाणंति ?, गोयमा ! जे पंचेंदिया ते तिन्निवि जाणंति, अवसेसा पच्चक्खाणं न जाणंति ३ ॥ जीवा णं भंते ! किं पच्चक्खाणं कुवंति अपञ्चकखाणं कुव्वंति पच्चक्खाणापञ्चक्खाणं कुवंति ?, जहा ओहिया तहा कुव्वणा ॥ जीवा णं भंते! किं पञ्चक्खाणनिब्वत्तियाउया अपचक्खाणणि. पञ्चक्खाणापच्चक्खाणनि?, गोयमा! जीवा य वेमाणिया य पच्चक्खाणणिव्वत्तियाउया तिन्निवि, अव
24432**
प्र०आ०२६६
॥४८४॥
Page #252
--------------------------------------------------------------------------
________________
5
व्याख्या- . प्रज्ञप्ति अभयदेवीया वृत्तिः ॥४८॥
सेसा अपञ्चक्खाणनिव्वत्तियाउया ॥ पञ्चक्रवाणं १ जाणइ२ कुन्वति ३ तिन्नव आउनिव्वत्ती४। सपदेसुद्देसंमि य एमेए दंडगा चउरो ॥ ४२ ॥ ( सूत्रं २३९) ॥ सेवं भंते ! सेवं भंते ! त्ति छठे सए चउत्थो उद्देसो ॥६-४ ॥ शतके
'जीवा 'मित्यादि, 'पञ्चक्खाणि ति सर्वविरताः 'अपञ्चक्खाणित्ति अविरताः 'पञ्चक्खाणापञ्चक्खाणिति दश-18| उद्देशः ४ | विरता इति. 'सेसा दो पडिसेहेयव्वा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ॥ प्रत्याख्यानं च
|प्रत्याख्याPा तज्ज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चेन्द्रियाः, समनस्कत्वात
न्यादि
सू०२३९ | सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न | जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणमूत्र, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःमूत्रं, तत्र च 'जीवा
येत्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येब, प्रत्याख्यानादित्रयवतां तेषूत्पादात | BI अवसेसेति नारकादयोऽप्रत्याख्याननिवृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-'पञ्चक्खाण'
मित्यादि, प्रत्याख्यानमित्येतदर्थ एको दण्डकः, एवमन्ये त्रयः ॥ षष्ठे शते चतुर्थः ॥६-४॥
CARSHA
अनन्तरोद्देशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोदेशकमाह--
किमियं भंते ! तमुक्काएत्ति पवुच्चइ किं पुढवी तमुक्काएत्ति पवुचति आऊ तमुक्काएत्ति पवुच्चति ? गोयमा ! नो पढवी तमुक्काएत्ति पवुचति, आऊ तमुक्काएत्ति पवुच्चति । से केणटेणं० १, गोयमा! पुढविकाए णं अत्थे
॥४८५॥
Page #253
--------------------------------------------------------------------------
________________
2
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८६॥
विचार:
*
2525
गतिए सुभे देसं पकासेति, अत्थेगइए देसं नो पकासेइ, से तेण?ण । तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं संनिहिए ?, गोयमा! जंबुद्दीवस्स २ बहिया तिरियमसंखेजे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स
६ शतके
उद्देशः ५ बाहिरिल्लाओ वेतियन्ताओ अरुणोदय समुहं बायालीसं जोयणसहस्साणि ओगाहित्ता उवरिल्लाओ जलं
४ तमस्कायताओ एगपदेसियाए सेढीए इत्थ णं तमुक्काए समुट्टिए, सत्तरस एकवीसे जोयणसए उडूढं उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे २ सोहम्मीसाणसणंकुमारमाहिंदे चत्तारिवि कप्पे आवरित्ताणं उड्दपि य णं जाव सू०२४० बंभलोगे कप्पे रिहविमाणपत्थडं संपत्ते एत्थ णं तमुकाए णं संनिहिए ॥ तमुक्काए णं भंते ! किंसंठिए पन्नत्त, गोयमा ! अहे मल्लगमूलसंठिए उप्पि कुक्कुडगपंजरगसंठिए पण्णत्ते, तमुक्काए णं भंते ! केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते ?, गोयमा! दुविहे पण्णत्ते, तंजहा-संखेन्जवित्थडे य असंखेजवित्थडे य, तत्थ णं जे से संखेजवित्थडे से णं संखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेजाइं जोयणसहस्साई परिक्खेवेणं प०, तत्थ णं जे से असंखिजवित्थडे से णं असंखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेजाई जोयणसहस्साइं परिक्खेवेणं पण्णत्तो । तमुक्काए णं भंते ! केमहालए प० १, गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुदाणं सव्वब्भंतराए जाव परिक्खेवेणं पण्णत्ते ॥ देवे णं महिड्ढीए जाव महाणुभावे इणामेव २-18.आ०२६७ त्तिकहु केवलकप्पं जंबुद्दीवंतीहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियहित्ताणं हव्वमागच्छिना, से णं देवे ताए उक्किहाए तुरियाए जाव देवगईए बीईवयमाणे २ जाव एकाहं वा दुयाहं वा तीयाहं वा उकासेणं छम्मासे
*
*
*
*
Page #254
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८७॥
ASHRECC
वीतीवएजा अत्थेगतियं तमुक्काय वीतीवएजा, अत्थेगतियं नो तमुकायं वीतीवएजा, एमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अत्थि णं भंते ! तमुक्काए गेहाति वा गेहावणाति वा!, णो तिणटे समढे, अत्थि णं भंते !, |६ शतके तमुकाए गामाति वा जाव संनिवेसाति वा १, णो तिणट्टे समझे। अस्थि णं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अत्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो
तमस्कायपकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति नागोवि पकरेति । अस्थि र्ण भंते ! तमुक्काए बादरे
विचारः
सू०२४० थणियसद्दे बायरे विज्जुए ?, हंता अत्थि, तं भंते ! किं देवो पकरेति ? ३, तिन्निवि पकरेति ? अत्थि णं भंते ! तमुक्काए बायरे पुढविकाए बादरे अगणिकाए?, णो तिणढे समढे, णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं| भंते ! तमुक्काए चंदिमसूरियगहगणणक्खत्ततारारूवा?, णो तिणद्दे समढे, पलियस्सतो पुण अस्थि । अस्थि णं भंते ! तमुक्काए चंदाभाति वा सूराभाति वा, णो तिणहे समढे, कादसणिया पुण सा । तमुक्काए णं भंते ! केरिसए वन्नेणं पण्णत्त?, गोयमा काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नेणं पण्णत्त, देवेवि णं अत्थेगतिए जे णं तप्पढमयाए पासित्ता णं खुभाएज्जा, अहे णं अभिसमागच्छेज्जा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएजा ॥ तमुक्कायस्स णं भंते ! कति नामधेजा पण्णत्ता?, गोयमा ! तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुक्काएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा
IR॥४८॥ लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देवव्हेति वा देवफलिहेति वा देवपडि
CC-%
GACASSETTE
%
AE
Page #255
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८८॥
६ शतके उद्देशः ४ तमस्कायविचारः ०२४०
|क्खोभेति वा अरुणोदएत्ति वा समुद्दे ॥ तमुक्काए णं भंते ! किं पुढवीपरिणामे आउपरिणामे जीवपरिणामे | पोग्गलपरिणाम?, गोयमा! नो पुढविपरिणामे, आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमुक्काए
णं भंते ! सब्वे पाणा भूया जीवा सत्ता पुढविकाइत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा! | असतिं अदुवा अणंतखुत्तो, णो चेव ण बादरपुढविकाइयत्ताए बादरअगणिकाइत्ताए वा (सूत्रं २४०) _ 'किमिय'मित्यादि, 'तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः, 'स च नियत एवेह स्कन्धः कश्चिद्विव- | क्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यविषयसन्देहादाह"किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाए णमित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किंविधः ? इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथिवीकायो देश-पृथवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभा| स्वरत्वादन्धोपलवत, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव 'एगपएसियाए'त्ति एक एव च, न द्यादयः, उत्तराधर्य प्रति प्रदेशो यस्यां सा तथा तया, सममित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाण| येति, असङ्ख्यातपदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावमसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात, बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'इत्थ जति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात, 'अहे' इत्यादि, अधः-अधस्तान्मल्लकमूलसंस्थितः-शरावबुध्नसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात्, स्थापना च। 'केवइयं विक्खंभेणं ति विस्तारेण, क्वचिद् 'आयामविक्वंभेणं'ति दृश्यते, तत्र चायाम
प्र०आ०२६८
॥४८८॥
Page #256
--------------------------------------------------------------------------
________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८९॥
उद्देशः ५ तमस्कायविचारः सू०२४०
*
उच्चत्वमिति । 'संखेजवित्थडे' इत्यादि, सङ्ख्यातयोजन विस्तृतः, आदित आरभ्योवं सङ्खयेययोजनानि यावत् ततोऽसङ्ख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेजाई जोयणसहस्साई परिक्खेवेणं ति सङ्ख्यातयोजनविस्तृतत्वेऽपि | तमस्कायस्थासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासयातयोजनसहस्रप्रमाणत्वम् , आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति । 'देवे ण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्यादिकं विशेषणम् ? इत्याह-'जाव इणामेवें'त्यादि, इह यावच्छब्द ऐदम्पर्यार्थः, यतो देवस्य महद्धर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकदृ' इदं गमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोदर्शनपरम्, अनुस्वाराश्रवणं च प्राकृतत्वात्. द्विवचनं च शीघ्रत्वातिशयोपदर्शनपरमितिः-उपदर्शनार्थः 'कृत्वा' विधायेति 'केवलकप्पंति केवलज्ञानकल्पं परिपूर्णमित्यर्थः, वृद्धव्याख्या तु-केवल:-संपूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूप इतियावत, केवलचासौ कल्पश्चेति केवलकल्पस्तं 'तीहिं अच्छरानिवाएहिंति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिमत्तखुत्तोत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारान् त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः, 'हव्वं'ति शीघ्रम् 'अत्थेगइय'मित्यादि, संख्यातयोजनमानं व्यतिबजेदितरं तु नेति। 'ओराला बलाय'त्ति महान्तो मेघाः 'संसेयंति'त्ति संस्विद्यन्ते तजनकपुद्गलम्नेहसम्पत्त्या, संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः। 'तं भंतेसि तत् |संस्वेदनं संमृर्छन वर्षणं च । 'बायरे विज्जुयारे'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति,' 'णण्णत्थ विग्गहगईसमावन्नेणं'ति न इति योऽयं निषेधो बादरपृथिवीनेजसोः
यवासजसा सोऽन्यत्र विग्रहगतिसमापनत्वाद् विग्रहगल्यैव चादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टामु पृथिवीषु गिरिविमानेषु, तेजस्तु |
2-%
%*
॥४८९।।
कर
Page #257
--------------------------------------------------------------------------
________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९०॥
उद्देशः ५ तमस्कायविचारः सू०२४०
| मनुजक्षेत्र एवेति, तृतीयां चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अत्थिति परिपावतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा'इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावात्तत्प्रभाऽपि तत्रास्ति ?, सत्यं, केवलं कम्-आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कषणा सैव कषणिका, दीर्घता च प्राकृतत्वात् , अतः सत्यप्यसावसतीति, 'काले'त्ति कृष्णः 'कालावभासे'त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह-कालावभासः कालदीप्तिर्वा 'गंभीरलोमहरिसजणणेति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह-'भीम'त्ति भीष्मः 'उत्ता| सणए'त्ति उत्कम्पहेतुः, निगमयन्नाह-'परमे'त्यादि, यत एवमत एवाह-'देवेवि ण'मित्यादि, 'तप्पढमयाए ति दर्शनप्रथमतायां 'खुभाएजत्ति 'स्कम्नीयात्' क्षुभ्येत, 'अहे णमित्यादि अथ 'एन' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत् ततो भयात् 'सीहंति कायगतेरतिवेगेन 'तुरियं तुरिय'ति मनोगतेरतिवेगात, किमुक्तं भवति ?-क्षिप्रमेव, 'बीइवएजत्ति व्यतिव्रजेदिति ॥ 'तमेति वे'त्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात् महान्धकारमिति वा महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात् एवं | लोकततमिस्रमिति वा देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमिति | वा, बलवदेवभयानश्यतां देवानां तथा विधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वाद् व्यूह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिंध इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः अरुणोदकसमुद्रजलविकारत्वादिति । पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा, अथ पृथिव्यप्कायपर्यायतां पृथिव्य
984%C4--06-
20%
प्र०आ०२६९
C4444
॥४९॥
Page #258
--------------------------------------------------------------------------
________________
4
६ शतके उद्देशः ५ कृष्णराज्य: सू०२४१
48+
प्कायौ च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह-'तमुकाएण' मित्यादि, बादरवायुवनस्पतयत्रसाश्च तत्रोत्पद्यन्तेऽप्काये व्याख्या
तदुत्पत्तिसम्भवात् न वितरेऽस्वस्थानत्वात्, अत उक्तं 'नो चेव 'मित्यादि । तमस्कायसादृश्यात् कृष्णराजिप्रकरणम्प्रज्ञप्तिः अभयदेवी
कति णं भंते ! कण्हराईओ पण्णत्ताओ?, गोयमा! अट्ठ कण्हराईओ पण्णत्ताओ। कहि णं भंते ! एयाओ
अट्ट कण्हराईओ पण्णत्ताओ?, गोयमा ! उपि सर्णकुमारमाहिंदाणं कप्पाणं हिटुंबंभलोए कप्पे रिटे विमाणे ॥४९॥
पत्थडे, एत्थ णं अक्खाडगसमचउरंमसंठाणसंठियाओ अट्ठ कण्हरातीओ पपणत्ताओ. तंजहा-पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमभंतरा कण्हराई दाहिणं याहिरं कण्हरातिं पुट्ठा, दाहिणभंतरा कण्हराती पचत्थिमबाहिरं कण्हराइं पुट्ठा, पचत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा, | उत्तरमभंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओ बाहिराओ कण्हरामातीओ छलसाओ, दो उत्तरदाहिणबाहिराओ कण्हरातीओ तंसाओ, दो पुरच्छिमपञ्चत्थिमाओ अभितराओ
कण्हरातीओ चउरंसाओ, दो उत्तरदाहिणाओ अभितराओ कण्हरातीओ चउरंसाओ, 'पुव्वावरा छलंसा तंसा पुण दाहिंणुत्तरा वज्झा । अभंतर चउरमा सव्वावि य कण्हरातीओ ॥४३॥' कण्हराईओणं भंते ! | केवतिय आयामेणं केवतियं विखंभेणं केवतियं परिक्खेवेणं पण्णत्ता ?, गोयमा! असंखेजाई जोयणसह|स्साई आयामेणं, असंखेजाइं जोयणसहस्साई विक्खंभेणं, असंखेन्जाइं जोयणसहस्साइं परिक्खेवेणं पण्णत्ताओ। कण्हरातीओ णं भंते! केमहालियाओ पण्णत्ता ?, गोयमा ! अयण्णं जंबुद्दीवे २ जाव अद्धमासं
+
+-
॥४९॥
-
Page #259
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९२॥
६ शतके उद्देशः ५ कृष्णराज्य: | सू०२४१
प्र०आ०२७०
वीतीवएज्जा अत्थेगतियं कण्हराती वीतीवएज्जा अत्थेगइयं कण्हरातीं णो वीतीवएजा, एमहालियाओ णं| गोयमा! कण्हरातीओ पण्णत्ताओ। अस्थि णं भंते ! कण्हरातीसु गेहाति वा गेहावणाति वा ?, नो तिणढे समढे । अस्थि णं भंते ! कण्हरातीसु गामाति वा०१, णो तिणढे समझे। अत्थि णं भंते ! कण्ह० ओराला बलाइया संभुच्छंति ३१, हंता अत्थि, तं भंते ! किं देवो प०३१, गो० देवो पकरेति, नो सुरो नो नागो य । अस्थि णं भंते! कण्हराईसु वादरे थणियसद्दे जहा ओराला तहा । अत्थि णं भंते ! कण्हराईए बादरे आउकाए बादरे अगणिकाए बायरे वणप्फइकाए ?, णो तिणढे समहे, णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं. चंदिमसूरिय ४५०१, णो तिण । अस्थि णं कण्ह. चंदाभाति वा २१, णो तिणद्वे समझे। कण्हरातीओ णं भंते ! केरिसयाओ वन्नेणं पन्नत्ताओ?, गोयमा ! कालाओ जाव खिप्पामेव वीतीवएजा कण्हरातीओणं भंते ! कति नामधेजा पण्णता?, गोयमा! अट्ठ नामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती (घे)ति वा माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खोभेति वा । कण्हरातोओ णं भंते ! किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओ पुग्गलपरिणामाओ?, गोयमा ! पुढविपरिणामाओ, नो आउपरिणामाओ,जीवपरिणामओवि पुग्गलपरिणामाओवि। कण्हरातीसुणं भंते ! सब्वे पाणा भूया जीवा सत्ता उववन्नपुवा ? हंता गोयमा! असई अदुवा अणंतखुत्तो, नो चेव णं बादरआउकाइयत्ताए वा बादरअगणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए वा ( सूत्रं २४१)
४९२॥
Page #260
--------------------------------------------------------------------------
________________
4
GA
% A
A
A
&ा 'कण्हराईओ'ति कृष्णवणपुद्गलरेखाः 'हव्वं'ति समं किलेति वृत्तिकारः प्राह 'अक्वाडगेवादि, इह आखाटक:व्याख्या- | प्रेक्षास्थाने आसनविशेषलक्षणस्तत्संस्थिताः, स्थापना चेयम् । 'नो असुरो'इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति ।।
६ शतके प्रज्ञप्तिः | 'कण्हराईति वत्ति पूर्ववत, मेघराजीति वा कालमेघरेखातुल्यत्वात्, मधेति वा तमिश्रतया षष्ठनारकाथवीनुल्यत्वात्, माघवतीति वा
उद्देशः ५ अभयदेवी
लोकाया वृत्तिः तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्. 'वायफलिहेइ वत्ति वातोत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात सा वात
न्तिकाः परिधः, 'वायपरिक्खोभेइ बत्ति बातोत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभक्ष परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, सू०२४२ ॥४९३॥
| 'देवफलिहेइ वत्ति क्षोभयति देवानां परिक्षेत्र अर्गलेव दुलचयत्वाद्देवपरिघ इति'देवपलिक्खाभेइ बत्ति देवानां परिक्षोभहेतुत्वादिति।
एतेसि अट्टण्हं कण्हराईणं असु उवासंतरेसु अट्टलोगंतियविमाणा पण्णत्ता, तंजहा-१अचीर अचिमाली | ३वइरोयणे४पभकरे चंदाभेसूराभेसुक्काभेटसुपतिहाभे९मज्झे रिहाभ। कहिण मते!अचीविमाणे प०?,गोयमा! उत्तरपुरच्छिमेणं, कहि णं भते ! अचिमालीविमाणे प०, गोयमा! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहि णं भंते ! रिट्टे विमाणे पण्णत्ते?, गोयमा ! बहुमज्झदेसभागे । एएमु णं अहसु लोगंतियविनाणेसु अट्ठविहां लोगंतियदेवा परिवसंति. तंजहा-सारस्सयमाइचा वही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिहा य ॥४४॥ कहिणं भंते ! सारस्सया देवा परिवसंति ?, गोयना! अञ्चिविमाणे परिवसंति, कहि ण भंते ! आदिच्चा देवा परिवमति ?, गोधमा ! अचिमालिविनाणे, एवं नेयव्वं जहाणुपुब्बीए जावा
॥४९॥ कहि णं भंते ! रिहा देवा परिवसति, गोयमा! रिहविमाणे || सारस्सयमाइचाण भंते ! देवाणं कति देवा
R
-
-%AA
र
Page #261
--------------------------------------------------------------------------
________________
व्याख्या
4
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४९४॥
कति देवसया पण्णता?, गोयमा ! सत्त देवा सत्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउ-14
६ शतके जा इस देवा चउद्दस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा
उमेशः ५ पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता, 'पढमजुगलम्मि सत्त उ सयाणि बीयंमि चोइसस
प्र०आ०२७१ हस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु ॥४५॥ लोगंतिगविमाणा णं भंते ! किंपतिट्ठिया पण्णत्ता, लोका| गोयमा ! वाउपइडिया तदुभयपतिट्ठिया पण्णत्ता, एवं नेयव्वं ॥ 'विमाणाण पतिहाण बाहल्लुच्चत्तमेव संठाणं।'
न्तिकाः
सू०२४२ बंभलोयवत्तव्वया नेयव्वा [ जहा जीवाभिगमे देवुद्देसए ] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो।
नो चेव णं देवित्ताए। लोगंतियविमाणेसु णं भंते ! केवतिय कालं ठिती पण्णत्ता ?, गोयमा ! अट्ठ |सागरोवमाइं ठिती पण्णत्ता । लोगंतियविमाणेहिंतो ण भते ! केवतियं अयाहाए लोगते पण्णत्ते ?, गोयमा ! | असंखेजाई जोयणसहस्साई अबाहाए लोगंते पण्णत्ते । सेवं भते! सेवं भंते ! त्ति ६-५॥ (सूत्रं २४२) ॥
'अहसु उवासंतरेसु'त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं | दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोग तियविमाण'त्ति
लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां | विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अर्चिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्ठं विमानं
॥४९४॥ नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइचाण'मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च
-4--1-%
C4
Page #262
--------------------------------------------------------------------------
________________
654
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९५॥
देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमुत्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानाम् “एवं नेय'ति पूर्वोक्तप्रश्नोत्तराभिलापन लोकान्तिकविमानवक्तव्यताजातं नेतव्यं तदेव पूर्वोक्तेन सह दर्शयति-'विमाणाण'मित्यादि गाथाद्ध, तत्र विमानप्रतिष्ठानं दर्शितमेब, बाहल्प तु विमानानां पृथिवीबाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थान | पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात, आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥ 'बंभलोए'इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतन्या' अनुमतव्या, कियद्रम् ? इत्यत आह-'जावेत्यादि, सा चेयं लेशतः-'लोयंतिय विमाणा णं भंते ! कतिवण्णा पग्णता ?, गोयमा ! तिवण्णा पं०-लोहिया हालिद्दा मुकिल्ला, एवं पभाए निच्चालोया गंधेणं इट्टगंधा एवं इटफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेसा । लोयंतियविमाणेस णं भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए ५ देवताए उववन्नपुवा?, 'हते'त्यादि लिखितमेव, 'केवतियंति छान्दसत्वात कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥ षष्ठशते पञ्चमः ॥ ६-५॥
|६ शतके उद्देशः ५ लोकान्तिकाः सू०२४२
A
+
+ A
भ्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोरेशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र
कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भाणियव्वा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासा ते भाणियब्बा जाव कति णं भंते ! अणुत्तरविमाणा पण्णचा?, गोयमा! पंच अणुत्तर विमाणा पण्णत्ता, तंजहा-विजए जाव
1
॥४९॥
Page #263
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९६॥
६. शतके
उद्देशः६ ४ प्र०आ०२७२
पृथ्व्यः सू०३४३
सव्वट्ठसिद्धे । (सुत्र २४३) । जीवे णं भंते ! मारणतियसमुग्घाएणं समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए से णं भंते ! तस्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा ! अत्यैगतिए तत्थमए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्घाएणं समोहणइ २ इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा, एवं जाव अहेसत्तमा पुढवी । जीवे णं भते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अग्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहा भाणियव्वा जाव थणियकुमारा। जीवे णं भंते ! मारणंतियसमुरघाएण समोहए २ जे भविए असंखेजसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढ विकाइयावासंसि पुढविकाइयत्ताए उववजित्तए से णं भंते ! मंदरस्स पब्वयस्स पुरच्छिमेणं केवतियं गच्छेजा केवतियं पाउणेजा?, गोयमा ! लोयंत गच्छेज्जा लोयंत पाउणिजा, से ण भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज, अत्थेगतिए तओ पडिनियत्ततिरता इह हव्वमागच्छइ २त्ता दोचपि मारणतियमुग्घाएणं समोहणति २त्तामंदरस्सं पव्वयस्स पुरच्छि
॥४९६॥
Page #264
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४९७॥
मेणं अंगुलस्स असंखेज भागमेत्तं वा संखेज्जतिभागमेत्तं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडिं वा जोयणकोडाकोडिं वा संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगंते वा एगपदेसियं सेटिं मोत्तूण असंखेजेस पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढवि काइयत्ताए उववज्जेत्ता तओ पच्छा आहारेज वा परिणामेज्ज वा सरीरं वा बंधेज्जा, जहा पुरच्छिमेणं मंद| रस्स पव्वयस्स आलावओ भगिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढे अहे, जहा पुढविकाइया तहा एगिंदियाणं सव्वेसिं एक्केक्स्स छ आलावया भाणियव्वा । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहरता जे भविए असंखेजेस बेंदिवावाससयसहस्सेसु अण्णयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चैव जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते! मारणंतियममुग्धा एवं समोहए २ जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए, से णं भंते । तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा बंधेज १० । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं २४४ ) | पुढविउद्दसो समत्तो ॥ ६-६ ॥
'कइ ण' मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया अनधिकरिष्यमाणत्वात् इह च पूर्वोक्तमपि यत् पृथिव्या शुक्तं तत्तदपेक्षमारणान्तिकसमुद्धात वक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए चेव'त्ति नरकावासप्राप्त एव ' आहारेन वा' पुद्गलानादद्यात् 'परिणामेन व'ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज्ज' ति तैरेव शरीरं निष्पादयेत् । 'अत्थे
६ शतके उद्देशः ६ मरणसमुद्
घातद्वयं सू० २४४
॥४९७॥
Page #265
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९८॥
गइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते, 'ततो पडिनियत्तति' ततो-नरकावासात समुद्घाताद्वा' इह समागच्छत्तिस्वशरीरे, 'केवइयं गच्छेज'त्ति कियदरं गच्छेद् ? गमनमाश्रित्य, 'केवइयं पाउणेज'त्ति कियवरं प्राप्नुयात् ?, अवस्थानमाश्रित्य, 'अंगुलस्स असंखेजइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गलं इह यावत्करणादिदं दृश्यं-'विहत्थि वा रयणि कुच्छि वा धणुं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा' इति, 'लोगंते वे'त्यत्र गत्वेति शेषः, ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्खथेयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं
मोत्तणत्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावो जीवस्तथाऽपि नैकप्रदेशश्रेणीवय॑सङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादि| त्यतस्तां मुक्त्वेत्युक्तमिति ।। षष्ठशते षष्ठः ॥ ६-६॥
|६ शतके
उद्देशः७ प्र०आ०२७३ यवादियो| निकालः सू०२४४
षष्ठोद्देशके जीववक्तव्यतोक्ता, सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम्
अहणं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि ण धन्नाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्तागं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठह?, गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं तिन्नि संवच्छराई, तेण परं जोणी पमिलायइ, तेण परं जोणी प. विद्धंसह तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते समणाउसो ! । अह भंते ! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपलिमंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एया
Page #266
--------------------------------------------------------------------------
________________
BARSAAR
णवि, नवरं पंच संबच्छराई, से तं चेव । अह भंते ! अयसिकुसुभगकोहवकंगुवरगरालगकोदसगसणसरिसव्याख्या- वमूलगबीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव ॥ (सूत्रं २४५) । ६ शतके प्रज्ञप्तिः 'अह भंते'इत्यादि, 'सालीणं'ति कलमादीनां 'वीहीणं ति सामान्यतः 'जवजवाणं'ति यवविशेषाणाम् एतेसि ॥'
उद्देशः ७ अभयदेवी
सायवादियोया वृत्तिः मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोहाउत्ताण'त्ति कोष्ठे-कुशूले आगुप्तानि-तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठागुप्तानि
निकालः तेषां 'पल्लाउत्ताणं'ति इह पल्यो-वंशादिमयो धान्याधारविशेषः 'मंचाउत्ताणं मालाउत्ताण मित्यत्र मञ्चमालयोर्भेदः॥४९९॥
सू०२४५ | "अक्कुड्डे होइ मंचो मालो य घरोवरि होति,” [अभित्तिको मञ्चो मालश्च गृहोपरि भवति] 'ओलित्ताणति द्वारदेशे पिधानेन द्र सह गोमयादिनाऽवलिप्तानां 'लित्ताणं ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणे ति स्थगितानां तथाविधाच्छादनेन 'मुखियाणं'| ति मृत्तिकादिमुद्रावतां 'लंछियाण'ति रेखादि कृतलाञ्छनानां, 'जोणि'त्ति अङ्कुरोत्पत्तिहतुः 'तेण परति ततः परं 'पमिलायई'| त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धं सई'ति क्षीयते, एव च बी नमबीजं च भवति-उप्तमपि नाङ्करमुत्पादयति, किमुक्तं भवति?| 'तेण परं जोणिवोच्छेए पण्णत्ते'त्ति । 'कलाय'ति कलाया वृत्तचनका इत्यन्ये 'मसूरति भिलङ्गाः चनकिका इत्यन्ये 'निप्फावत्ति बल्लाः 'कुलस्थति चत्रलिकाकाराः चिपिटिका भवन्ति 'आलिसंदग'त्ति चवलकप्रकाराः चचलका एवान्ये 'मईण'| ति तुवरी 'पलिमंथग'त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसित्ति भङ्गी 'कुसुंभग'त्ति लट्टा 'वरग'त्ति वरट्टो 'रालगत्ति कविशेषः 'कोदूसग'त्ति कोद्रवविशेषः 'सण'त्ति त्वरधाननालो धान्य विशेषः 'सरिसव'त्ति सिद्धार्थकाः 'मूलगवीय'त्ति मूलक
॥४९९॥ बीजानि शाकविशेषवीजानीत्यर्थः ॥ अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहर्तादीनां स्वरूपाभिधानार्थमाह
-
4-6-
4
Page #267
--------------------------------------------------------------------------
________________
-
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०॥
__एगमेगस्स णं भंते ! मुहत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेनाणं समयाणं समुद- ०आ०२७४ यसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेना आवलिया नि-18| शतके | स्सासो-हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति बुच्चति ॥ ४६॥ सानो
उदेशः७
उच्छ्वासासत्त पाणूणि से थोवे, सत्त थोबाइं से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ ४७॥ तिन्नि सहस्सा
दि मुहुर्तासत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहुत्तो दिह्रो सम्वेहिं अणंतनाणीहिं ।। ४८ ॥ एएणं मुहुत्तपमा- दिकालः णेणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता पक्खो, दो पक्खा मासे, दो मासा उऊ, तिनि उउए अयणे, दो सू०२४६ अयणे संवच्छरे, पंचसंवच्छरिए जुगे, वीस जुगाई वाससयं, दस वाससयाई वाससहस्सं, सयं वाससहस्साई वाससयसहस्सं, चउरासीति वाससयसहस्साणि से एगे पुव्वंगे, चउरासीती पुव्वंगसयसहस्साइं से एगे पुव्वे, [ एवं पुव्वे] २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ पउए |य २ नउए य २ चलिया २ सीसपहेलिया २ एताव ताव गणिए एताव ताव गणियस्स विसए, तेण परं
ओवमिए । से किं तं ओवमिए ?, २ दुविहे पण्णते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे? | | से किं तं सागरोवमे ? ॥ सत्येण सुतिक्षेणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणु सिद्धा वयंति
आदि पमाणाणं ।। ४९ ॥ अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सहसण्हियाति वा सहसण्हियाति वा उढरेणूति वा तसरेणूति वा रहरेणूति वा बालग्गेइ वा लिक्खाति वा जूयाति
।।५००॥
-
Page #268
--------------------------------------------------------------------------
________________
%ACCO
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०१॥
६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४७
ct
SHRESTHA%*-*-964
वा जवमोति वा अंगुलेति वा, अट्ट उस्सण्हसहियाओ सा एगा सहसण्हिया, अट्ठ सहसण्हियाओ |सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अह रहरेणूओ से | एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे, एवं हरिवासरम्मगहेमवएरन्नवयाणं, पुव्वविदेहाणं मणूसाणं
अट्ट वालग्गा सा एगा लिक्खा, अट्ट लिक्खाओ सा एगा जूया, अट्ट जयाओ से एगे जवमज्झे, अट्ट जवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो बारस अंगुलाई विहत्थी चउव्वीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउतिअंगुलाणि से एगे दंडेति वा धणूति वा जूएति वा नालियाति | वा अक्खेति वा मुसलेति वा, एएणं धणुप्पपाणेणं दो धणुसहस्साई गाउयं चत्तारि गाउयाई जोयणं, एएण जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिउणं सविसेसं परिरएणं, सेणं |एगाहियबेयाहियतेयाहिय उक्कोसं सत्तरत्तप्परूढाणं संमढे संनिचिए भरिए बालग्गकोडीण[ते], से णं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हव्वमागच्छेजा, ततो णं वाससए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निहिए निल्लेवे अवहडे विसुद्धे भवति से तं पलिओवमे । गाहा-एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया। तं सागरोवमस्स उ एकस्स भवे परीमाण ॥५०॥ एएण सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा १ तिन्नि सागरोवमकोडाकोडीओ कालो सुसमा २ दो सागरोवमकोडाकोडीओ कालो सुसम
-
-
--
--
॥५०१॥
-
Page #269
--------------------------------------------------------------------------
________________
44
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०२॥
प्र००२७५ |६ शतके | उद्देशः७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४६ २४७
दूसमा ३ एगा सागरोवमकोडाकोडीओ बायालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा ४ एकवीसं वाससहस्साई कालो दुसमा ५ एक्कवीसं वाससहस्साई कालो दूसमदूसमा ६। पुणरवि उस्सप्पिणीए | एकवीसं वाससहस्साई कालो दूसमदूसमा १ एक्कवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, दस सागरोवमकोडाकोडीओकालो ओसप्पिणी, दस सागरोपमकोडाकोडीओ कालो उस्सप्पिणी, वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य॥(सूत्रं २४६) जंबुद्दीवे णं भंते ! | दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो| यारे होत्था ?, गोयमा! बहुसमरमणिज भूमिमागे होत्था, से जहाणामए-आलिंगपुक्खरेति वा एवं उत्तरकुरुवत्तव्वया नेयव्वा जाव आसयंति सयंति, तीसे णं समाए भारहे वासे तत्थ २ देसे २ तहिं२बहवे ओराला कुद्दाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छब्बिहा मणुस्सा अणुसज्जित्था पण्णत्ता, तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सिंहा ५ सणिचारि ६। सेवं भंते ! सेवं भंते ! (सूत्रं २४७) ॥६-७॥
'ऊसासद्धा वियाहियति उच्छ्वासाद्धा इति उच्छवासप्रमितकालविशेपाः 'व्याख्याताः' उक्ता भगवद्भिरिति, अत्रोत्तरम् - 'असंखेजे'त्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-- संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकति प्रोच्यते, 'संखेज्जा आवलिय'ति किल षट्पञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छ्वासनिःश्वासकाले, एवं च सङ्ख्याता
५०२॥
Page #270
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५.३॥
६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४३ २४७
आवलिका उच्छ्वासकालो भवति ॥ 'हहस्से'त्यादि, 'हृष्टस्य तुष्टस्य 'अनवकल्पस्य जरसाऽनभिभूतस्य 'निरुपक्लिष्टस्य' व्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छवासनिःश्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्त'त्यादि गाथा, 'सत्त पागू' इति प्राकृतत्वात् सप्त प्राणा उच्छ्वासनिःश्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो मुहतों व्याख्यात इति ॥ 'तिन्नि सहस्सा' गाहा, अस्या भावार्थोऽयम्-सप्तभिरुच्छ्वासैः स्तोकः स्तोकाश्च लवे सप्त, ततो लवः सप्तभिर्गुणितो जातकोनपञ्चाशत. मुहर्ने च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं मानमिति । 'एताव ताव गणियस्स विसए'त्ति एतावान्-शीर्षप्रहेलिकाप्रमेय. राशिपरिमाणः तावदिति क्रमार्थः गणितविषयो-गणितगोचरः गणितप्रमेय इत्यर्थः। 'ओवमिय'ति उपमया निवृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ॥ अथ पल्योपमादिपरूपणाय परमाण्वादिस्वरूपमभिधित्मुराह-'सत्थेणे'त्यादि, छेत्तुमिति खड्गादिना द्विधा कत्तुं 'भेतु' मूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छत्तुं भेत वाऽऽरयत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः, केवलिन इत्यर्थः, न तु | सिद्धाः-सिद्धिं गतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथमं 'प्रमाणानां' वक्ष्यमाणोदश्लक्ष्णश्लक्षिणकादीनामिति, यद्यपि च |नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तरलक्षणमाह| 'अणंताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदयाः-द्वयादिसमुदयास्तेषां समितयो-मीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव |
4%AR
॥५०३॥
आ०२७६
Page #271
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ ५०४ ॥
श्लक्ष्णश्लक्ष्णका उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उत्श्लक्ष्णलक्ष्णिका 'इति' उपदर्शने 'वा' समुच्चये, एते च उत्श्लक्ष्णलक्ष्णिकादयोगुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम्- 'उस्साहसहियाइ वेत्यादि, 'सण्हसहिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् ऊर्ध्वरेण्यपेक्षया त्वष्टमभागत्वात् श्लक्ष्णलक्ष्णिका इत्युच्यते, 'उड्ढरेणु' त्ति ऊर्ध्वाधस्तिर्यकूचलनधर्मोपलभ्यो रेणुः ऊर्ध्वरेणुः 'तसरेणु'त्ति त्र्यस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः 'रहरेणु'त्ति रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः, 'रयणि'त्ति हस्तः 'नालिय'ति यष्टिविशेषः 'अक्खे'ति शकटावयवविशेषः 'तं तिउणं सविसेसं परिरएणं'ति तद् योजनं त्रिगुणं सविशेषं, वृत्तपरिधेः किञ्चिन्न्यूनपड्भागाधिकत्रिगुणत्वात्, 'से णं एक्का हियबेहियतेहिय'ति षष्ठीवहुवचनलोपाद् एकाहिकद्वयाहि कत्र्याहिकानाम् 'उक्कोस'ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाङ्का यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः १ इत्याह- 'संसृष्टः ' आकर्णभृतः 'संनिचितः' प्रचयविशेषान्निविडः, किं बहुना ?, एवं भृतोऽसौ येन 'ते 'ति तानि वालाग्राणि 'नो कुत्थे 'त्ति न कुध्येयुः, प्रचयविशेषाच्छु पिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसेज 'त्ति न परिविध्वंसेरन् - कतिपय परिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो पूहलाए हव्व मागच्छेज'ति न पूतितया - न पूतिभावं कदाचिदागच्छेयुः, 'तओ णं'ति तेभ्यो वालाग्रेभ्य, 'एगमेग वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण 'मित्यादि, यावता कालेन स पल्यः 'खीणे'त्ति वालाग्राकर्षणात्क्षयमुपगतः आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए'त्ति निर्गतरजः कल्पसूक्ष्मतरवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारबत्, तथा 'निम्मले 'ति
६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्त्ता|दिकालः सू० २४७
॥ ५०४ ॥
Page #272
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥५०५ ॥
CLOCKS
| विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव'त्ति अत्यन्तसंश्लेषात्तन्मय तागत वालाग्रापहारादपनी तभित्त्यादिगतधान्य लेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह- 'अवहडे 'ति निःशेषवालाग्रलेपापहारात्, अत एव 'विसुद्धे 'ति रजोमल कल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्वापल्योपमं इदमेव यदाऽसङ्ख्येय| खण्डीकृतैकैक वालाग्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाग्रेर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्वयावहारिकं क्षेत्रपल्योपमं, पुनस्तैरेवासङ्ख्ये यखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्मक्ष्मं क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति ॥ कालाधिकारादिदमाह'जंबुद्दीवे ण' मित्यादि, 'उत्तमट्ठपत्ताए'ति उत्तमान् - तत्कालापेक्षयोत्कृष्टानर्थान् - आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् 'आगार भाव पडोयारे'ति आकारस्य आकृतेर्भावाः - पर्यायाः, अथवाऽऽकाराच भावाच | आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भाव आकारभाव प्रत्यवतारः 'बहुसमरमणिज' ति बहुसमः - अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुत्रखरेति मुरजमुखपुढं, लाघवाय सूत्रमतिदिशन्नाह – 'एक' मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तवं दृश्या- 'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव 'करतलेइ वा' करतलं कर एवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पात पर्वतादीनामुत्पात पर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैतद् दृश्यम् -'वत्थ णं बहवे भारहया मणुस्सा मणुस्सीओ
६ शतके उद्देशः ७ पल्योपमादि सू० २४७
प्र०आ०२७७
॥५०५॥
Page #273
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५०६ ॥
य आसयति संयंति चिति निसीयंति तुयङ्कृती' त्यादि, 'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे 'तर्हि तर्हि 'ति देशस्यान्ते२, उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला णट्टमाला' इत्यादि दृश्यं, 'कुस विकुसविसुद्धरुक्खमूल'त्ति कुशाः - दर्भाः विकुशा - बल्बजादयः तृणविशेषास्तैर्विशुद्धानि - तदपेतानि वृक्षमूलानि - तदधोभागा येषां ते तथा, यावत्करणात् 'मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अणुस्सज्जित्थ'ति 'अनुसक्तवन्तः ' पूर्वकालात् कालान्तरमनुवृत्तवन्तः 'पम्हगंध' ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अमम'ति ममकाररहिताः 'तेयतलि'त्ति तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः - समर्थाः 'सणिचारे 'ति शनैः - मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिण ॥ षष्ठशते सप्तमोद्देशकः ॥ ६-७ ॥
79
सप्तमोदेशके भारतस्य स्वरूपमुक्तम्, अष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम् -
कणं भंते! पुढवीओ पन्नत्ताओ ?, गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तंजहारयणप्पभा जाव ईसीपन्भारा। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा?, गोयमा ! णो तिणट्टे समट्ठे । अस्थि णं भंते ! इमीसे गणप्पभाए अहे गामाति वा जाव संनिवेसाति वा १, नो तिणट्ठे समट्ठे । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अत्थि, तिन्निवि पकरेति, देवोवि पकरेति असुरोबि प० नागोवि प० । अस्थि णं भंते ! इमीसे रयण०
६ शतके उद्देशः ८ रत्नप्रभाद्यधो गृहाद्य
भावः
सू० २४८
॥५०६ ॥
Page #274
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्ति अभयदेवीया वृत्तिः ॥५०७॥
६ शतके उद्देशः ८ रत्नप्रभाद्यधोगृहाद्य
भावः सू०२४८
445CA%
AA
| बादरे थणियसद्दे ?, हंता अस्थि, तिन्निवि पकरेंति । अस्थि णं भंते ! इमीसे रयण अहे बादरे अगणिकाए ?,
गोयमा ! नो तिणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण. अहे चंदिम | जाव तारारूवा?, नो तिणडे समढे। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए. चंदाभाति वा २१, | णो इणढे समढे, एवं दोच्चाएवि पुढवीए भाणियव्वं, एवं तच्चाएवि भाणियव्वं, नवरं देवोवि पकरेति असुरोवि
पकरेति, णो णागो पकरेति, चउत्थाएवि एवं, नवरं देवो एक्को पकरेति, नो असुरो नो नागो पकरेति, एवं | हेडिल्लासु सव्वासु देवो एको पकरेति । अस्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २?, नो
इणढे समढे। अत्थि णं भंते ! उराला बलाहया ?, हंता अत्थि, देवो पकरेति, असुरोवि पकरेइ, नो नाओ | पकरेइ, एवं थणियसदेवि । अस्थि णं भंते ! बायरे पुढविकाए यादरे अगणिकाए ?, णो इणढे समझे, नण्णत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते ! चंदिम०, णो तिणढे समझे । अत्थि णं भंते ! गामाइ वा ?, णो तिणट्टे स० । अत्थि णं भंते ! चंदाभाति वा ?, गोयमा! णो तिणढे समटे । एवं मणंकुमारमाहिंदेसु, नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं, सबहिं देवो पकरेति, पुच्छियब्वो य, बापरे आउकाए बायरे अगणिकाए बायरे वणस्सइकाए अन्नं तं चेव ॥ गाहा-तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ ५१ ॥ (सूत्रं २४८)॥
'कह ण'मित्यादि, 'बादरे अगणिकाए'इत्यादि, ननु यथा बादरानेर्मनुष्यक्षेत्र एव सद्भावानिषेध इहोच्यते एवं चादरपृथि
या तिणढे समजणी इणट्टे समढे, न
भते ! चंदाभाति व
प्रा०२७८
॥५०७॥
र
Page #275
--------------------------------------------------------------------------
________________
प्रज्ञप्तिः
६ शतके उरेशः८ रत्नप्रभाद्य
भावः सू०२४८
वीकायस्यापि निषेधो वाच्यः स्यात्, पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते व्याख्या
| मनुष्यादिवद्, विचित्रत्वात् सूत्रगतेः, अतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन
भावान्निषेधाभावः सुगम एवेति, 'नो नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधो गमनं नास्तीत्यत एवानुमीयते, 'नो अअभयदेवी
|सुरो नो नागो'ति, इहाप्यत एव वचनाच चतुर्थ्यादीनामधोऽमुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वया वृत्तिः
धोऽसुरो गच्छति चमरवत्, न नागकुमारः अशक्तत्वात्, अत एवाह-'देवो पकरेई'इत्यादि, इह च बादरपृथिवीतेजसोनिषेधः ॥५०८॥ सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद्, वायोश्च सर्वत्र
| भावादिति । 'एवं सणंकुमारमाहिंदेसुत्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, स च तमस्कायसद्भावतोऽवसेय, इति । 'बंभलोयस्स उवरि सव्वहिंति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः, 'पुच्छियव्वो यत्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव'त्ति वचनानिषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्व पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रेवेयकादीपत्प्राग्भारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो ऽध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतन्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह-'तमुक्काय'गाहा, 'तमुक्काए'त्ति तमस्कायप्रकरणे प्रागुक्त 'कप्पपणए'त्ति अनन्तरोक्तप्सौधर्मादिदेवलोकपञ्चके 'अगणी पुढवी य'त्ति अग्निकायपृथिवीकायावध्येतव्यो-'अस्थि णं |भंते ! बादरे पुढविकाए बादरे अगणिकाए !, नो इणडे समढे, नण्णत्थ विग्गहगतिसमावन्नएणं' इत्यनेनाभिलापेन । तथा 'अगगणिति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे
।।५०८॥
Page #276
--------------------------------------------------------------------------
________________
*
६ शतके
*
| उद्देशः ८ जात्यादिनिधत्तायुः
जातिनामनिह-४०२४९
अगणिकाए'इत्याद्यमिलापेनेति । तथा 'आऊतेऊवणस्सइति अकायतेजोवनस्पतयोऽध्येतव्या:-'अत्थि गं भंते ! बादरे आउकाए व्याख्या-1
बायरे तेउकाए बायरे वणस्सइकाए ?, नो इणढे समढे' इत्यादिनाऽमिलापेन, केषु ? इत्याह- 'कप्पुवरिम'नि कल्पपश्चकोपरितप्रज्ञप्तिः अभयदेवी
नकल्पमूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्ते कृष्णराजीसूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो योऽब्वनस्पतिनिषेधः स या वृत्तिः
यान्यबवायुप्रतिष्ठितानि तेषामध आनन्तयेण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ।। ॥५०९॥
अनन्तरं बादराप्कायादयोऽभिहितास्ते चायुर्वन्धे सति भवन्तीत्यायुर्वन्धमत्रं
कतिविहे णं भंते ! आउयबंधए पन्नत्ते ?, गोयमा ! छब्बिहा आउयबंधा पन्नत्ता, तंजहा-जातिनामनिहदत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिह ताउए ४ पएसनामनिहत्ताउए INIK अणुभागनामनिहत्ताउए ६ दंडओ जाव वेमाणियाणं । जीवाणं भंते ! किं जाइनामनिहत्ता जाव अणु|भागनिहत्ता ?, गोयमा ! जातिनामनिहत्तावि जाव अणुभागनामनिहत्तावि, दंडओ जाव वेमाणियाणं । जीवा णं भते! किं जाइनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया ?, गोयमा ! जाइनामनिहत्ताउयावि जाव अणुभागनामनिहत्ताउयावि, दंडओ जाव वेमाणियाणं । एवं एए दुवालस दंडगा भाणियब्वा। |जीवा णं भंते ! किं जातिनामनिहत्ता १ जाइनामनिहत्ताउया २१, १२ । जीवा णं भंते ! किं जाइनामनिउत्ता३ जातिनामनिउत्ताउया ४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोयनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइणामगोयनिहत्ता ९ जाइणामगोयनिहत्ताउया १० जाइणामगोयनिउत्ता ११ ? जीवा णं
आ०२७९
-5
4
॥५०९॥
-5
Page #277
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५१०॥
भंते! किं जाइनामगोयनिउत्ताउया १२ जाव अणुभागनामगोयनिउत्ताउया ?, गोयमा ! जाइनामगोयनिउत्ताउयावि जाव अणुभागनाम गोयनिउत्ताउयावि, दंडओ जाव वैमाणियाणं || (सूत्रं २४९) ||
तत्र 'जातिनामनिहत्ताउए ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १, 'गतिनाम - निधत्ताउति गतिः - नरकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए' ति स्थितिरिति यत्स्थातत्र्यं कचिद्विवक्षितभावे | जीवेनायुः कर्मणा वा सैव नाम - परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, अथवेह सूत्रे जातिनामगतिनामात्रगाहनामग्रहणाज्जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणातु तासामेत्र स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम - नामक स्थितिनाम तेन सह निधत्तं यदायुस्तत्स्थितिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउएति अवगाहते यस्यां जीवः साऽवगाहनाशरीरं औदारिकादि तस्या नाम - औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नाम - परिणामोऽवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः ४, 'परसनामनिहत्ताउए'त्ति प्रदेशानां - आयुः कर्म्मद्रव्याणां नाम - तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निघत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति५, 'अणुभागनामनिधत्ताउएति अनुभाग- आर्युद्रव्याणामेव विपाकस्तल्लक्षण एव नाम- परिणामोऽनुभागनाम अनुभागरूपं वा नामकर्म अनुभा गनाम तेन सह निघतं यदायुस्तदनुभागनामनिधत्तायुरिति ६ । अथ किमर्थे जात्यादिनामकर्म्मणाऽऽयुर्विशेष्यते ?, उच्यते,
६ शतके. उद्देशः ८ जात्यादिनिधत्तायुः
सू० २४९
॥५१०॥
Page #278
--------------------------------------------------------------------------
________________
4%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१॥
A4%AC%5
आयुष्कस्य प्राधान्योपदर्शनार्थ, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव-'नेरइए णं भंते ! नेरइएमु उवव जइ ?, अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएमु उववजइ.
६ शतके नो अनेरइए नेरइएसु उववजईत्ति, एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदन एव नारका उच्यन्ते, तत्सहचारिणां च
| उद्देशः ८
जात्यादिपश्चन्द्रियजात्यादिनामकर्मणामप्युदय इति. इह चायुर्वन्धस्य पइविधत्वे उपक्षिप्त यदायुषः पइविधत्वमुक्तं तदायुषो बन्धा
| निधत्तायुः व्यतिरेकाद् बद्धस्यैव चार्व्यपदेशविषयत्वादिति । 'दंडओ'त्ति 'नेरइयाणं भंते ! कतिविहे आउयबंधे पन्नत्ते' ? इत्यादिवैमानि-INTE२४९ कान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह-'जाव वेमाणियाणेति ॥ अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां | द्वादश दण्डकानाह-'जीवा णं भंते !'इत्यादि, 'जातिनामनिहत्त'त्ति जातिनाम निधसं-निषितं विशिष्टबन्धं वा कृतं यैस्ते | H००२८० जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएमनामनिहत्ता ५ | अणुभागनामनिहत्ता ६' इति दृश्य, व्याख्या तथैव, नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अबगाहनानाम शरीरनामेति, अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ताउति जातिनाम्ना सह निवत्तमायुयस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमे ते 'दुवाल न दंडगति असुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनर्दर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादिद्वितीयः २। 'जीवाणं भंते ! किं जाइनामनिउत्ता'इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्तं-नितरां युक्तं-संबद्ध निकाचितं
॥५१॥ | वेदने वा नियुक्तं यैस्ते जातिनामनियुक्ताः एवमन्यान्यपि ५, 'जाइनामनि उत्ताउया इत्यादिश्चतुर्थः, तत्र जातिनाम्ना सह नियुक्तं
C4
4-44
Page #279
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१२॥
६ शतके उद्देशः८ लवणादेसच्छितोदकादि सू०२४९
निकाचितं वेदयितुमारब्धं बाऽऽयुयैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता'इत्यादिः पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ताः एवमन्यान्यपि ५, 'जाइगोयनिहत्ताउया य इत्यादिः षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयस्ते जातिगोत्रनिधत्तायुषः, एवमन्यान्यपि ५ 'जाइगोयनिउत्ता'इत्यादिः सप्तमः७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिउत्ता'इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा, एक्मन्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्त यस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते ! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुयस्ते तथा, एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते ! किं जाइनामगोयनिउत्ताउया' इत्यादिज्दशः १२ तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुयैस्ते तथा, एवमन्यान्यपि ५ ॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थ यथायोग जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह
लवणे ण भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा! लवणे णं समुद्दे उस्सिओदए, नो पत्थडोदए, खुभियजले, नो अखुभियजले, एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण. गोयमा ! बाहिरया णं दीवममुद्दा पुन्ना पुन्नप्पमाणा वोलट्टमाणा बोसहमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थरओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए
।।५१२॥
Page #280
--------------------------------------------------------------------------
________________
१
व्याख्याप्रज्ञप्तिः | अभयदेवीया वृत्तिः ॥५१३॥
| असंखेजा दीवसमुद्दा सयंभुरमणपजवसाणा पन्नत्ता समणाउसो !। दीवसमुद्दा णं भंते ! केवतिया नामघेजेहिं पन्नत्ता ?, गोयना ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा |
६ शतके | एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सवजीवा णं। सेवं|४|
ट्र उद्देशः ८
द्वीपभंते ! सेवं भंते ! (सूत्रं २५०)॥६-८॥ छट्ठसयस्स अट्ठमो उद्देसो संमत्तो ॥
| समुद्रमानं 'लवणे ण'मित्यादि, 'उस्मिओदए'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः, तदवृद्धिश्च साधिकषोडशयोजनसहस्राणि आ०२८१ I'पत्थडोदए'त्ति प्रस्तृतोदकः, समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात, वेला च महापातालकलशगतवायुक्षोभादिति, 'एत्तो सू०२५०
आढत्त'मित्यादि, इतः सूत्रादार-धं तद् यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्-'जहा ण भंते ! लवणसमुद्दे उस्सिओदए य, नो | पत्थडोदए,खुभियजले,नो अखभियजले, तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ?, गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा,
पत्थडोदगा, नो खुभियजला, अखुभियजला, पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति । अस्थि णं भंते ! | लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, हंता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इण? समढे, से केणखूण भंते ! एवं वुच्चइ बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति ?, गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए बक्कमति विउक्कमंति चयंति उववज्जंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति । 'संठाणओ' इत्यादि, एकेन 'विधिना प्रकारेण चक्रवाललक्षणेन विधान-स्वरूपस्य
11५१३॥ करणं येषां ते एकविधविधानाः, विस्तारतोऽनेकविधविधानाः, कुतः १, इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदं दृश्यम्-'पवित्थ
बजयी
Page #281
--------------------------------------------------------------------------
________________
व्याख्या
अभयदेवीया वृत्तिः ॥५१४॥
६ शतके उदेशः८
द्वीपसमुद्रमानं सू०२५०
रमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोप- 12 | पेता इत्यर्थः 'उन्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासं| गतिर्वीचीनां) 'सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूवत्ति शुक्लपीतादीनि देवादीनि वा 'सुभा गंधति सुरभिगन्धभेदाः | गन्धवन्तो वा कर्पूरादयः 'सुभा रस'ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभा फास'त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः 'एवं नेयव्वा सुभा नाम'त्ति एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथा 'उद्धारोत्ति द्वीपसमुद्रपूद्धारो नेतव्यः, स चैवम्-'दीवसमुद्दा णं भंते ! केवइया उद्धारसमएणं पन्नत्ता, गोयमा! जावइया अड्ढाइजाणं उद्धार| सागरोवमाणं उद्धारसमया एवइया दीवसमुद्दा उद्धारसमएणं पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्भियतेऽसावुद्धारसमयोऽतस्तेन । | तथा 'परिणामोत्ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवम्-दीवसमुद्दा णं भंते ! किं पुढवीपरिणामा आउपरिणाधा जीवपरिणामा | पोग्गलपरिणामा?, गोयमा! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी' त्यादि । तथा 'सव्वजीवाणं'ति सर्वजीवानां द्वीपसमुद्रपूत्पादो नेतव्यः, स चैवम् -'दीवसमुद्देसु णं भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उबवन्नपुवा !, हंता गोयमा ! असई अदुवा अणंतखुत्तोत्ति ॥ षष्ठशतेऽष्टमोद्देशकः ॥६-७ ॥
५१४॥
द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
Page #282
--------------------------------------------------------------------------
________________
%
६ शतके उद्देशः९ प्र०आ०२८२ कर्मप्रकृति| बन्धः सू०२५१
जीवेणं भंते ! णाणावरणिज कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?. गोयमा! सत्तविहबंधए वा व्याख्या
अट्टविहबंधए वा छविहबंधए वा, बंधुहेसो पन्नवणाए नेयम्वो ॥ (सूत्रं २५१) ॥ प्रज्ञप्तिः अभयदेवी
'जीवे 'मित्यादि, 'सत्तविहबंधए' आयुरवन्धकाले 'अट्ठविहबंधए'त्ति आयुबन्धकाले 'छविहबंधए'त्ति सूक्ष्मसम्पराया प्रत्तिः
यावस्थायां मोहायुपोरबन्धकत्वात् । 'बंधुदेसो'इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोत्र स्थाने
'नेतव्यः' अध्येतव्यः, स चायम्-'नेरहए णं भंते ! णाणावरणिजं कम्मं बंधमाणे कइ कम्मपगडीओ बंधड १. गोयमा ! अढविह॥५५॥
| बंधगे वा सत्तविहबंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे इत्यादि ॥ जीवाधिकारद्देवजीवमधिकृत्याह
देवे णं भंते ! महिड्ढीए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्विभत्तए १, गोयमा! नो तिणढे० । देवेणं भंते ! बाहिरए पोग्गले परियाइत्ता पभू, हता पभू. से णं भंते !
किं इहगए पोग्गले परियाइत्ताविउव्वति तत्थगए पोग्गले परियाइत्ता विकुब्वति अन्नत्थगए पोग्गले परियाइत्ता विउव्वति ? गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वति, तत्थगए पोग्गले परियाइत्ता बिकुवति, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वति, एवं एएणं गमेणं जाव एगवन्नं
एगरूवं १ एगवणं अणेगरूवं २ अणेगवन्नं एगरूवं ३ अणेगवन्नं अणेग दारूवं ४ चउभंगो । देवे णं भंते ! महिड्डीए जाव महाणुभागे बाहिरए
पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए परिणा
%AAAAAA
%
पंचवर्णना भांगा1०|
रसना १० १२ ] गंधनो
स्पर्शना ।
एवं २५
A
||५१५॥
Page #283
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया बत्तिः ॥५१६॥
| मेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमा ! नो तिणढे समढे, परियाइत्ता पभू ।। से णं भंते! किं इहगए पोग्गले तं चेव नवरं परिणामेतित्ति भाणियब्वं, एवं कालगपोग्गलं ६ शतके लोहियपोग्गलत्ताए, एवं कालएणं जाव सुकिल्लं, एवं णीलएण जाव सुकिल्लं, एवं लोहियपोग्गलं जाव सुकि
उद्देशः ८
विकुर्वणलत्ताए, एवं हालिद्दएणं जाव सुक्किलं, तंजहा एवं एयाए परिवाडीए गंधरसफास. कक्खडफासपोग्गलं
परिणमौ मउयफासपोग्गलत्ताए २ एवं दो दो गरुयलहुय २ सीयउसिण २ गिद्धलुक्ख २, वन्नाइ सव्वत्थ परिणामेइ, सू०२५२ | आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता ॥ (सूत्रं २५२ )॥
'देवे ण'मित्यादि, 'एगवन्नंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहगए'त्ति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'त्ति देवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान-देवलोकादिगतान् 'अण्णत्थगए'त्ति प्रज्ञापकक्षेत्राद्देवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुर्वन्ते यतः कृतोत्तरवैक्रियरूप एव प्रायो-13 ऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताए'इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानां पञ्चानां वर्णाणां दश द्विकसंयोगसूत्राण्यध्येयानि 'एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकमूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह___ अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति ११
AAAAAAAAACH
५१
Page #284
--------------------------------------------------------------------------
________________
-
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१७॥
आ०२८३ |६ शतके उद्देशः ९ विशुद्धलेश्यादि ज्ञानं सू०२५३
७
णो तिणट्टे समझे, एवं अविसुद्धलेसे असमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, २। अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३,३। अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ । अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ५। अविसुद्धलेसे समोहया० विसुद्धलेसं देवं ३, |६ ॥ विसुद्धलेसे असमो0 अविसुद्धलेसं देवं ३,१। विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, २। विसुद्धलेसे
णं भंते! देवे समोहएणं अविसुद्धलेसं देवं ३ जाणइ०, हंता जाणइ०, एवं विसुद्ध. समो० विसुद्धलेसं देवं ३ जाणइ ?, हंता जाणइ ४ । विसुद्धलेसे ममोहयासमोहएणं अविसुद्धलेसं देवं ३, ५। विसुद्धलेसे समोहयाममोहएणं विसुद्धलेसं देवं ३, ६ । एवं हेडिल्लएहिं अहहिं न जाणइ न पासइ, उवरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते ! ॥ (सूत्र २५३ ) छट्ठसए नवमी उद्देसो संमत्सो ॥६-९॥
'अविसुद्धे'त्यादि, 'अविसुद्धलेसे णं'ति अविशुद्धले श्यो-विभङ्गज्ञानो देवः 'असमोहएणं अप्पाणेणति अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविसुद्धलेश्यं देवादिकम् ३ इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तद्यथा 'अविमुद्धलेसे णं देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं ३ जाणइ पासइ ?, नो इणढे समढे' इत्येको विकल्पः १ । 'अविसुद्धलेसे असमोहएणं विमुद्धलेसं देवं ३ नो इणढे समढे इति द्वितीयः २। अविमुद्धलेसे समोहएणं अविमुद्धलेसं देवं० नो इण? समट्टे' इति तृतीयः ३ । 'अविसुद्धलेसे समोहएणं विसुद्धलेसं देवं०, नो इणढे समडे'इति चतुर्थः ४ । 'अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं , णो इणढे समडे' इति पञ्चमः ५। 'अविसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३, नो
-१
॥५१७॥
-04-96
Page #285
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१८॥
इणढे समढे'इति षष्ठः ६ । 'विसुद्धलेसे असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणढे समदृत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३,नो इणढे समढे'त्ति अष्टमः ८ । एतैरष्टभिर्विकल्पैर्न जानाति, तत्र पनिर्मिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे समोहएणं अविसुद्धलेसं देवं ३ जाणइ?, हंता जाणइ'इति नवमः ९।'विसुद्धलेसे समोहएणं विसुद्धलेसं देवं ३ जाणइ १, हंता जाणई'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २१, हंता जाणइत्ति एकादशः ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २त्ति द्वादशः १२ । एभिः पुनश्चतुर्भिर्विकल्पैः | सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति । एतदेवाह-एवं हेडि. ल्लेहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोद्देशकः ॥६-९॥
६ शतके उदेशः९ सुखदुःखाद्य नुपदर्शनं मू० २५३
प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह
अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं |नो चकिया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निप्फावमायमवि कलममायमवि मासमायमपि | मुग्गमायमवि जूयामायमवि लिक्खामायमवि अभिनिवहेत्ता उव्वदंसित्तए, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-सव्वलोएऽवि य णं सव्वजीवाणं णो चक्किया कोई सुहं वा तं चेव जाव उवदंसित्तए। सेकेणद्वेणं, गोयमा !
५१८॥
Page #286
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५१९॥
--%
अयन्नं जंबुद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्दीए जाव महाणुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवद्दालेत्ता जाव इणामेव कट्टु केवलकप्पं जंबुद्दीवं २ तीहिं अच्छ रानिवाएहिं तिसत्तखुत्तो अणुपरियद्वित्ताणं हवमागच्छेजा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवत्तिय १, णो तिट्ठे समट्ठे, से तेणट्टेणं जाव उवदंसेत्तए । (सूत्रं २५४ ) ॥
'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुबलास्थिकमात्रमपि तत्र कुबलास्थिकं बदरकुलकः 'निष्काव'त्ति वल्लः 'कल'त्ति कलायः 'जय'त्ति यूका 'अयन्न' मित्यादिदृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्त्तकल्पत्वात् कुबलास्थिकमात्रादिकं न दर्शयितुं शक्यते एवं सर्वजीवानां सुखस्य दुःखस्य चेति || जीवाधिकारादेवेदमाह
जीवे णं भंते! जीवे २ जीवे ?, गोयमा ! जीचे ताव नियमा जीवे, जीवेवि नियमा जीवे । जीवे णं भंते ! नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियव्वो जाव वैमाणियाणं । जीवति भंते ! जीवे जीवे जीवति ?, गोयमा ! जीवति ताव नियमा जीवे, जीत्रे पुण सिय जीवति सिय नो जीवति जीवति भंते ! नेरइए २ जीवति ?,
| प्र०आ०२८४
६ शतके उद्देशः १० सुखदुःखाद्य नुपदर्शनं
सू० २५४
॥५१९॥
Page #287
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५२०॥
गोयमा ! नेरइए ताथ नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयव्वो जाव वेमाणियाणं । भवसिद्धीए णं भंते ! नेरइए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेरइए सिय अनेरइए, नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं || (सूत्रं २५५ ) ।
'जीवे णं भंते! जीवे जीवे जीवे ?', इह एकेन जीवशब्देन जीव एव गृह्यते, द्वितीयेन च चैतन्यमित्यतः प्रश्नः, उत्तरं पुनर्जीव चैतन्ययोः परस्परेणाविना भूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि, जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह- 'जीवे णं भंते । नेरइए' इत्यादि । जीवाधिकारादेवाह - जीवति भंते ! जीवे जीवे जीवइ'त्ति, जीवति - प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति १ इति प्रश्नः, उत्तरं तु यो जीवति स तावनियमाज्जीवः, अजीवस्यायुः कर्म्माभावेन जीवनाभावात्, जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात्, जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति ॥ जीवाधिकारात्तद्गतामेवान्य तीर्थिक वक्तव्यतामाह
अन्नउत्थिया णं भंते ! एवमाइक्खति जाव परूवेंति एवं खलु सच्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते ! एवं १, गोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, आहच्च सायं, अत्थेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति, आहब अस्सायं वेयर्ण वेयंति, अत्थे
६ शतके
उद्देशः १० जीवजीवादिगतप्रत्या
गतादि
सू० २५५
॥ ५२० ॥
Page #288
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
||५२१॥
गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति, आहच सायमसायं । से केणद्वेणं० ?, गोयमा ! नेरइया एतदुक्ख वेयणं वेयंति [ आहच्च सायमसायं] आहच सायं भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेदणं वेयंति, आहच असायं, पुढविकाइया जाव मणुस्सा बेमायाए वेयणं वेयंति, आहच्च सायमसायं, से तेणद्वेणं० ॥ ( सू २५६ ) ॥
'अन्न उत्थिया' इत्यादि, 'आहच्च सायंति कदाचित्सातां वेदनां, कथमिति चेदुच्यते-" उववारण व सायं नेरहओ देवकम्णा वावि" । "आहच असायंति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए 'ति विविधया मात्रया, कदाचित्सातां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह
नेरइयाणं भंते! जे पोग्गले अत्तमायाए आहारेति ते किं आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तनायाए आहारंति ?, गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो परंपरखेत्तोगाढे० जहा नेरइया तहा जात्र बेमाणिगाणं दंडओ । ( सूत्र २५७ ) केवली णं भंते ! आयाणेहिं जाणति पासति ?, गोयमा ! नो तिणट्टे० । से केणद्वेणं ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जाणइ जाव निव्वुडे दंसणे केवलिस्स, से तेणट्टेणं० गाहा-जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एतदुक्खवेयण अत्तमाया य केवली ॥ ५२ ॥ सेवं भंते ! सेवं भंते! ( २५८ ) ।।
६ शतके उद्देशः १० सातादिपुद्गलादाना
दानानि
सू० २५६ २५७-२५८
॥५२१॥
Page #289
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२२॥
॥६-१०॥ छ8 सयं समत्तं ॥६॥ । 'नेरइया णमित्यादि, 'अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेत्तोगाढे'त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अणंतरखेत्तोगाढेत्ति आत्मशरीरावगाहक्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्रावगाढानित्यर्थः, 'परंपरखेत्तोगाढे'त्ति | आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रं तत्रावगाढानित्यर्थः ॥ 'अत्तमायाए'इत्युक्तमत आदानसाधर्म्यात् 'केवली ण'मित्यादि सूत्रं, तत्र च 'आयाणेहिंति इन्द्रियैः। दशमोद्देशकार्थसङ्ग्रहाय गाथा-'जीवाण'मित्यादि गतार्थः ॥ षष्ठशते दशमोद्देशकः ॥ ६-१०॥ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मण्मतिदन्तभञ्जि । तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् ॥ १॥
६ शतके | उद्देशः१० सातादिपुद्गलादानादानानि मा०२८६
सू०२५६ २५७-२५८
SAM] [] [I] MIN
Ammami II II amirmiNIMD] [nlim maniml I nityum][IMIM Imay
॥इति चन्द्रकुलीन श्रीमदभयदेवाचार्यविहितया वृत्त्या युते
श्रीभगवतीसत्रे षष्ठं शतं विवरणतः समाप्तम् ।
am tumihintention
Content, (amortecedornixum) Comununua (Cuitlamido, inqITORI ORITION) Tuntemno me
1.५२२॥
Page #290
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५२३॥
॥ अथ सप्तमशतकम् ॥
व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठ शतम्, अथ जीवाद्यर्थप्रतिपादन परमेव सप्तमशतं व्याख्यायते, तत्र चादावेवोदेशकार्थसङ्ग्रहगाथा - आहार १ विरति २ थावर ३ जीवा ४ पक्खी ५ य आउ ६ अणगारे ७ । छउमत्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंमि सए ॥ ५३ ॥
'आहारे' त्यादि, तत्र 'आहार'त्ति आहारकानाहारक वक्तव्यतार्थः प्रथमः १' विरह 'ति प्रत्याख्यानार्थे द्वितीयः २ 'धावर'त्ति वनस्पतिवक्तव्यतार्थस्तृतीयः ३'जीव'ति संसारिजीवप्रज्ञापनार्थश्चतुर्थः ४ 'पक्खी य'त्ति खचरजीवयोनिवक्तव्यतार्थः पश्चमः ॥ 'आउ'ति आयुष्कवक्तव्यतार्थः षष्ठः ६ 'अणगार'ति अनगारवक्तव्यतार्थः सप्तमः ७ 'छउमत्थ'त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ ' असंबुड 'ति असंवृतान गारवक्तव्यताथ नवमः ९ 'अन्नउत्थिय'त्ति कालोदायिप्रभृतिपरतीर्थिक वक्तव्यताथों दशम १० इति ॥
ते काणं तेणं समरणं जाव एवं वदासी-जीवे गं भंते ! कं समयमणाहारए भवइ ?, गोयमा ! पढमे समए सिय आहारए सिय अणाहारए बितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय आहारए सिय अणाहारए, चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिंदिया य चउत्थे समए, | सेसा ततिए समए ॥ जीवे णं भंते । कं समयं सव्वप्पाहारए भवति ?, गोयमा ! पढमसमयोववन्नए वा चरमसमए भवत्थे वा एत्थ णं जीवे णं सव्वष्पाहारए भवइ, दंडओ भाणियव्वो जाव वैमाणियाणं ॥ ( २५९ ) ॥
७ शतके उदेशः १ अनाहारा
पाहारादि
सू० २५९
॥५२३॥
Page #291
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५२४॥
'कं समयं अणाहारए'ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति १ इति प्रश्नः, उत्तरं तु यदा जीव ऋजुगत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहरणीयपुद्गलानामभावाद्, अत आह- 'पढमे समए सिय आहारए सिय अणाहारए'चि, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह- 'बीयसमये सिय आहारए सिय अणाहारए'चि, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये स्वाहारकः, यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाऽऽये समयत्रयेऽनाहारकचतुर्थे तु नियमादाहारक इतिकृत्वा 'तइए ममए सिय' इत्याद्युक्तं, वक्रत्रयं चेत्थं भवति - नाख्या बहिर्विदिग्भ्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणीं प्रतिपद्यते, द्वितीयेन नाडीं प्रविशति, तृतीयेनोर्ध्वलोकं गच्छति, चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाये समयत्रये वक्रत्रयमवगन्तव्यं, समश्रेण्यैव गमनात्, अन्येत्वाहुः - वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते, तत्र समयत्रयं प्राग्वत्, चतुर्थे समये तु नाडीतो । प्र०आ०२८७ निर्गत्य समश्रेणिं प्रतिपद्यते, पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाधे समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पतेरिति । 'एवं दंडओ'ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादिवस सेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि - यो मत्स्यादिर्भरतस्य
७ शतकें उद्देशः १ अनाहारा
ल्पाहारादि
सू० २५९
॥५२४ ॥
Page #292
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२५॥
पूर्वभागादेवतपश्चिमभागस्याधो नर के प्रत्पद्यते स एकेन ममयेन भरतस्य पूर्वभागात्पश्चिम भागं याति द्वितीयेन तु तत ऐवतपश्चिम | भागं ततस्तृतीयेन नरकमिति, अत्र चाययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति-'जीवा एगिदिया य चउत्थे समये,
| ७ शतके सेसा तइयममए'त्ति ।। 'कं समयं मयप्पाहारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति
| उद्देशः१
लोकसंस्थान | स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, पढमममयोववन्नए'त्ति प्रथमः समय उत्पन्नस्य प्रथमो वा समयो यत्र तत् | प्रथमसमयं तदुत्पन्न-उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाऽऽहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्थे वत्ति चरमसमये भवस्य-जीवितस्य तिष्ठति यः स तथा,आयुषश्चरमसमय इत्यर्थः,तदानी प्रदेशानां संहृतत्वेनाल्पेषु सू०२६० शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति ॥ अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणमूत्रम्--
किंसंठिए णं भंते! लोए पन्नत्त?; गोयमा! सुपइट्टगसंठिए लोए पन्नत्ते. हेट्ठा विच्छिन्ने जाव उपिप उड्ढंमुई| गागारसंठिए, तंसिं च णं सासयंसि लोगंसि हेहा विच्छिन्नंसि जाव उप्पिं उड्डेमुइंगागारसंठियंसि उप्पन्न-18
नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति | जाव अंतं करेइ ।। (सूत्रं २६०)॥
'सुपइगसंठिए'चि सुप्रतिष्ठकं शरयन्त्रकं, तच्चेह उपरिस्थापितकलशादिकं ग्राह्य, तथाविधेनैव लोकसादृश्योपपत्तेरिति, एतस्यैव भावनार्थमाह-'हेट्ठा विच्छिन्ने' इत्यादि, यावत्करणात् 'मज्झे संखित्ते उपि विसाले अहे पलियंकसंठाणसंठिए
॥५३५॥ मज्झे वरवयरविग्गहिए'त्ति दृश्यं, व्याख्या चास्य प्राग्वदिति।। अनन्तरं लोकस्वरूपमुक्तं, तत्र च यत्केवली करोति तद्दर्शयन्नाह
कम-CASEARCRACCA
*
Page #293
--------------------------------------------------------------------------
________________
44
ध्याख्या
-94
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥५२६॥
७ शतके उद्देशः१ सामायिकव्रतयोःक्रिया दानफलं सू०२६१ २६२-२६३
'तंसिमित्यादि, अंत करेइति। अत्र क्रियोक्ता, अथ तद्विशेषमेव श्रमणोपासकस्य दर्शयबाह
समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स णं भंते! किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कजई ?, गोयमा! समणोवासयस्स णं सामाइयकडस्स समणोवासए अच्छमाणस्स आया अहिगरणीभवइ, आयाहिगरणवत्तिय च णं तस्स नो ईरियावहिया किरिया कजइ, संपराइया किरिया कजइ, से तेणटेणं जाव संपराइया ।। ( सूत्रं २६१) समणोवासगस्सणं भंते ! पुवामेव तसपाणसमारंभे पञ्चक्खाए भवति, पुढविसमारंभे अपञ्चक्खाए भवइ, से य पुढवि खणमाणे अण्णयरं तसं पाणं विहिंसेज्जा से णं भंते ! तं वयं अतिचरति !, णो तिणढे समढे, नो खलु से तस्स अतिवायाए आउ| इति । समणोवासयस्स णं भंते ! पुवामेव वणस्सइसमारंभे पच्चक्खाए, से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेजा से णं भंते ! तं वयं अतिचरति !, णो तिणढे समढे, नो खलु नस्स अइवायाए आउदृति (सूत्रं २६२)। समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइ. मेणं पडिलाभमाणे किं लगभइ , गोयमा! समणोवासए णं तहारूवं समणं वा जाव पडिलामेमाणे तहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारए णं तमेव समाहिं पडिल भइ । समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति (सूत्रं २६३)
प्र०आ०२८८
2 5%*&+GC
॥५२६॥
Page #294
--------------------------------------------------------------------------
________________
4
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२७॥
| ७ शतके
उद्देशः१ सामायिकवतयोःक्रिया दानफलं सू० २६१ २६२-२६३
-
%ARC-24
'समणेत्यादि, 'सामाइयकडस्मति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये साधुवसतावासीनस्य-तिष्ठतः 'तस्स ण'|न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनर्यापथिकी युक्ता, निरुद्धकषायत्वादित्याशङ्का, अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिकरणी भवति त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं च णं'ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः ॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभेति सवधः 'नो खलु से तस्स अतिवायाए आउट्टइत्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैप तस्य संपन्न इति नासावतिचरति व्रतं, 'किं चयइत्ति किं ददातीत्यर्थः, 'जीवियं चयइत्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिदव्यस्य दुस्त्यजत्वात्, एतदेवाह-'दुच्चयं चयइत्ति दुस्त्यजमेतत, त्यागस्य दुष्करत्वात्, एतदेवाह-दुकरं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवितं-कर्मणो दीर्घा स्थिति 'दुच्चयंति दुष्टं कर्मद्रव्यसञ्चयं 'दुकरं ति दुष्करमपूर्वकरणतो ग्रन्थिभेद, ततश्च 'दुल्लंभं लभईत्ति अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइति 'बोधि' सम्यग्दर्शनं 'वुध्यते' अनुभवति, इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयवास्य मूत्रार्थस्य घटमानत्वात्, 'तओ पच्छ'त्ति तदनन्तरं सिद्धथतीत्यादि प्राग्वत्, अन्यत्राप्युक्तं दानविशेषस्य | बोधिगुणत्वं, यदाह-"अणुकंपऽकामणि जरबालतवे दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निव्वुया सबकम्मओ मुक्का । केई
A4%A-CA
॥५२७॥
Page #295
--------------------------------------------------------------------------
________________
मनिस्संगयाए निरंगणयाए पाए निरंगणयाए गइपरिणाम
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२८॥
७ शतके उद्देशः १ अकर्मणो e
आ०२८९ सू०२६४
तुयं निच्छिड्डे निरुवहयात
तइयभवेणं सिज्झिम्संति जिणसगासे ॥१॥" ति ॥ अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम्
अस्थि भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहन्नं भंते ! अकम्मस्स गती पन्नायति !, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मरस | गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुवप्पओगेणं अकम्मस्म गती पन्नायति ?, से जहानामए-केह पुरिसे सुकं तुंबं निच्छि निरुवहयंति आणुपुब्बीए परिकम्मेमाणे २ दन्भेहि य कुसेहि य वेढेइ २ अट्ठहिं मडियालेवेहि लिंपइ २ उण्हे दलयति भूति २ सुक्कं समाणं अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं महियालेवाणं गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवइत्ता अहे धरणितलपइहाणे भवइ ?, हंता भवइ, अहे णं से तुंबे अट्ठण्हं महियालेवाणं परिक्खएणं धरणितलमतिवइत्ता उपि सलिलतलपइहाणे भवइ १.हंता भवइ, एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मस्स गई पन्नायति । कहन्नं भंते ! बंधणछेदणयाए अकम्मस्स गई पन्नत्ता ?, गोयमा ! से जहानामए-कलसिंबलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइ वा उण्हे दिना सुक्का समाणी फुडित्ता णं एगंतमंतं गच्छइ, एवं खलु गोयमा ! । कहन्नं भंते ! निरंधणयाए अकम्मस्स गती?, गोयमा ! से जहानामए-धूमस्स इंधणविप्पमुक्कस्स उड्ढे वीससाए निव्वाघाएणं,
५२८॥
Page #296
--------------------------------------------------------------------------
________________
भ्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२९॥
७ शतके उद्देशः१ अकर्मगतिः | सू० २६४
गती पवत्तति, एवं खलु गोयमा! । कहनं भंते! पुचप्पओगेणं अकम्मस्स गती पन्नत्ता?, गोयमा ! से जहानामए-कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निवाघाएणं गती पवत्तह, एवं खलु गोयमा! नीसंगयाए निरंगणयाए जाव पुब्बप्पओगेणं अकम्मरस गती पण्णत्ता ।। (सूत्र २६४)॥
'गई पण्णाय'ति गतिः प्रज्ञायते अभ्युपगम्यते इतियावत् 'निस्संगयाए'त्ति 'निःसङ्गतया'कर्ममलापगमेन निरंगणयाए'त्ति नीरागतया-मोहापगमेन 'गतिपरिणामेण ति गतिस्वभावतयाऽलाबुद्रन्यस्येव 'बंधणच्छेयणयाए'त्ति कर्मबन्धनच्छेदनेन एरण्डफलस्येव 'निरिन्धणताए'त्ति कर्मेन्धनविमोचनेन धूमस्येव 'पुव्वपओगेणं'ति सकर्मतायां गतिपरिणामवच्वेन बाणस्येवेति ॥ एतदेव विवृण्वन्नाह-कहन्न'मित्यादि, 'निरुवय'ति वातायनुपहतं 'दन्भेहि यति दभैः समलैः 'कुसेहि यत्ति कुशः-दभैरेव छिन्नमलैः 'भूई भूइ'न्ति भूयो भूयः 'अत्थाहे'त्यादि, इह मकारौ प्राकृतप्रभवावतः अस्ताघेऽत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका 'सिंबलि'त्ति वृक्षविशेषः 'एरंडमिंजिया' एरण्डफलम् 'एगंतमंत गच्छइ'त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमन्त-भूभागं गच्छति, इह च बीजस्य गमनेऽपि [यत्] कलायसिंबलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 'उड्ढवीससाए'त्ति ऊर्ध्व 'विस्रसया' स्वभावेन 'निव्वाघाएणं'ति कटाद्याच्छादनाभावात् ॥ अकर्मणो वक्तव्यतोक्ता, अथाकर्मविपर्ययभूतस्य स कर्मणो वक्तव्यतामाह
दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुक्खेणं फुडे ?, गोयमा ! दुक्खी दुक्खेणं फुडे, नो अदुक्खी दु. क्खेणं फुडे । दुक्खी णं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा! दुक्खी नेर
| ॥५२९॥
Page #297
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीयां अत्तिः ॥५३०॥
| इपर्शादि
इए दुक्खेणं फुडे, नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमाणियाणं, एवं पंच दंडगा नेयव्वा, |दुक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियायइ २ दुक्खी दुक्ख उदीरेइ ३ दुक्खी दुक्खं वेदेति ४ दुक्खी
| ७ शतके | दुक्खं निजरेति ५॥ (सूत्रं २६५)॥
उद्देशः१ | 'दुक्खी भंते ! दुक्खेणं फुडे ति दुःखनिमित्तत्वात् दुख-कर्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन-दुःखहेतुत्वात् कर्मणा
दुःखिदुःख
प्र०आ०२९० | स्पृष्टो-बद्धः 'नो अदुक्खी 'त्यादि, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, ‘एवं पंच दंडगा |णेयव्व'त्ति 'एवम्' इत्यनन्तरोक्तामिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव १, 'दुक्खी दुक्खं सू०२६५
परियायई ति द्वितीयः, तत्र 'दुःखी' कर्मवान् 'दुखं कर्म 'पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, 'उदीरेइ'|ति तृतीयः ३, 'वेएइति चतुर्थः ४, 'निजरेइति पञ्चमः ५, उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानकभोजनमूत्राणि
अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसियमाणस्स(वा) तुयमाणस वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कजह, गोनो ईरियावहिया किरिया कजति, संपराइया ४ | किरिया कजति । से केणटेणं० ?, गोयमा! जस्स णं कोहमाणमायालोमा वोच्छिन्ना भवंति तस्स णं
॥५३०॥ ईरियावहिया किरिया कजइ, नो संपराइया किरिया कन्जइ, जस्स णं कोहमाणमायालोभा अवोच्छिन्ना भवंति
Page #298
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३॥
4%3AGAR%25A
तस्स णं संपरायकिरिया कजइ, नो ईरियावहिया, अहासुत्तं रीयमाणस्स ईरियावहिया किरिया कजइ, उस्सुत्तं रीयमाणस्स संपराइया किरिया कजइ, से णं उस्सुत्तमेव रियति, से तेणटेणं०॥ (सूत्रं २६६) अह भंते! सइंगालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स के अट्टे पण्णत्ते ?, गोयमा ! जे णं निग्गंथे वा निग्गंधी वा फासुएसणिज्जं असणपाण ४ पडिगाहित्ता मुच्छिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति एस णं गोयमा! मइंगाले पाणभोयणे, जेणं निग्गंथे वा निगंधी या फासुएसणिज्नं अमणपाण ४ पडिगाहित्ता महया २ अप्पत्तियकोहकिलाम करेमाणे आहारमाहारेइ एस णं गोयमा! सधूमे पाणभोयणे, जे णं निगंथे वा २ जाव पडिगाहेत्ता गुणुप्पायणहेउं अन्नदब्वेण सद्धिं संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजोयणादोसदुढे पाणभोयणे, एस णं गोयमा ! सइंगालस्स सधूमस्स संजोयणादोसदुहस्स पाणभोयणस्स अढे पन्नत्ते । अह भंते ! वीतिंगालस्स वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्म के अटे पन्नत्ते ?, गोयमा ! जे णं णिग्गंथो वा जाव पडिगाहेत्ता अमुच्छिए जाव आहारेति एस गं गोयमा! वीतिंगाले पाणभोयणे, जे णं निग्गंथे वा निग्गंथी वा जाव पडिगाहेत्ता णो महया अप्पत्तिय जाव आहारेड एस णं गोयमा! वीयधमे पाणभोयणे, जे णं निग्गंथे वा निग्गंथी वा जाव पडिगाहेत्ता जहालद्धं तहा आहारमाहारेइ एम | णं गोयमा ! संजोयणादोसविप्पमुक्के पाणभोयणे, एस णं गोयमा! वीतिंगालस्म वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्त अहे पन्नत्ता(सूत्रं२६७)अह भंते खेत्तातिकंतस्स कालातिकतस्स मग्गातिकंतस्स पमाणा
७ शतके उद्देशः १ अनायुक्तगमनसांगारमार्गातिक्रान्तादि सू०२६६ २६७
॥५३२॥
Page #299
--------------------------------------------------------------------------
________________
व्याख्या
७शतके
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥५३२॥
तिकंतस्स पाणभोयणस्स के अट्टे पन्नत्ती, गोजेणंनिग्गंथे वा निग्गंधी वा फासुएसणिणं असणं४अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे, जे णं निग्गंथो वा २ जाव साइमं पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिम पोरिसिं उवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकते पाणभोयणे, जे णं निग्गंथो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयण| मेराए वीइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा! मग्गातिकंते पाणभोयणे, जे णं निग्गंथो वा निग्गथी वा फासुएसणिज्जं जाव साइम पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा ! पमाणाइक्वंते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अ| पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत कवले आहारमाहारेमाणे अवड्ढोमोयरिया सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चउव्वीस कुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमो. दरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्केणवि गासेणं ऊणगं आहारमाद्दारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया, एस णं गोयमा खेत्तातिकंतस्त कालातिकतस्स मग्गातिकतस्स पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ॥ (मूत्रं २६८)॥
तत्र च 'वोच्छिन्नेत्ति अनुदिताः, 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः कति भोजनविषयरागानिः सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सधृमस्सति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत्
उद्देशः १ अनायुक्तग
प्र०आ०२९१ ४ मनसांगार| मार्गाति| कान्तादि मू०२६८
Page #300
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ५३३॥
4
सधूमं ' संजोयणादोमट्ठस्म'ति संयोजना- द्र यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दृष्टं यत्तत्तथा तस्य 'जेणं'ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात्' गिद्धे'त्ति तद्विशेषाकाङ्गावान् 'गट्टिए'ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झो बन्ने 'ति तदेकाग्रतां गतः 'आहारमाहारेइति भोजनं करोति 'एस णं'ति 'एषः ' आहारः साङ्गारं पानभोजनं, 'महया अप्पत्तियं'ति महदप्रीतिकम् - अप्रेम कोन्हकिलामं ति क्रोधात्क्कुमः- शरीरायासः क्रोधक्कमोडतस्तं, 'गुणुप्पायणहेडं' ति रमविशेषोत्पादनायेत्यर्थः, 'बीइंगालस्स'ति वीतो गतोऽङ्गारो- रागो यस्मात्तद्वीताङ्गारं 'खेत्ताइकंतस्स' त्ति क्षेत्र - सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य 'कालाइतम्म'त्ति कालं - दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, 'मग्गाइकेतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य 'पमाणात रस'त्ति द्वात्रिंशत्कवललक्षणं प्रमाणमतिक्रान्तस्य, 'उवाइणावित्त 'त्ति उपादापय्य प्रापय्येत्यर्थः परं 'अद्धजोयण मेराए ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'वीतिकमावेत्त'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः 'कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत् प्रमाणं - मानं तत् परिमाणं - मानं येषां ते तथा, अथवा कुकुटीव- कुटीरमित्र जीवस्याश्रयत्वात् कुटी - शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं - उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा - द्वात्रिंशत्तमांशरूपा येषां ते कुकुट्यण्डकप्रमाणमात्रा अतस्तेषाम्, अयमभिप्रायः - यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्ध कवल चतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कबलैः प्रमाणप्राप्ततोपपन्ना स्यात् न हि स्वभोजनस्यार्द्धं भुक्तवतः प्रमाप्रातत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । 'अप्पाहारे'ति अल्पाहारः साधुर्भवतीति गम्यम्.
७ शतके उद्देशः १ वीतांगारा
द्यर्थः
सू० २६८
॥५३३॥
Page #301
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३४॥
अथवाऽष्टौ कुक्कुटचण्डकप्रमाणमात्रान् कवलानाहारम् 'आहारयति' कुर्वति साधौ ‘अल्पाहारः' स्तोकाहारः चतुर्थांशरूपत्वात्तस्य, एवमुत्तरत्रापि, 'आहारमाणे' इत्येतत्पदं प्रथमैकवचनान्तं सप्तम्येकवचनान्तं वा व्याख्येयम् । 'अवड्ढोमोयरियत्ति अक्मस्य
७ शतके ऊनस्योदरस्य करणमवमोदरिका, अपकृष्ट किश्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्की
| उदेशः१
४ प्र००२९२ चासावबमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्माधर्मिणोरभेदादपार्ड्सवमौदरिकःशस्त्रातीतासाधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते'त्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति |४| द्यः द्विभागप्राप्तः साधुर्भवतीति गम्यम्, 'ओमोयरियत्ति अवमोदरिका भवति धर्मधमिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं,
सू०२६९ 'पकामरसभोइति प्रकाम-अत्यर्थ रसानां-मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति ॥
अह भंते ! सत्यातीयस्स सस्थपरिणामियस्स एसियस्स वेसियस समुदाणियस्स पाणभोयणस्स के अहे| पन्नत्ते ?, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचुयचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुद्दि नवकोडीपरिसुद्धं दसदोसविष्पमुक्कं उग्गमुप्पायणेसणासुपरिसुद्धं वीतिंगालं बीतधूमं संजोयणादोसविप्पमुकं असुरसुरं अचवचवं अ-15 दुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तिय संजमभारवहणट्टयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एस णं गोयमा ! सत्थातीयस्स सत्यपरिणामियस्स जाव
॥५३४॥ पाणभोयणस्स अयमढे पन्नत्ते । सेवं भंते ! सेवं भंते ! ति॥(सूत्र २६९)|सत्तमसए पढमो उद्देसो संमत्तो ७-१॥
Page #302
--------------------------------------------------------------------------
________________
व्याख्या
अभयदेवीया वृत्तिः ॥५३५|
AA-%%
'सत्थातीतस्सनि शस्त्राद्-अग्न्यादेरतीतं-उत्तीर्ण शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रामुकत्वमुक्तम्, 'एसियस'त्ति एषणीयस्य गवेष- ७ शतके | णाविशुद्धया वा गवेषितस्य 'वेसियस'त्ति विशेपेण विविधैर्वा प्रकारैरेषितं-व्यषितं ग्रहणषणाग्रासैषणाविशोधित तस्य, अथवा 8| उद्देशः १ वेशो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं. न त्वावजनया, अनेन पुनरुत्पादनादोपापोहमाह, 'सामुदा
स्वातीताणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह-निक्खित्तसत्थमुसले'त्ति त्यक्तखड्गादिशस्त्र मुशलः 'ववगय
51 धर्थः
सू०२६९ मालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपना, स्वरूपविशेषणे चेमे, न तु व्यवच्छेदार्थ, निग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहति व्यपगताः-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा क्रम्यादयः कयुता-मृताः स्वत एव | परतो वाऽभ्यवहायवस्त्वात्मकाः पृथिवीकाथिकादयः 'चइय'त्ति त्याजिता-भोज्यद्रव्यात पृथक्कारिता दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यदव्यात्पृथक्कृता 'देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः-ओघत|श्चेतनापर्यायादपेतः च्युतः-जीववक्रियातो भ्रष्टः च्यावितः-स्वतः एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः--परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषां कम्मधारयोऽतस्त, किमुक्तं भवति ? इत्याह-'जीवविजढंति प्रामुकमित्यर्थः 'अकयमकारियमसंकप्पियमणहयमकीयगडमणुट्टि' अकृतं-साध्वर्थमनिवर्तितं दायकेन, एवमकारितं दायकनेव, अनेन विशेषणद्वयेनानाधाकार्मक | उपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम्, अनेनाप्यनाधामिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां ॥५३५॥ गतस्याप्याधाकम्मिकत्वात्, न च विद्यते आहूत-आह्वानमामन्त्रणं नित्य मद्गृहे पोषमात्रमन्न ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा
%AE
Page #303
--------------------------------------------------------------------------
________________
%
७ शतके
%
*
4
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३६॥
प्र०आ०२९३ उद्देशः१ शस्त्रातीता| द्यर्थः सू०२६८
| साध्वर्थ स्थानान्तरादनाद्यानयनाय यत्र सोऽनाहूतः, अनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तनिषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएपणादोपनिषेध उक्तोऽतस्तम् 'अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौदेशिकं, 'नवकोडीपरिसुद्धंति इह कोटयो-विभागास्ताश्चेमाः-बीजादिकं जीवं न हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोमविप्पमुकं ति दोषाः-शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणा- |सुपरिसुद्ध'ति उद्गमश्च-आधाकादिः षोडशविधः उत्पादना च-धात्रीदत्यादिका पोडशविधव उद्गमोत्पादने एतद्विपया या
एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च ग्रासपणाविशुद्विरुक्ता, 'असुरसुति अनुकरणशब्दोऽयम्, एवमचवचवमित्यपि, 'अदुर्य'ति अशीघ्रम्, 'अविलंबिय'ति नातिमन्थरं 'अपरिसाडिति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयंति अक्षोपाञ्जनं च--शकटधुम्रक्षणं व्रणानुलेपनं च -क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनत्रणानुलेपने ते इव विवक्षितार्थसिद्धेरशनादिनिरभिप्वङ्गतासाधाद्यः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः-प्रवृत्तियत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामा त्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह-संयमभारवहणट्टयाए चि संयम एव भारस्तस्य वहनं-पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणेणं ति बिले इव-रन्ध्र इव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति'
रस
॥५३६॥
Page #304
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५३७॥
शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रवेशयति पावनिसंस्पृशन् एवं साधुर्वदनकन्दरपाचनसंस्पृशन्नाहारेण तदसचारणतो जठरबिले आहारं प्रवेशयतीति, 'एस णं' ति 'एषः' अनन्तरोक्तविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थ:-- अभिधेयः प्रज्ञप्त इति ।। सप्तमशते प्रथमोदेशकः ७-१ ।।
प्रथमोद्देश के प्रत्याख्यानिनो वक्तव्यतोक्ता, द्वितीये तु प्रत्याख्यानं निरूपयन्नाह -
से नूणं भंते! सव्वपाणेहिं सव्वभूपहिं सव्वजीवेहिं सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपचक्वायं भवति ? दुपच्चक्खायं भवति ?, गोयमा ! सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सिय सुपचक्वायं भवति, सिय दुपञ्चक्खायं भवति, से केणट्टेणं भंते! एवं बुच्च सव्वपाणेहिं जाव सिय दुष्पचक्वायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वमत्तेहिं पञ्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सत्र्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्वायमिति वदमाणस्स नो सुपचक्खायं भवति, दुपचखायं भवति, एवं खलु से दुपञ्चकखाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणो नो सचं भासं भासह, मोसं भासं भासह, एवं खलु से मुसाबाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडियपञ्चक्रखायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले यावि भवति, जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच
७ शतके उद्देशः २ सुप्रत्याख्या न विचार:
सू० २७०
॥५३७॥
Page #305
--------------------------------------------------------------------------
________________
-C4 A
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३८॥
आ०२९४ ७ शतके उमेशः२ सुप्रत्याख्या
%
सू०२७०
क्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सवपाणेहिं जाव सव्वसत्तेहिं पचक्खायमिति वदमाणस्स सुपचक्खायं भवति, नो दुपच्चक्खायं भवति, एवं खलु से सुपच्चखाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वयमाणे सचं भासं भासइ, नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए यावि भवति, से तेणटेणं गोममा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति ॥ (सूत्रं २७०)॥ _ 'से नूण'मित्यादि, 'सिय सुपचक्खायं सिय दुपच्चक्खाय'इति प्रतिपाद्य यत्प्रथम दुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासङ्खचन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्,'नो सुपच्चक्खायं भवति'त्ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिं ति सर्वप्राणेषु ४ 'तिविहं ति त्रिविधं कृतकारितानुमतिभेदभिन्न योगमाश्रित्य 'तिविहेणं ति त्रिविवेन मनोवाकायलक्षणेन करणेन 'असंजयविरयपडिहयपच्चक्खायपावकम्मति संयतो-बधादिपरिहारे प्रयतः विरतो-वधादेर्निवृत्तः प्रतिहतानि अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए'त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे त्ति एकान्तेन-सर्वथैव परान् दण्डयतीत्येकान्तदण्डः, अत एव
4
॥५३८॥
+%
Page #306
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३९॥
RSHA%+
७ शतके उद्देशः २ प्रत्याख्यान भेदाः सू०२७१
+4
'एकान्तवाल' सर्वथा बालिशोऽज्ञ इत्यर्थः ॥ प्रत्याख्यानाधिकारादेव तद्भेदानाह
कतिविहे णं भंते ! पच्चक्खाणे पन्नत्ते ?, गोयमा! दुविहे पच्चक्खाणे पन्नत्ते, तंजहा-मूलगुणपच्चक्खाणे य | उत्तरगुणपच्चक्खाणे य । मूलगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा-सव्वमूलगुणपच्चक्खाणे य देसमूलगुणपञ्चक्खाणे य, सव्वमूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्त ?, गोयमा! पंचविहे पन्नत्ते, तंजहा-सब्बाओ पाणाइवायाओ वेरमणं जाव सब्बाओ परिग्गहाओ चेरमणं । देसमूलगुणपच्चक्खाणे णं भंते ! कइविहे पन्नत्त, गोयमा ! पंचविहे पन्नत्ते, तंजहा-धुलाओ पाणाइवायाओ वेरमणं जाव धुलाओ परिग्गहाओ वेरमणं। उत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्त, गोयमा! दुविहे पन्नत्ते, तंजहा-सवुत्तरगुणपञ्चखाणे य देसुत्तरगुणपञ्चक्खाणे य, सव्वुत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्त ?, गोयमा! दसविहे पन्नत्त, तंजहा-अणागय १ मइकंतं २ कोडीसहियं ३ नियंटियं ४ चेव । सागार ५ मणागारं ६ परिमाणकडं ७ निरवसेस ८ ॥५४॥ साकेयं ९ चेव अद्धाए १० पच्चक्खाणं भवे दमहा । देसुत्तरगुणपच्चखाणे णं भंते ! कइविहे पन्नते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहा-दिसिव्वयं १ उवभोगपरीभोगपरिमाणं २ अनत्यदंडवेरमणं ३ सा गइयं ४ देसावगासियं ५ पोसहोववासो ६अतिहिसंविभागो ७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता (सूत्र २७१)॥
'कतिविहे' णमित्यादि, 'मूलगुणपञ्चक्खाणे यति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो
%AAAAAA%
4
-%
A
आ०२९५ |॥५३९॥
Page #307
--------------------------------------------------------------------------
________________
%A
AAN
| ७ शतके
उद्देशः २ प्रत्याख्यान मेदाः सू०२७१
4
मूलगुणास्तद्रूपं प्रत्याख्यान-निवृत्तिर्मलगुण विषयं वा प्रत्याख्यान-अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे य'त्ति व्याख्या
SIमूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सव्वमूलगुणे त्यादि, सर्वथा मूलगुणप्रज्ञप्तिः
र प्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यान देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां, अभयदेवी
देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् ॥ 'अणागय'गाहा, अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणेनान्तरायया वृत्तिः
सद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च-"होही पज्जोसवणा मम य तया अंतराइयं होज्जा। गुरुवेयावच्चेणं १ तस्सि २ ॥५४॥
| गेलण्णयाए वा ३ ॥ १ ॥ सो दाइ तवोकम्म पडिवजह तं अणागए काले । एवं पञ्चक्खाणं अणागय होइ नायवं ॥२॥” इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्तं च-"पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलण्णयाए वा ३ ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एयं पचक्खाणं अतिकंतं होइ नायब्वं॥२॥" ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अबाचि च-"पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु ॥१॥" 'नियंटितं चेव'नितरां यन्त्रितं नियन्त्रितं, प्रतिज्ञातदिनादौ ग्लानत्वाधन्तरायभावेऽपि नियमात्कर्तव्यमिति हृदयं, यदाह-"मासे मासे य तवो अमुगो अमुगे दिणमि एवइओ । हटेण गिलाणेण व कायब्बो जाव ऊसासो ॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्न । जं गेहंतऽणगारा अणिस्सि| यप्पा अपडिबद्धा ॥२॥" 'साकार मिति भाक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैर्वर्तत इति साकारम्, अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तरायाकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति |
%A9%
445
॥५४॥
Page #308
--------------------------------------------------------------------------
________________
भ्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५४॥
भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुचारयितब्यावेव, काष्ठाङ्गुल्यादेमुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाका- ७ शतके | रापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दत्त्यादिभिः कृतपरिमाणम्, अभाणि च-"दत्तीहि व कवलेहि व घरेहि भिक्खाहिं उद्देशः २ अहव दव्वेहिं । जो भत्तपरिचायं करेति परिमाणकडमेयं ॥१॥" 'निरवशेष' समग्राशनादिविषयं, भणितं च-"सव्वं असणं प्र०आ०२९६
दशधा सव्वं च पाणगं सबखजपेजविहिं । परिहरइ सब्वभावेणेयं भणिय निरवसेसं ॥१॥" 'साएयं चेव'ति केत:-चिह्न सह केतेन
प्रत्याख्यान वर्तते सकेतं, दीर्घता च प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा संकेतम्-अङ्गुष्ठसहितादि, यदाह-"अंगुदुमुहिगंठीघरसेऊमासथिबुगजोइक्खे ।
सू०२७१ भणियं सकेयमेयं धीरेहिं अणतणाणीहि ॥१॥ अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमुड्ढपोरुसीहिं मुहुत्तमासद्धमासेहिं॥१॥" 'उवभोगपरिभोगपरिमाणं ति उपभोगः. सकद्भोगः, स चाशनपानानुलेपनादीनां,परिभोगस्तु पुनः पुनर्भोगः,स चासनशयनवसनवनितादीनाम, अपच्छिममारणतियसंलेहणाझूसणाराहणय' त्ति पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा मरणं-प्राणत्यागलक्षणम्,इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न 15 | तद् गृह्यते, किं तर्हि?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तंत्र भवा मारणान्तिकी संलिख्यते-कशीक्रियतेऽनया | शरीरकषायादीति संलेखना-तपोविशेषलक्षणा ततः कर्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषण-सेवनं तस्याराधनम्-| अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता, इह च सप्त दिग्वतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोत्तरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात, इतरस्य तु सर्वोत्तरगुणः, साकारानाकारादिप्रत्याख्यानरूपत्वादिति, संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्खाश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्य- ॥५४१॥
SCSCRICA
Page #309
--------------------------------------------------------------------------
________________
4%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५४२॥
स्वार्थस्य ख्यापनार्थ इति ।। अथोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण च जीवादिपदानि विशेषयन्नाह| जीवा णं भंते! किं मूलगुणपच्चक्खाणी उत्तरगुणपञ्चक्खाणी अपञ्चक्खाणी?, गोयमा ! जीवा मूलगुणपच्च
७ शतके क्खाणीवि उत्तरगुणपञ्चक्खाणीवि अपञ्चक्खाणीवि | नेरइया णं भंते! किं मूलगुणपच्चक्खाणी० पुच्छा?, गोय
उदेशः२ मा! नेरइया नो मूलगुणपच्चक्खाणी, नो उत्तरगुणपच्चक्खाणी, अपच्चक्खाणी, एवं जाव चउरिदिया, पंचिंदिय
मूलगुणादि
प्रत्याख्यानं | तिरिक्खजोणिया मणुस्सा य जहा जीवा, वाणमंइरजोइसियवेमाणिया जहा नेरइया ॥ एएसि णं भंते ! सू०२७२ मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्वाणी अपञ्चक्खाणी य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सम्वत्थोवा जीवा मूलगुणपच्चक्खाणी, उत्तरगुणपच्चक्खाणी असंखेजगुणा, अपञ्चक्वाणी अनंतगुणा । एएसि
णं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! सव्वत्थोवा जीवा पंचेंदियतिरिक्खजोणिया मूलगु| णपञ्चक्खाणी, उत्तरगुणपच्चक्खाणी असंखेजगुणा, अपच्चक्खाणी असंखिजगुणा । एएसिणं भंते ! मणस्सार्ण मूलगुणपञ्चक्खाणीणं०पुच्छा,गोयमा!सब्वत्थोवा मणुस्सा मूलगुणपच्चक्खाणी,उत्तरगुणपञ्चक्खाणी संखेजगुणा, अपच्चक्खाणी असंखेनगुणा जीवाणंभंते ! किं सव्वमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाखी अपञ्चक्खाणी?, गोयमा! जीवा सव्वमूलगुणपच्चक्खाणी देसमूलगुणपच्चक्खाणी अपञ्चक्खाणीवि । नेरइयाणं पुच्छा, गोयमा !
॥५४२॥ नेरइया नो सव्वमूलगुणपच्चक्खाणी, नो देसमूलगुणपञ्चक्खाणी,अपच्चक्खाणी, एवं जाव चउरिंदिया। पंचिंदि
Cloआ०२९ यतिरिक्खपुच्छा, गोयमा! पंचिंदियतिरिक्ख० नो सव्वमूलगुणपच्चक्खाणी, देसमूलगुणपञ्चक्खाणी अपञ्चक्खा
9540
Page #310
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
॥५४३॥
णीवि, मणुस्सा जहा जीवा, वाणमंतरजोइसवेमाणिया जहा नेरइया । एएसि णं भंते! जीवाणं सव्वमूलगुणपञ्चकखाणीणं देसमूलगुणपञ्चत्रवाणीणं अपञ्चक्खाणीण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोत्रमा ! सव्वत्थोवा जीवा सव्वमूलगुणपञ्चकखाणी, देसमूलगुणपञ्चकखाणी असंखेज्जगुणा, अपञ्चक्खाणी अनंतअप्पाबहूगाणि तिन्निवि जहा पढमिल्लए दंडए, नवरं सव्वत्थोवा पंचिंदियतिरिक्खजोणिया देस* मूलगुणपञ्चक्खाणी, अपञ्चक्खाणी असंखेज्जगुणा । जीवा णं भंते! किं सव्युत्तरगुणपञ्चकखाणी देसुत्तरगुणपञ्चक्खाणी अपञ्चवाणी ?, गोयमा ! जीवा सवुत्तरगुणपञ्चवाणीवि तिन्निवि, पंचिदियतिरिक्खजोणिया मस्सा य एवं चेव, सेसा अपञ्चवाणी जाव वैमाणिया । एएसि णं भंते ! जीवाणं सव्युत्तरगुणपचक्खाणी अप्पा बहुगाणि तिन्निवि जहा पढमे दंडए जाव मणूसाणं ॥ जीवा णं भंते! किं संजया असंजया संजयासंजया ?, गोयमा ! जीवा संजयावि असंजयावि संजयासंजयावि तिन्निवि, एवं जहेब पन्नवणाए तहेव भाणियव्वं, जाव वैमाणिया, अप्पाबहुगं तहेव तिन्हवि भाणियव्वं ॥ जीवा णं भंते! किं पञ्चवाणी अपञ्चवाणी पञ्चखाणापच्चत्रवाणी, गोगमा ! जीवा पञ्चक्खाणीवि एवं तिन्निवि, एवं मणुस्साणवि तिन्निवि, पंचिदियतिरिक्खजोणिया आइल्लविरहिया, सेसा सव्वे अपचक्खाणी जाव वेनाणिया । एएसि णं भंते! जीवाणं पञ्चक्खाणीनं जाव विसेसाहिया वा !, गोयमा ! सव्वत्थोवा जीवा पञ्चक्खाणी, पञ्चवाणापच्चक्खाणी असंखेगुणा, अपञ्चचखाणी अनंतगुणा, पंचेंदियतिरिक्खजोणिया सव्वधोवा पच्चक्खाणापञ्चकखाणी, अपञ्चकखाणी
७ शतके उद्देशः २ मूलगुणादिप्रत्याख्यानं
सू० २७२
॥५४३॥
Page #311
--------------------------------------------------------------------------
________________
-
--
-
| असंखेजगुणा, मणुस्सा सव्वत्थोवा पञ्चक्खाणी, पञ्चक्खाणापच्चक्खाणो संखेजगुणा, अपञ्चक्खाणी असं-14 व्याख्याखेजगुणा ॥ (मृत्रं २७२)॥
७ शतके प्रज्ञप्तिः
उरेशः२ | 'जीवा ण' मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याअभयदेवी
मूलगुणादि| ख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यश्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया- प्रत्याख्यान या वृत्तिः
"तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसि । सुब्बइ बहुयाणं चिय महब्बयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव- सू०२७२ ॥५४॥
"महवयसब्भावेऽविय चरणपरिणामसंभवो तेसि । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ।। २॥" ति ॥ अथ मूणगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि ण' मित्यादि, 'सव्वत्थोवा जीवा मूलगुणपचक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसंख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणबन्तस्तेऽवश्यं मूलगुणवन्तः, | मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहु-18 तरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्,तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव, नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यात चात्, देशविरतेषु पुनर्मूलगुणवद्भयो मिन्ना अयुत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद् बहुतरा भवन्तीतिकृत्वा देशविरतो. त्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्घयातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुण'त्ति, 'अपच्च
खाणी अणंतगुणति मनुष्यपश्चेन्द्रियतिर्यश्च एवं प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगु-II॥५४४॥ Pणत्वमिति । मनुष्यमत्रे 'अपञ्चक्खाणी असंखेजगुणे'ति यदुक्तं तत्संमच्छिममनुष्यग्रहणेनावसेयमितरेषां संख्यातत्वादिति । 'एवं
२९८
-
*%
Page #312
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४५॥
अप्पाबहुगाणि तिन्निवि जहा पढमिल्लर दंडए'त्ति त जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्ध दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'नवर'मित्यादि, 'पञ्चेदियतिरिक्खजो- शतके णिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्यादय उक्ताः एवं पञ्चन्द्रियतिर्यश्चो मनुष्याश्च वाच्याः, इह च
| उद्देशः २ पञ्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति ॥
मूलगुणादि
। प्रत्याख्यान मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'तिन्निवित्ति जीवा स्विविधा अपीत्यर्थः, 'एवं जहेवेत्यादि,
सू०२७२ 'एवम्' अनेनाभिलापेन यथैव 'प्रज्ञापनायां तथैव मूत्रमिदमध्येयं, तच्चैवम्-'नेरइया णं भंते ! किं संजया असंजया संजयासंजया?, गोयमा ! नो संजया, असजया, नो संजयासंजये'त्यादि । 'अप्पा इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं, 'तिण्हवित्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वास्तोकाः संयता जीवाः, संयतासंयता असंख्येयगुणा, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतियश्चस्तु सर्वस्तोकाः संयतासंयताः, असंयता असंख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः, संयतासंयताः संख्येयगुणाः, असंयता असंख्येयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादित्वे सति भवन्तीति प्रत्याख्यान्यादिसूत्रम् । ननु पष्ठशते | चतुर्थीदेशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत्, किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिताः, इह तु तयुक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥ जीवाधिकारात्तच्छाश्वताशाश्चतत्वमूत्राणि, तत्र च
जीवा णं भंते ! किं सासया असासया ?, गोयमा ! जीवा सिय सासया, सिय असासया। से केणटेणं भंते ! एवं वुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा! दवट्टयाए सासया, भावट्टयाए असा
AAAAAA-२-%
-*
या । स कणण
॥५४५॥
Page #313
--------------------------------------------------------------------------
________________
७ शतके उमेशः३ | वनस्पत्तेरल्पाहारत्वादि सू० २७३ २७४.
सया, से तेणद्वेणं गोयमा ! एवं वुचह-जाव सिय असासया । नेरइया णं भंते! किं सासया असासया?, व्याख्या
एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया। सेवं भंते ! प्रज्ञप्तिः
सेवं भंते ! ॥ (सूत्रं २७३) ॥ सत्तमस्स सयस्स बिइओ उद्देसो संमत्तो॥७-२॥ अभयदेवी
'दब्वट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावढयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ॥ सप्तमशते द्वितीयोद्देशकः ॥७-२॥ या वृत्तिः ॥५४६॥
जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम्
घणस्सइकाइया णं भंते ! किंकालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति ?, गोयमा ! पाउसवरिभसारत्तेसु णं एत्थ णं वणस्सइकाइया सव्वमहाहारगा भवंति, तदाणंतरं च णं सरए तयाणंतरं हेमंते तदा
णनरं च णं वसंते तदाणंतरं च णं गिम्हे, गिम्हासु णं वणस्सइकाइया सव्वप्पाहारगा भवंति, जइ णं भंते! गिम्हासु वणस्सइकाइया सब्बप्पाहारगा भवंति कम्हा णं भंते ! गिम्हासु बहवेवणस्सइकाइया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अईव अईव उवसोभेमाणा उवसोभेमाणा चिट्ठति ?, गोयमा ! गिम्हा|सु णं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्तइकाइयत्ताए वकमंति विउक्कमति चयंति उववजंति, एवं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति । (सूत्रं २७४) से नूर्ण भंते ! मूला मूलजीवफुडा कंदा कंदजीवफुढा जाव बीया बीयजीवफुडा , हंता गोयमा ! मूला मूलजीवफुडा
प्र००२९९
| ॥५४६॥
Page #314
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४७॥
-%
जाव बीया बीयजीवफुडा । जति णं भंते ! मूला मृलजीवफुडा जाव बीया बीयजीवफुडा कम्हा णं भंते !
७ शतके वणस्सइकाइया आहारति कम्हा परिणामेंति ?, गोयमा! मृला मूलजीवफुडा पुढविजीवपडिबद्धा तम्हा
| उद्देशः ३ आहारेंति तम्हा परिणामेति,कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेन्नि तम्हा परिणामेन्ति,एवं जाव वनस्पत्तेबीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेन्ति तम्हा परिणामेन्ति॥(सूत्रं२७५) अह भंते !आलुए मूलए दारल्याहारसिंगबेरे हिरिली सिरिली सिस्सिरिली किट्टिया छीरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे त्वादि अद्दए भद्दमुत्था पिंडहलिद्दा लोही णीहू थीह थिरूगा मुग्गकन्नी अस्सकन्नी मीहंडी मुसुढी जे यावन्ने तहप्पगारा
सू०२७५
२७६ सब्वे ते अणंतजीवा विविहमत्ता ?, हंता गोयमा! आलुए मूलए जाव अणंतजीवा विविहसत्ता ।। (सूत्रं २७६) ___'वणस्मइकाइया णं भंते!' इत्यादि, 'किंकालं'ति कस्मिन् काले 'पाउसे'त्यादि, प्राडादौ बहुत्वान्जलस्नेहस्य महाहारतोक्ता. || प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादिः 'सरदेति शरत् मार्गशीर्षादिः, तत्र चाल्पाहारा भवन्तीति ज्ञेयं. ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एवं च शेपेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे ति हरितकाच ते नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि, व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुष्फा फल'त्ति दृश्यम्॥ 'जइ ण'मित्यादि, यदि भदन्त ! मूलादीन्येवं मूलादिजीवैः सृष्टानि तदा 'कम्हत्ति 'कस्मा' केन हेतुना, कथमित्यर्थः, वनस्पतयR॥५४॥ आहारयन्ति ?, आहारस्य भूमिगतत्वात् मूलादिजीवानां च मूलादिव्याप्त्यैवावस्थितत्वात् केषाश्चिच परस्परव्यवधानेन भूमेर्दूरवर्ति
*
A9-%C4
*-
Page #315
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५४८ ॥
त्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजी प्रतिबद्धानि 'तम्ह'सि 'तस्मात् ' तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूळजीवप्रतिबद्धाः 'तस्मात् ' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् || 'आलुए' इत्यादि, एते चानन्तकाय भेदा लोकरूढिगम्याः, 'तहपगार'ति ' तथाप्रकाराः आलुकादिसदृशाः 'अनंतजीवति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा - बहुप्रकारा वर्णादिमेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवेकस्वरूपैरपि जीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह - विविधा - विचित्रकर्म्मतयाऽनेक विधाः सच्चा येषु ते तथा, ' विविहसत्त ( चित्ताविहि ) ति कचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सवा येषु ते तथा ॥ जीवाधिकारादेवेदमाह–
सिया भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हंता सिया से केण ेणं एवं बुच्चइ - कण्हलेसे नेरइए अध्यकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा ! ठितिं पडुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। सिया भंते । नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणद्वेणं भंते ! एवं वुच्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठिति पहुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियव्वाओ, जोइसियस्स न भन्नइ, जाव सिया भंते ? पहलेसे वेमाणिए अप्पकम्मतराए सुकलेसे वैमाणिए महाकम्मतराए ?, हंता
,
७ शतके उद्देशः ३ वनस्पत्ते
रल्पाहार
त्वादि
सू० २७७
प्र०आ०३००
॥५४८ ॥
Page #316
--------------------------------------------------------------------------
________________
4
उद्देशः ३
लासिया, से केणद्वेणं० सेसं जहा नेरइयस्स जाव महाकम्मतराए (सूत्रं २७७)॥ भ्याख्या
'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वप्रज्ञप्तिः
|७ शतके अभयदेवी
स्थितौ बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेय स कृष्णलेश्यो.
ऽल्पकर्मा ब्यपदिश्यते, एवमुत्तरमृत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नइति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् वेदनानिर्जहै| संयोगो नास्तीति ।। सलेझ्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि
राविचारः ॥५४॥ से नूणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा?, गोयमा! णो तिणढे समढे, से केणटेणं
सू०२७७ भंते ! एवं वुच्चइ जा वेयणा न सा निजरा जा निजरा न सा वेयणा, गोयमा! कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेदणा । नेरइया णं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा', गोयमा ! णो तिणढे समढे, से केणटेणं भंते! एवं बुच्चइ नेरइयाणं जा वेयणा न सा निजरा जा निजरा न सा वेयणा ?, गोयमा ! नेरइयाणं कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, एवं जाव वेमाणियाणं । से नूणं भंते ! जे वेदेंसु तं निजरिंसु जं निजरिंसु तं वेदेंसु, णो तिणढे समढे, से केणटेणं भंते ! एवं बुच्चइ जं वेदेंसु नो तं निजरेंसु जं निजरिंसु नो तं वेदेंसु?, गोयमा! कम्मं वेदेंसु नोकम्मं निजरिंसु, से तेणटेणं गोयमा! जाव नो तं वेद॑सु, नेरइया णं भंते ! जं वेद॑सु तं निजरिंसु? एवं १५४९॥ नेरइयावि एवं जाव वेमाणिया । से नूणं भंते ! वेदेति तं निजरेंति जं निजरिंति तं वेदेति ?, गोयमा!
Page #317
--------------------------------------------------------------------------
________________
. णो तिणढे समढे, से केणतुणं भंते ! एवं वुचइ जाव नो तं वेदेति ?, गोयमा ! कम्भ वेदेति नोकम्मं निजरेंति, व्याख्या
से तेणद्वेण गोयमा ! जाव नो तं वेदेति, एवं नेरइयावि जाव वेमाणिया। से नूणं भंते ! जं वेदिस्संति तं | ७ शतके प्रज्ञप्तिः निजरिस्संति जं निजरिस्संति तं वेदिस्संति ?, गोयमा ! णो तिणढे समढे, से केणट्टेणं जाव णो तं वेदे
उदेशः३ अभयदेवी-1
वेदनानिर्जस्संति ?, गोयमा ! कम्मं वेदिस्संति नोकम्मं निजरिस्संति, से तेणटेणं जाव नो तं निजरिस्संति, एवं नेरया वृत्तिः
राविचारः इयावि जाव वैमाणिया। से गृणं भंते ! जे वेदणासमए से निजरासमए जे निजरासमए से वेदणासमए ?,
सू० २७८ ॥५५०॥
नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ जे वेयणासमए न से निजरासमए जे निजरासमए न से वेदणासमए ?, गोयमा ! जं समयं वेदेति नो तं समयं निजरेंति, जं समयं निजरेंति नो तं समयं वेदेति, अन्नम्मि समए वेदेति अन्नम्मि समए निजरेंति, अन्ने से वदणासमए अन्ने से निजरासमए, से तेणटेणं जाव ४०आ०३०१ न से वेदणासमए न से निजरासमए। नेरइयाणं भंते! जे वेदणासमए से निजरासमए जे निजरासमए से वेदणासमए ?, गोयमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ नेरइयाणं जे वेदणासमए न से निजरासमए जे निजरासमए न से वेदणासमए ?, गोयमा ! नेरइया णं जं समयं वेदेति णो तं समयं निजरेंति जं समयं निजरंति नो तं समयं वेदेति अन्नम्मि समए वेदेति अन्नम्मि समए निजरेंति अन्ने से वेदणासमए अन्ने से निजरासमए, सेणटेणं जाव न से वेदणासमए एवं जाव वेमाणिया ।। (सूत्र २७८)॥
॥५५०॥ 'कम्मं वेयण'त्ति उदयं प्राप्तं कर्म वेदना धर्मधामणोरभेदविवक्षणात् , 'नोकम्मं निजरेति काभावो निर्जरा तस्या
CARECAC-
%
C4-
4-
4
Page #318
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५१॥
एवंस्वरूपत्वादिति 'नोकम्म निजरेसु'त्ति वेदितरसं कर्म नोकर्म तनिर्जरितवन्तः, कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ॥ | पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथश्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वताशाश्वतत्वसूत्राणि, तत्र च
नेरइया ण भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणटेणं भंते ! एवं वुच्चए नेरइया सिय सासया सिय असासया ?, गोयमा! अव्वोच्छित्तिणयट्टयाए सासया वोच्छित्तिणयट्ठ याए असासया, से तेणटेणं जाव सिय सासया सिय असासया, एवं जाव वेमाणिया जाव सिय असासया । सेवं भंते ! सेवं भंतेत्ति ॥ ( सूत्रं २७९)॥ ७-३॥
'अव्वोच्छित्तिणयट्ठयाए'त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो-द्रव्यं अव्यवच्छित्तिनयार्थस्तद्भावस्तत्ता | तयाऽव्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणययाए'त्ति व्यवच्छित्तिप्रधानो यो नयस्तस्य योऽर्थः| पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति।। सप्तमशते तृतीयोद्देशकः॥७-३||
७ शतके उद्देशः ३ शाश्वताशाश्वतत्वे सू०२७९
SHARMA
तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह
रायगिहे नगरे जाव एवं वदासी-कतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता?, गोयमा छब्विहा 5 संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढ विकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ सेवं भंते सेवं भंतेत्ति । जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए। निल्लेवण
॥५५१॥
Page #319
--------------------------------------------------------------------------
________________
अणगारे किरिया सम्मत्तमिच्छत्ता ॥५५॥(सूत्रं २८० )॥ ७-५ ॥ व्याख्या- । 'कतिविहा ण'मित्यादि, 'एवं जहा जीवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से किं तं कविता
|
७ शतके प्रज्ञप्तिः पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-मुहुमपुढविकाइया बायरपुढविकाइया' इत्यादि, अन्तः पुनरस्य-'एगे जीवे एगेणं |
उद्देशः४ अभयदेवी
जीवभेदाः | समएणं एकं किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव मम्मत्ते'त्यादि, वाचनान्तरे त्विदं या वृत्तिः
सू० २८० दृश्यते-"जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए । निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता ॥ १ ॥” इति. तत्र च ॥५५२॥
षविघा जीवा दर्शिता एव, 'पुढवि'त्ति षविधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी-5 |६ भेदात्, तथैषामेव पृथिवीभेदजीवानां स्थितिरन्तर्मुहुर्तादिका यथायोगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थि- बी०आ०३०२ | तिर्वाच्या, सा च सामान्यतोऽन्तर्मुहत्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सद्धिमि४. त्येवमादिका, तथा निर्लेपना वाच्या, सा चैव-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसपिणीभि&ारपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टषदमसंख्येयगुणमित्यादि । 'अणगारेति अनगारवक्तव्यता वाच्या, सा
चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थः(समर्थः)इत्यादि । 'किरिया संमत्तमिच्छत्त'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति, सम्यक्त्वक्रियां मिथ्या-1x त्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा० मु. १००-१०१-१०२-१०३-१०४) ॥ सप्तमशते चतुर्थोद्देशकः ॥७-४॥
६॥५५२॥
Page #320
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५५३॥
%ACACA
७ शतके उद्देशः ५ | योनिसंग्रहादिः सू०२८१
चतुर्थे संसारिणो मेदत उक्ताः, पश्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत, आह
रायगिहे जाव एवं वदासी-ग्वयरपंचिंदिपतिरिक्वजोणियाणं भंते ! कतिविहे गं जोणिसंगहे पण्णत्ते ?, गोयमा ! तिविहे जोगीसंगहे पण्णते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो
चेव णं ते विमाणे वीतिवएज्जा एवंमहालयाणं गोयमा! ते विमाणा पन्नत्ता॥ 'जोगीसंगह लेसा दिट्ठी | नाणे य जोग उवओगे। उबवायठितिसमुग्घायचवणजातीकुलविहीओ ॥५६॥ सेवं भंते ! सेवं भंते ! त्ति ( सूत्रं २८१)॥ ७-५॥
खहयरे'त्यादि, 'जोणिसंगहे'त्ति योनिः-उत्पत्तिहेतु वस्य तया सङ्घः-अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः 'अंडय'त्ति अण्डाजायन्ने अण्डजाः-हंसादयः, 'पोयय'ति पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषा जाताः पोतादिव वा-बोहित्थाज्जाटा: पोता इव वा-वस्त्रसंमार्जिता इब जाताः पोतजाः-वलाल्यादयः 'संमुच्छिमति संमूर्छन-योनिविशेषधर्मण निवृताः संमच्छिमाः-वहिकादयः । एवं जहा जोवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'अण्डया तिविहा पन्नता, तंजहा-इत्थी पुरिसा नपुंमया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा' इत्यादि, एतदन्तमृत्रं वेत्रम्-'अस्थि णं भंते ! विमाणाई विजयाई जयंताई वेजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नत्ता?, गोयमा ! जावडयं च णं मरिए उदेइ जावइयं च ण मूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः, एवंरूवाई नव उवासंतराइं अत्थेगइयस्स देवस्म एगे विक्कमे सिया से णं देवे ताए उकिट्ठाए तुरियाएं जाव दिव्याए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेण छम्मासे वीईवएजति,
-बब-ब-ब-ब
Page #321
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५५४।।
शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । वाचनान्तरे त्विदं दृश्यते-जोणीसंगह लेसा दिट्ठी गाणे य जोग उवओगे । उबवायठिड्समुग्धाय चवणजाई कुल विहीओ ॥ १ ॥ तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दर्श्यन्ते एषां लेश्याः षड् दृष्टयस्तिस्रः ज्ञानानि त्रीणि आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगौ द्वौ उपपातः सामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासंख्येयभागपर्यवसाना समुद्धाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति ( जीवा० सू० ९६-९७-९८-९९ ) ॥ सप्तमशते पञ्चम उद्देशकः संपूर्णः ७-५ ।।
18801
अनन्तरं योनिसमादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादिनिरूपणार्थः षष्ठः
1
राग जाव एवं वदासी-जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइयाज्यं पकरेइ उवबन्ने नेरइयाउयं पकरेइ ?, गोयमा ! इहगए नेरइयाज्यं पक रेइ, नो उववज्जमाणे नेरझ्याउयं पकरेह, नो उबवन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाब माणि एसु । जीवे णं भंते ! जे भविए नेरइएस उववज्जित्तए से णं भंते! किं इहगए नेरइयाउयं पडिसंवेदेति उववज्रमाणे नेरइयाउयं पडिसंवेदेति उवबन्ने नेरझ्याउयं पडिसंवेदेति १, गोयमा ! णेरइए णो इहगए नेरइयाउयं पडिसंवेदेह उववजमाणे नेरइयाउयं पडिसंवेदेश, उववन्नेवि नेरहयाउंय पडिसेबंदेति, एवं जाव वेमाणिए । जीवे णं
७ शतके उद्देशः ६
आयु:करणादि
सू० २८२ प्र०आ०३०३
॥ ५५४॥
Page #322
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभय देवीया वृत्तिः
॥५५५॥
भंते! जे भविए नेरइएस उववजित्तए से णं भंते! किं इहगए महावेदणे उववज्जमाणे महावेदणे उबवण्णे महावेयणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे उबवजमाणे सिय महावेयणे सिय अप्पवेदणे, अहे णं उबवन्ने भवति तओ पच्छा एतदुक्खं वेयर्ण वेयति, आहच सायं । जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय | महावेदणे सिन अप्पवेदणे, अहे णं उबवन्ने भवइ तओ पच्छा एगतमायं वेधणं वेदेति, आहच्च असायं, एवं जाव धणियकुमारेसु । जीवे णं भंते ! जे भविए पुढविकाइएस उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महाdr सय अध्ययणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेनायार वेयर्ण वेयति एवं जाव मणुस्सेस, वाणमंतरजोइमियवेमाणिएसु जहा असुरकुमारेसु । ( सू २८२ ) जीवा णं भंते! किं आभोगनिश्वत्तियाउया अणाभोगनिव्वत्तियाउया ? गोयना ! नो आभोगनिव्वत्तियाउया अणाभोगनिव्वतिथाउया. एव नेरइयावि, एवं जाव वेमाणिया ( सू २८३ ) । अस्थि णं भंते ! जीवा णं कक्कसवेवणिजा कम्मा कति ?, [गोयमा !] हंता अस्थि कहन्नं भंते ! जीवा णं कक्कसवेयणिज्जा कस्ना कजंति ?, गोयमा ! पाणाइवाए जावमिच्छादंमणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कनवेयणिजा कम्ता कज्जति । अस्थि णं भंते! नेरइयाणं कक्कसवेयणिजा कम्मा कजंति, [एवं चेव] एवं जाव वैमाणियाणं । अस्थि णं भंते ! जीवा णं अककमवेयणिज्जा कम्मा कजंति ?, हन्ता अत्थि कहन्नं भंते ! अकक्कसवेयणिज्जा कम्मा कति ?, गोयमा !
७ शतके
उद्देशः ६
अल्प
वेदनादि
सू० २८२ २८३
॥५५५॥
Page #323
--------------------------------------------------------------------------
________________
ज
न-
--
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
७ शतके उमेशः६ अल्पवेदनादि सू० २८४
२८५
पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति। अत्थि णं भंते! नेरइए(याणं)अकक्कसवेयणिज्जा कम्मा कज्जं ति?, गोयमा! णो तिणढे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणं जहा जीवाणं । (सूत्रं २८४) । अत्थि णं भंते! जीवाणं सायावेयणिज्जा कम्मा कजति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति ?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहणं पाणाणं जाव सत्ताणं अदुखणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं। अस्थि णं भंते जीवाणं अस्सायवेयणिज्जा कम्मा कजति ?, हंता अस्थि । कहन्नं भंते ! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए एवं खलु गोयमा ! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं (सूत्रं २८५)॥
तत्र च 'एगंतदुक्ख वेयणं ति सर्वथा दुःखरूपां वेदनीयकर्मानुभूतिम् 'आहच सायंति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, 'एगंतसाय'ति भवप्रत्ययात् 'आहच्च असायं'ति प्रहारायुपनिपातात्, 'कक्कमवेयजिजा कम्मपत्ति कर्कशैःरौद्रदुःखद्यते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकक्कसवेयणिज्जे ति अकर्कशेन-मुखेन वेद्यन्ते यानि
प्र०आ०३०४
-
॥५६॥
Page #324
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५७॥
44560
७ शतके उद्देशः६ | दुष्पमदुष्प| मावर्णनं सू० २८६
तान्यकर्कशवेदनीयानि भरतादीनामिव. 'पाणाइवायवेरमणेणं'ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुवणयाए'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया, अदुःखकरणेनेत्यर्थः, एतदेव प्रपन्च्यते-'असोयणयाए'त्ति दैन्यानुत्पादनेन 'अजूरणयाए'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए'त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए'त्ति शरीरपरितापानुत्पादनेन ॥ दुःखप्रस्तावादिदमाह
जंबहीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलब्भूए, समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्ख धृमाइंति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुस्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवहस्संति अदुत्तरं चणं अभिक्खणं वहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपियणिज्जोदगा वाहिरोगवेदणोदीरणापरिणाममलिला अमणुन्नपाणियगा चंडानिलपहयतिक्खधारानिवायपरंवासं वासिहिंति। जेणं भारहे वासे गामागरनगरखेडकब्बडम| डंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेलगए खहयरेय पकिवसंघे गामारनपयारनिरए तसे य पाणे बहुपगारे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितोसहिपवालंकुरमादीए यतणवणस्सइकाइए विद्धं सेहिंति पब्वयगिरि
॥५५७॥
Page #325
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५५८ ।।
डोंगरउच्छल भट्टिमादीए वेयड्ढगिरिवज्जे विरावेहिंति सलिलबिलगदुग्गविसमं निष्णुन्नयाई च गंगासिंधुवज्जाई समीकरेहिंनि ॥ तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभाव पडोयारे भविस्सति?, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूगा धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहूणं धरणिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ (सूत्रं २८६)
'जंबुद्दीवे ण'मित्यादि, 'उत्तमकट्टपत्ताए'चि परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः परमकष्टप्राप्तायां वा, 'आगार भाव पडोयारे 'ति आकार भावस्य - आकृतिलक्षणपर्यायस्य प्रत्यवतारः - अवतरणं आकारभावप्रत्यवतारः 'हाहाभूए'ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद् भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए' ति मां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद् भूतो यः स भंभाभूतः, भम्भा वा मेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छ्रन्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'ति कोलाहल इहार्त्तशकुनिस मृहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफरु सधूलिमहल'त्ति खरपरुषाः - अत्यन्त कठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह'त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'ति तृणकाष्ठादीनां संवर्त्तका: 'इह' ति अस्मिन् काले 'अभिक्खं 'ति अभीक्ष्णं 'धूमाहिंति य दिसत्ति धूमायिष्यन्ते धूममुद्रमिष्यन्ति दिशः पुनः किंभूतास्ताः ? इत्याह- 'समता र उस्सल चि समन्तात् - सर्वतो रजखला - रजोयुक्ता अत एव 'रेणुकलुसतमपडलनिरालोगा' रेणुना - धूल्या कलुषा - मलिना रेणुकलुषाः तमः पटलेन - अन्धकारवृन्देन निरालोकाः - निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः ततः
७ शतके
उद्देशः ६ दुष्षमदुष्षमावर्णनं
सू० २८६
प्र०आ०३०६
॥५५८ ।।
Page #326
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५९॥
७ शतके उद्देशः ६ दुष्षमदुष्पमावर्णनं सू० २८६
| कर्मधारयः, 'समयलुक्खयाए णं' कालरूक्षतया चेत्यर्थः 'अहिय'न्ति अधिकम् 'अहित वा अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति' स्रक्ष्यन्ति 'अदुत्तरं चति अथापरं च 'अरममेह'त्ति अरसा-अमनोज्ञा मनोजरसवर्जितजला ये मेघास्ते तथा 'विरसमेह'त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते-'खारमेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति क्वचिद् दृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवहाहकारिजला इत्यर्थः 'विज्जुमेह'त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'विसमेह'त्ति जनमरणहेतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अपियणिज्जोदग'त्ति अपातम्यजलाः 'अजवणिजोदए'ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगा:-सद्योघातिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः 'चंडानिलपहयतिक्खधारानिवायपउति चण्डानिलेन प्रहतानां तीक्ष्णानां-वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं'ति येन वर्ण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पपगवलए'त्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरेचि खचरांश्च, कान् ? इत्याह-पक्खिसंघत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता येते तथा तान्, कान् ? इत्याह-'तसे पाणे बहुप्पयारे'त्ति दीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाः-वृन्ताकीप्रभृतयः गुल्मा-नवमालिकाप्रभृतयः लता-अशोकलता
॥५५९॥
Page #327
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥५६०॥
दयः वल्ल्यो - वालुङ्गीप्रभृतयः तृणानि - वीरणादीनि पर्वगा - इक्षुप्रभृतयः हरितानि - दूर्वादीनि औषध्यः - शास्यादयः प्रवाला:पल्लवांकुराः अंकुरा:- शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह- 'तणवणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि * पर्वतादयोऽन्यत्रै फार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि पर्वतननात् - उत्सव विस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वेनेति गिरयः - गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां - शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः -शिलोच्चय मात्ररूपाः 'उच्छ [त्थ]ल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्रयरूपाण्युच्छ (त्थ) लानि, कचिदुच्छब्दो न दृश्यते, 'भट्टित्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा टान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिंति'त्ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिनिर्झरा गर्त्ताश्च श्वभ्राणि दुर्गाणि चखातवलयप्राकारादिदुर्गमाणि विषमाणि च - विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि द्वन्द्वोऽतस्तानि ॥ ' तत्तसमजो - भूय'त्ति तप्तेन - तापेन समाः - तुल्याः ज्योतिषा - वह्निना भूता-जाता या सा तथा 'धूलिबहुले' त्यादौ धूली- पांशुः रेणुः – वालुका पङ्कः - कर्द्दमः पनकः - प्रबलः कर्द्दमविशेषः, चलनप्रमाणः कर्द्दमश्चलनीत्युच्यते, 'दुन्निकम' ति दुःखेन नितरां क्रम:क्रमणं यस्यां सा दुर्निक्रमा ॥
तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अकंता जाव अमणामा हीणस्सरा दीणस्सरा
७ शतके उद्देशः ६ दुष्पमदुष्षमावर्णनं प्र०आ०३०७
सू० २८६
॥५६०॥
Page #328
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः
अभयदेवी
या वृत्तिः
।।५६१।।
अहिस्सरा जाव अमणामस्सरा अणादेजवयणपचायाया निलजा कूडकवडकलहवहबंधवेर निरया मज्जायातिकमपहाणा अकज्जनिच्चुजता गुरुनियोयविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खरफरुसझामवन्ना फुछसिरा कविलपलियकेसा बहुहारु (णी) संपिनद्धदुद्दसणिजरूवा संकुडियवलीतरंगपरिवेढि - यंग मंगा जरापरिणतव्त्र थेरगनरा पविरल परिसडियदंत सेठी उन्भडघडमुहा विसमनयणा वंकनासा बंगवलीfaraणमुहा कच्छुकसराभिभूया खरतिक्खन खकंड्य विक्खयतणू दहूकिडिभसिंझ फुडियफरुसच्छवी चित्तलंगा टोला गतिविसमसंधिबंधणउक्कुड्डु अट्ठिगविभत्तदुब्बलकुसंघयण कुप्पमाणकुसंठिया कुरूवा कुठाणासणकुसेजकुभोइणो असुइणो अणेगवाहिपरिपीलियंगमंगा खलंतवेज्झलगती निरुच्छाहा सत्तपरिवजिया विगयचिट्ठा नद्वतेया अभिक्खणं सीयउण्हखरफरुसवाय विज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोहमाणमाया बहुलोभा असुहदुक्खभागी ओसन्नं धम्मसण्णसम्मत्तपरिन्भट्ठा उक्कोसेणं स्यणिष्पमाणमेत्ता सोलसवीस तिवासपरमाउसो पुत्तनतुपरियालपणयबहुला गंगासिंधुओ महानदीओ वेयइदं च पव्वयं निस्साए बावन्तरिं निओदा बीयं बीयमेत्ता बिलवासिणो भविस्संति ॥ ते णं भंते! मणुया किमाहारमाहारेंति ?, गोयमा ! ते णं काले णं ते णं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पयाणमेत्तं जलं वोज्झिहिंति, सेवि य णं जले बहुमच्छकच्छभाइने, णो चेव णं आउयबहुले भविस्सति, तए णं ते मणुया सुरुग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसिग बिलेहिंनो २ निदाइत्ता मच्छकच्छ मे थलाई गाहे
७ शतके
उद्देशः ६
दुष्पम दुष्पमावर्णनं
सू० २८७
॥५६१॥
Page #329
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६२॥
७ शतके उद्देशः ६ दुष्पमदुष्षমআ০৩
मावर्णनं सू०२८७
हिंति सीयायवतत्तएहिं मच्छकच्छएहिं एकवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति ॥ ते णं भंते ! मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोदाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववजिहिति?, गोयमा! ओसन्नं नरगतिरिक्खजोणिएसु उववजंति, ते णं भंते! सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव उववजिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिंति, ते णं भंते ! ढंका | कंका विलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिंति । सेवं भंते !
सेवं भंते ! त्ति (सूत्रं २८७ ) ॥ सत्तमस्स सयस्स छट्ठो उद्देसओ सम्मत्तो ।। ७-६॥ | 'दुरूव'त्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येपां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपटं-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणयरहिया यति गुरुषु-मात्रादिषु नियोगेनअवश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये 'विकलरूवति असम्पूर्णरूपाः 'खरफरुसज्झामवण्ण'त्ति खरपरुषाः | स्पर्शतोऽतीव कठोराः ध्यामवर्णा-अनुज्ज्वलवर्णास्ततः कर्मधारयः 'फुदृसिर'त्ति विकीर्णशिरोजा इत्यर्थः 'कविलपलियकेसति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुईसणिज्जरूव'त्ति बहुलायुमिः संपिनद्धं-बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संक्रडियवलीतरंगपरिवेढियंगमंगा' संकुटितं वलीलक्षणतरङ्ग परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयव्व थेरयणरति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्त इति जरा
॥५६॥
Page #330
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६३॥
७ शतके उद्देशः ६ दुष्षमदुष्पमावर्णनं सू०२८७
परिणतग्रहणं, तथा 'पविरलपरिसडिपदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषांश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'उन्भडघडमुह'त्ति उद्भटं-विकरालं घटकमुखमिव मुख तुच्छदशनच्छदत्वाधेषां ते तथा 'उन्भडघाडामुह|त्ति क्वचित् तत्र उद्भटे-स्पष्टे घाटामुख-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वंक-वनं पाठान्तरेण व्यङ्गसलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भेषण-भयजनकं मुख येषां ते तथा 'कच्छूकसराभिभूया' कच्छ्र:-पामणा(मा)तया कशरैश्चखशरीरभिभूता-व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडूइयविक्खयतणु'त्ति खरतीक्ष्णनखानां कण्डूयितेन विकृता-कृतव्रणा तनु:-शरीरं येषां ते तथा, 'दकिडिभसिंझफुडियफरुसच्छवि'त्ति दकिडिमसिध्मानिः क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः-शरीरत्वग येषां ते तथा, अत एव 'चित्तलंगति कर्बरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमपचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषमाणि इस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः | उत्कुटु कानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः |अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजनविशेषरहिता ये ते तथा, दुबला-बलहीनाः कुसंहननाः-सेवात्तसंहननाः | कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताः-दुःसंस्थानाः, तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूव'त्ति कुरूपाः | 'कुट्ठाणासणकुसेज कुभोइणों'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्ति अशुचयः स्नानब्रह्मचर्यादिवाजतत्वात्, अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविज्झलगईत्ति खलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्टानढतेय'त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतोनोष्णेन खरपरुषवातेन च 'विज्झडिय'.
.
.
॥५६३॥
Page #331
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥५६४।।
त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि 'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं' ति बाहुल्येन 'धम्मसण्ण' ति धर्म्मश्रद्धाऽवसन्ना - गलिता सम्यक्त्वभ्रष्टा 'रयणिपमाणमेत्त 'ति रत्नेः - हस्तस्य यत्प्रमाणं - अङ्गुलचतुर्विंशतिलक्षणं तेन मात्रा - परिमाणं येषां ते रत्निप्रमाणमात्राः 'सोलसवी सहवासपर माउसो'ति इह कदाचित् पोडश वर्षाणि कदाचिच्च विंशतिर्वपाणि परमायुर्येषां ते तथा 'पुत्तन परियालपणयबहुल' ति पुत्राः सुताः नप्तारः - पौत्रा दौहित्राथ एतल्लक्षणो यः परिवारस्तत्र यः प्रणयः स्नेहः स बहुलो-बहुर्येषां ते तथा पाठान्तरे 'पुत्तन परिवालाणबहुल' त्ति तत्र च पुत्रादीनां परिपालनं बहुलं - बाहुल्येन येषां ते तथा, अनेनाल्पायुकत्वेऽपि बह्रपत्यता तेषामुक्ता अल्पेनापि कालेन यौवनसद्भावादिति, 'निस्साए 'ति निश्राय - निश्रां कृत्वेत्यर्थः 'निओय'त्ति निगोदा: - कुटुस्वानीत्यर्थः 'वीर्य'ति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् 'बीयमेत्त'त्ति बीजस्येव मात्रा - परिमाणं येषां ते बीजमात्रा स्वल्पाः स्वरूपत इत्यर्थः ॥ 'रहपह'ति रथपथः - शकटचक्रद्वयप्रमितो मार्गः 'अक्खसोयप्पमाणमेत्तं ति अक्षश्रोतः - चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्ष श्रोतः प्रमाणं तेन मात्रा - परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्निहिंति, सेवि य णं जले वक्ष्यतः 'आऊ बहुले 'ति बहुपकायमित्यर्थः 'निद्धाहिंति' त्ति 'निर्द्धाविष्यन्ति' निर्गमिष्यन्ति 'गाहेहिंति' ति 'ग्राहयिष्यन्ति' प्रापयिव्यन्ति, स्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे 'ति जीविकां कुर्वन्तः ॥ 'निस्सील' त्ति महाव्रताणुत्रतविकलाः 'निरगुणत्ति उत्तरगुणविकलाः 'निम्मेर' ति अविद्यमान कुलादिमर्यादा: 'निपच्चक्खाणपोस होववास' त्ति असत्पौरुष्यादिनियमा अविद्यमाना|ष्टम्यादिपर्वोपवासाचेत्यर्थः ' ओसन्नं'ति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा 'खोद्दाहार' चि मधुभोजिनः
७ शतके
प्र०आ०३०८
जोशः ६ दुष्षमदुष्ष
मावर्णनं
सू० २८७
| ॥५६४॥
Page #332
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५६५॥
भृक्षोदेन वाssहारो येषां ते क्षोदाहाराः 'कुणिमाहारे'ति कुणपः- शबस्तद्रसोऽपि वसादि: कुणपस्तदाहाराः । ' ते णं'ति ये तदानीं क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति ' अच्छ' ति ऋक्षाः 'तरच्छ 'ति व्याघ्रविशेषाः 'परस्सर 'ति शरभाः, 'ढंक'त्ति काकाः 'मदुग' ति मद्रवो - जलवायसाः 'सिहि' त्ति मयूराः । सप्तमशते षष्ठः ।। ७-६ ।।
B4
अनन्तरोद्देश के नरकादावृत्पतिरुक्ता सा च संवृतानाम्, अर्थतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देश के आह
संवुडस्स णं भंते ! अणगारस्म आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्म वा निक्विवमाणस्स वा तस्स णं भंते! किं ईरियावहिया किरिया कज्जह संपराइया किरिया कज्जइ १, गोयमा ! संवुडस्म णं अणगारस्स जाव तस्म णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणट्टेणं भंते ! एवं वुञ्चइ संवुडस्म णं जाव संपगइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमाया लोभा वोच्छिन्ना भवंति तस्म णं ईरियावहिया किरिया कज्जइ, तहेब जाव उस्सुतं रीयमाणस्स संपराइया किरिया कजइ, से णं अहासुत्तमेव रीयह, से तेणट्टेणं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ (सूत्रं २८८ ) ।। रूवी भंते! कामा अरूबी कामा ?, गोयमा ! रूवी कामा समणाउसो !, नो अरूवी कामा । सचित्ता भंते! कामा अचित्ता काना ?, गोयमा सचित्तावि कामा, अचित्तावि कामा । जीवा भंते! कामा अजीवा कामा?, गोयमा ! जीवावि कामा, अजीवावि
७ शतके
उद्देशः ७
संवृतस्वर्या
पथिकीकामभोग विचारः
सू० २८८
॥ ५६५॥ प्र०आ०३०९
•
Page #333
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६६॥
शतके उमेशः ७ संवृतस्यर्या| पथिकी| कामभोग विचारः सू०२८९
कामा । जीवाणं भंते ! कामा अजीवाणं कामा?, गोयमा! जीवाणं कामा, नो अजीवाणं कामा, कतिविहा णं भंते ! कामा पन्नत्ता ?, गोयमा ! दुविहा कामा पन्नत्ता, तंजहा-सहा य रूवा य । रूवी भंते ! भोगा अरूवी भोगा?, गोयमा! रूवी भोगा, नो अरूवी भोगा, सचित्ता भंते ! भोगा अचित्ता भोगा?,
" गोयमा! सचित्तावि भोगा, अचित्तावि भोगा, जीवा णं भंते ! भोगा ? पुच्छा, गोयमा ! जीवावि भोगा, अजीवावि भोगा, जीवाणं भंते! भोगा अजीवाणं भोगा?, गोयमा ! जीवाणं भोगा, नो अजीवाणं भोगा, कतिविहा णं भंते ! भोगा पन्नत्ता, गोयमा ! तिविहा भोगा पन्नत्ता, तंजहा-गंधा रसा फासा । कतिवि- हा भंते ! कामभोगा पन्नत्ता ?, गोयमा ! पंचविहा कामभोगा पन्नत्ता, तंजहा-सदा रूवा गंधा रसा फासा । जीवा णं भंते ! किं कामी भोगी?, गोयमा! जीवा कामीवि भोगीवि, से केण?णं भंते ! एवं वुच्चइ जीवा कामीवि भोगीवि ?, गोयमा ! सोइंदियचक्खिदियाई पडुच्च कामी, घाणिदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणटेणं गोयमा ! जाव भोगीवि । नेरइया णं भेते ! किं कामी भोगी ?, एवं चेव, एवं जाव थणियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा! पुढविकाइया नो कामी, भोगी, से केणटेणं जाव | भोगी?, गोयमा ! फासिंदियं पडुच्च, से तेणटेणं जाव भोगी, एवं जाव वणस्सइकाइया, बेइंदिया एवं चेव, नवरं जिभिदियफासिंदियाई पडुच्च भोगी,तेइंदियावि एवं चेव, नवरं घाणिदियजिभिदियफासिंदियाई पडुच्च
पडच भोगी, चउरिदियाणं पुच्छा, गोयमा ! चरिंदिया कामीवि भोगीवि, से केणटेणं जाव भोगीवि, गोयमा।
॥५६६॥
Page #334
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५६७॥
चक्खिदियं पहुचकामी, घाणिंदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणद्वेणं जाव भोगीवि, अव| सेसा जहा जीवा जाव वैमाणिया । एएमि णं भंते! जीवाणं कामभोगीणं नोकामनोभोगीणं भोगीण य कयरे कमरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा कामभोगी, नोकामीनोभोगी अनंतगुणा, भोगी अनंतगुणा ॥ ( सूत्रं २८९ ) ॥
'संवुडे' त्यादि ॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूबी' त्यादि सूत्रवृन्दमाह - तत्र रूपं - मूर्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते--अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपभुज्यन्ते ये ते कामा:मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं -रूपिणः कामाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सचित्ते 'त्यादि, | सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ज्ञिजीवशरीररूपापेक्षया चेति । 'जीवे' त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते - शरीरेण उपभुज्यन्ते इति भोगाः - विशिष्टगंधरसस्पर्शद्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगाः, नो अरूपिणः, पुलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते 'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्, 'जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धा दिगुणयुक्तत्वात्, 'अजीवावि भोग'ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा काम भोगी'ति से हि
७ शतके
उद्देशः ७ संवृतस्वर्या
पथिकी
कामभोग विचारः
सू० २८९
॥५६७॥ प्र०आ०३१०
Page #335
--------------------------------------------------------------------------
________________
छ
।
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६८॥
७ शतके | उद्देशः ७ क्षीणभोगी महानिर्जरः सू० २९०
चतुरिन्द्रियाः पश्चन्द्रियाश्च स्युस्ते च स्तोका एव, 'नोकामीनोभोगी'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, 'भोगि'त्ति एकद्वितीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति ॥ भोगाधिकारादिदमाह
छउमत्थे णं भंते ! मणूसे जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववजित्तए, से नूणं भंते ! से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरकमेणं विउलाई भोगभोगाई भुजमाणे विहरित्तए ?, से नूणं भंते ! एथमटुं एवं वयह ?, गोयमा ! णो इणडे समढे, पभू णं उट्ठाणेणवि कम्मेणवि बलेणवि वीरिएणवि पुरिसकारपरक्कमेणवि अन्नयराइं विउलाई भोगभोगाई भुजमाणे विहरित्तए, |तम्हा भोगी भोगे परिचयमाणे महानिज्जरे महापजवसाणे भवइ १ । आहोहिए णं भंते ! मणुस्से जे भविए |
क्षन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति २। परमाहोहिए णं भंते ! मणुस्से |जे भविए तेणेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए ?, से नूणं भंते ! से खीणभोगी सेसं जहा छउ-| मत्थस्सवि ३ । केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिए जाव महापजवसाणे भवइ ४ ॥ (सूत्रं २९०)॥
'छउमत्थे ण'मित्यादि सूत्रचतुष्कं, तत्र च 'से नूर्ण भंते ! से खीणभोगित्ति 'सेत्ति 'असौ' मनुष्यः 'ननं' निश्चित । भदन्त ! 'से'त्ति अयम(था)र्थः अथशब्दश्च परिप्रश्नार्थः, 'खीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तद् भोगि-शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य यः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, ‘णो पभुति न समर्थः 'उहाणेणं'ति ऊर्बीभवनेन 'कम्मेणं'ति
॥५६८॥
Page #336
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६९॥
ARTHA
गमनादिना 'घलेणं ति देहप्राणेन 'वीरिएणति जीवबलेन 'पुरिसकारपरकमेणं ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः भोगभोगाईति मनोज्ञशब्दादीन् 'से नूणं भंते ! एयमटुं एवं वयह' अथ निश्चितं भदन्त ! एतम्-अनन्तरो
७ शतके क्तमर्थमेवम्--अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः-यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न
उद्देशः ७
अकामप्रभोगी, अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोकगमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इणढे समठे'त्ति,
४ कामवेदना कस्माद् ?, यतः 'पभू णं सेत्तिस क्षीणभोगी मनुष्यः 'अन्नतराईति एकतरान् कांश्चित् क्षीणशरीरसाधुचितान्, एवं चोचितभोग- सू० २९१ | भुक्तिसमर्थत्वाद् भोगित्वं तत्प्रत्याख्यानाच तच्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'त्ति 'आधोऽवधिक' नियतक्षेत्रविषयावधिज्ञानी 'परमाहोहिए 'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह'तेणेव भवग्गहणेणं सिज्झित्तए' इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते
जे इमे भंते ! असन्निणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा य एगतिया तसा, एए ण अधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्छण्णा अकामनिकरणं वेदणं वेदंतीति वत्तव्वं सिया ?, हंता गोयमा! जे इमे असन्निणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्ठा य जाव वेदणं वेदंतीति | वत्तव्वं सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अस्थि, कहन्नं भंते !
आ०३११ पभृवि अकामनिकरणं वेदणं वेदेति !, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए,
॥५६९॥ जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ताणं पासित्तए, जे णं नो पभू मग्गओ रूवाई अणवयक्खित्ताणं |
RAACARTS
Page #337
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७०॥
SACRAAT
७ शतके उमेशः७ अकामप्रकामवेदना सू० २९१
पासित्तए, जे णं नो पभू पासओ रूवाई अणालोइत्ता णं पासित्तए, जे णं नो पभू उड्ढं रूवाई अणालोएत्ताणं पासित्तए, जेणं नो पभू अहे रूवाई अणालोयएत्ता णं पासित्तए, एस ण गोयमा पभूवि अकामनिकरणं वेदणं वेदेति ॥ अस्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति?, हंता अस्थि, कहन्नं भंते! पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे शं नो पभू समुदस्स पारं गमित्तए, जे णं नो पभू समुहस्स पारगयाई रूवाई पासित्तए, जे णं नो पभू देवलोगं गमित्तए, जे णं नो पभू देवलोगगयाई रूवाई पासित्तए, एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्रं २९१ ) सत्तमस्स सत्तमो उद्देसओ संमत्तो ॥ ७-७॥ ___ 'जे इमे इत्यादि, 'एगइया तसत्ति 'एके' केचन, न सर्वे, संमूच्छिमा इय॑थः 'अंध'त्ति अंध इबान्धा-अज्ञानाः 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्टत्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्न"त्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना-आच्छादिता ये ते तथा 'अकामनि| करणं ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम्, अज्ञानप्रत्ययमिति भावस्तद्यथा
भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदन' 'वेदयन्ति' अनुभवन्तीति ॥ अथासज्ज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, | अस्त्ययं पक्षो यदुत पभूवित्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽपि, आस्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्ये त्वाहु:-अकामेन-अनिच्छया 'निकरणं क्रियाया-इष्टार्थप्राप्तिलक्षणाया अभावो यत्र
SC MASALASAX
॥५७०॥
Page #338
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ५
॥५७१॥
वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे 'ति यः प्राणी सञ्ज्ञित्वेनोपायसद्भावे च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुम् एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'ति अग्रतः 'अणिज्झाएत्ताणं'ति 'अनिद्धयाय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अणवयक्खित्ताणं ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम्, अथ तद्विपर्ययमाह - 'अस्थि ण' मित्यादि, 'प्रभुरपि' संज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणं'ति प्रकामः - ईप्सितार्था प्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणंकारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः - प्रकामे - तीव्राभिलाषे सति प्रकामं वा अत्यर्थं निकरणम् - इष्टार्थसाधक क्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवती-येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण' मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात्, अंत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ||७-७||
क
सप्तमोद्देशकस्यान्ते छानस्थिकं वेदनमुक्तम्, अष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् -
उत्थे णं भंते! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भाणिव्वं जाव अलमत्थु || (सूत्रं २९२ ) ॥ से णूणं भंते ! हस्थिस्सय कुंथुस्स य समे चैव जीवे ?, हंता गोयमा ! हत्थस्स कुंथुस्स य, एवं जहा रायप्प सेणइज्जे जाव खुड्डियं वा महालियं वा से तेणट्टेणं गोय
७ शतके
उद्देशः ८
अकामप्र
कामवेदना
सू० २९२
प्र०आ०३१२
॥५७१ ॥
Page #339
--------------------------------------------------------------------------
________________
| ७ शतके
उद्देशः ७ | हस्तिकुन्थुसमत्वादि सू० २९३
मा! जाव समे चेव जीवे ( सुत्रं २९३)॥ व्याख्या
'छउमत्थे णमित्यादि, एतच्च यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ।। अथ जीवाधिकारादिदमाह-से नूण मित्यादि, प्रज्ञप्तिः
'एवं जहा रायप्पेसणइजेत्ति, तत्र चैतत्सूत्रमेवं-समे चेव जीवे, से गृणं भंते ! हत्थीओ कंथ अप्पकम्मतराए चेव अप्पकिरिअभयदेवी
* यतराए चेव अप्पासवतराए चेव, कुंथूओ हत्थी महाकम्मतराए चेव ४१, हंता गोयमा !। कम्हा णं भंते ! हथिस्स य कुंथुस्स य या वृत्तिः
समे चेव जीवे ?, गोयमा ! से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, अहे णं केई ॥५७२॥
| पुरिसे पईवं च जोइं च गहाय तं कूडागारसालं अंतो २ अणुपविसेइ २ तीसे कूडागारसालाए सवओ समंता घणनिचियनिरन्तर| निच्छिड्डाई दुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाए तं पईवं पलीवेजा, से य पईवे कूडागारसालं अंतो २ ओभासति उज्जोएइ | तवइ पभासेइ, नो चेव णं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईवं इड्डरेणं पिहेइ, तए णं से पईवे इड्डरस्स अंतो २ ओभासेइ,
नो चेव णं इड्डरस्स बाहि, एवं गोकिलंजएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकु| लवेणं चउब्भाइयाए अट्ठभाइयाए सोलसियाए बचीसियाए चउसट्टियाए, तए णं से पुरिसे तं पईवं दीवगचंपणएणं पिहेइ, तए णं से | पईवे तं दीवगचंपणयं अंतो २ ओभासइ,नो चेव णं दीवगचंपणयस्स बाहि, नो चेव णं चउसट्टियाए बाहि, जाव नो चेव णं कूडागा| रसालाए बाहिं, एवामेव गोयमा जीवेवि जारिसियं पुवकम्मनिबद्धं बोंदि निव्वत्तेइ तं असंखेजेहिं जीवपएसेहिं सचित्तीकरेइ, शेष तु लिखितमेवास्ति, अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ लित्ता' बहिरन्तश्च गोमयादिना लिप्सा 'गुप्ता' प्राकारापाता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महद्हं प्रायो निवातं न भवतीत्यत
॥५७२॥
Page #340
--------------------------------------------------------------------------
________________
ACCASCAM
आह-निवायगंभीरा' निवातविशालेत्यर्थः 'पईवं तेलदशाभाजनं 'जोईति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई व्याख्या- पिहेति'द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा ? इत्याह-धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखा
७ शतके प्रज्ञप्ति
उद्देशः ८ दिषु गाढनियोजनेन तानि च तानि निरन्तरं-कपाटादीनामन्तराभावेन निश्छिद्राणि च-नीरन्ध्राणि घननिचितनिरन्तरनिश्छिद्राणि अभयदेवी
कर्मणोदुःख या वृत्तिः 'इडरेणं'ति गन्त्रीढश्चनकेन 'गोकिलंजएण'ति गोचरणार्थ महावंशमयभाजनविशेषेण, डल्लयेत्यर्थः 'गंडवाणीयाए'त्ति 'गण्डपा
नतासंज्ञानारणिका'वैशमयभाजनविशेष एव यो गाडेन-हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएण'ति पच्छिकालक्षणपिट केन आढकादीनि ॥५७३॥
नकदुःखं प्रतीतानि नवरं 'चउभाइय'सि घटकस्य-रसमानविशेषस्य चतुर्थनागमात्रो मानविशेषः 'अट्टभाइया' तस्यैवाष्टमभागमात्रो सू० २९४ मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुःषष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'दीवगचंपएणं ति दीपकचम्पकेन-दीपाच्छादनेन, कोशिकेनेत्यर्थः, एतच सर्वमपि वाचनान्तरे साक्षा- आ०३१३ ल्लिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह
नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कजइ जे य कजिस्सइ सब्वे से दुक्खे, जे निजिन्ने से सुहे!, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाव वेमाणियाणं (सूत्रं २९४ ) ॥ कति णं भंते ! सन्नाओ| पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारमन्ना १ भयसन्ना २ मेहुणमन्ना ३ परिग्गहमन्ना ६४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमाणियाणं ॥
॥५७३॥ पनेरइया दसविहं वेयणिज्जं पच्चणुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कं९ परज्झं जरं दाहं
SARKA4%A4-%
Page #341
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ५७४॥
७ शतके उमेशः ८ कर्मणोदुःख तासंज्ञानारकदुःखं सू० २९५
| भयं सोगं ॥ ( सूत्रं २९५)॥
'नेरइयाण'मित्यादि, 'सब्बे से दुक्खे'ति दुःखहेतुसंसारनिबन्धनत्वाद् दुःखं 'जे निजिन्ने से सुहे'त्ति सुखस्वरूपमोक्षहेतुत्वाद्यनिजीणं कर्म तत्सुखमुच्यते । नारकादयश्च सचिन इति सञ्ज्ञा आह-'कति णमित्यादि, तत्र सञ्ज्ञानं सज्ञा-आभोग इत्यर्थः मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति सञ्चा-वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा-'आहारसन्ने'त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थ पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसज्ञा, तथा भयमोहनीयोदयाद्भयोभ्रान्तदृष्टिवचनविकाररोमाञ्चोझेदादिक्रियैव सज्ञायतेऽनयेति भयसज्ञा, तथा पुंवेदायुदयान्मैथुनाय स्याद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सज्ञायतेऽनयेति परिग्रहसज्ञा, तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसञ्जा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायतेऽनयेति मानसज्ञा, तथा मायोदयेनाशुभसक्केशादनृतसंभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, | तथा लोभोदयाल्लोभसमन्विता सचित्तेतरदन्यप्रार्थनैव संज्ञायतेऽनयेति लोभसञ्ज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसंज्ञा, एवं शब्दाद्यर्थगोचरा विशेषावबोधक्रियैव सज्ञायतेऽनयेति लोकसंज्ञा, ततश्चौघसज्ञा दर्शनोपयोगो लोकसज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसंज्ञा लोकदृष्टिस्तु लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धन
॥५७५॥
Page #342
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५७५॥
CAॐ
७ शतके उद्देशः९ | हस्तिकुन्थुसमक्रियादि सू०२९६
कर्मोदयादिरूपा एवावगन्तव्या इति। जीवाधिकारात्-'नेरइये त्यादि, 'परज्म'त्ति पारवश्यम् ॥ प्राग वेदनोक्ता, सा च कर्मवशात, तञ्च क्रियाविशेषात्, सा च महतामितरेषां च समैवेति दर्शयितुमाह
से नूणं भंते ! हथिस्स य कुंथुस्स य समा चेव अपञ्चक्खाणकिरिया कजति ?, हंता गोयमा! हथिस्स य कुंथुस्स य जाव कजति । से केणटेणं भंते ! एवं बुच्चइ जाव कजइ ?, गोयमा! अविरतिं पडुच, से तेणटेणं जाव कन्जह (सूत्रं २९६)॥ आहाकम्मं णं भंते ! भुंजमाणे किं बंधइ ? किं पकरेह ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भाणियव्वं जाव सासए पंडिए, पंडियत्तं असासयं, सेवं भंते ! सेवं भंतेत्ति ॥ (मृत्रं २९७) सत्तमसयस्म अट्ठमो उद्देसो संमत्तो॥७-८॥
'से नूगं भंते ! हथिस्सेत्यादि । अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्मभोजिनां कथश्चिदस्तीत्यतः पृच्छति'अहे'त्यादि, 'सासए पंडिए पंडियत्तं असासयंति अयमर्थ:-जीवः शाश्वतः, पण्डितत्वमशाश्वतं, चारित्रस्य भ्रंशादिति सप्तमशतेऽऽष्टमोद्देशकः ॥ ७-८॥
२९७
CAS5464-2--
पूर्वमाधाकमभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकेऽपि तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम्
असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउम्बित्तए ?, णो तिण-| हे समझे । असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्नं एगरूवं जाव हंता पभू । से
॥५७५॥
Page #343
--------------------------------------------------------------------------
________________
*
ध्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७६।।
****
*
भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ,तत्थगए पोग्गले परियाहत्ता विउव्वति,अन्नत्थगए पोग्गले परियाइत्ता विकुव्वई?, गोयमा ! इहगए पोग्गले परियाइत्ता विकुव्वद, नो तत्थगए पोग्गले परियाइत्ता विकुव्वइ, नो
७ शतके
उदेशः ८ अन्नत्यगए पोग्गले जावविकुब्वति, एवं एगवन्नं अणेगरूवं चउभंगो जहा छट्टसए नवमे उद्देसए तहा इहावि
विकुर्वणे भाणियव्वं, नवरं अणगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुव्वइ, सेसं तं चेव जाव लुक्खपोग्गलं
पुद्गलादानं निद्धपोग्गलत्ताए परिणामेत्तए ?, हता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए सू०२९८ पोग्गले परियाइत्ता विकुब्वइ ॥ (सूत्रं २९८)॥
'असंवुडे ण'मित्यादि, 'असंवृतः' प्रमत्तः 'इहगए'त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च 'इहगतान्' नरलोकव्यवस्थितान् 'तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नत्थगए'त्ति उक्तस्थान-3 द्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं ति अयं विशेषः-'इहगए' इति इहगतः अनगार इति इहगतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्तमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह__णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया महासिलाकंटए संगामे २॥ महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था के पराजइत्था ?, गोयमा! वजी विदेहपुत्ते जइत्था, नवमल्लई नवलेच्छई कासीकोससगा अट्ठारसवि गणरायाणो पराजइत्था ॥ तए णं से कोणिए राया महासिलाकंटकं संगामं
॥५७६॥
***
Page #344
--------------------------------------------------------------------------
________________
64545 A
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७७॥
७शतके उद्देशः १ महाशिलाकंटक: |मू० २९९
%
प्र०आ.३१५
उबट्टियं जाणित्ता कोडंबियपुरिसे सहावेइ २ एवं बयासी-खिप्पामेव भो देवाणुप्पिया! उदाई हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणं सन्नाह २त्ता मम एयमाणत्तियं खिप्पामेब पच्चप्पिणह । तए णं. ते कोडंबियपुरिसा कोणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कहु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति २ खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाइं हत्थिरायं पडिकति हयगय जाव सन्नाति २ जेणेव कूणिए राथा तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता करयल• कूणियस्स रन्नो तमाणत्तियं पञ्चप्पिणंति, तए णं से कृणिए राया जेणेव मजणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ मन्जणघरं अणुपविसित्ता पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेने विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तणं धरिजमाणेणं चउचामरवालवीतीयंगे मंगलजयसहकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थिरायं दुरूढे, तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उदधुव्वमाणीहिं उधुव्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भडचडगरविंदपरिवखित्ते जेणेव महासिलाए कंटए संगामे तेणेव उवागच्छइ तेणेव उवागच्छित्ता महासिलाकंटयं संगाम ओयाए, पुरओ य से सके देविंदे देवराया एग महं अभेजकवयं वइरपडिरूवगं विउब्वित्ताणं चिट्ठति,
4
॥५७७॥
Page #345
--------------------------------------------------------------------------
________________
७ शतके उदेशः ९ महाशिलाकंटक: मू० २९९
एवं खलु दो इंदा संगाम संगामेति,तंजहा-देविदे य मणुइंदे य, एगहत्थिणावि णं पभू कूणिए राया पराजिव्याख्या
णित्तए, तए णं से कूणिए राया महासिलाकंटकं संगाम संगामेमाणे नव मल्लई नव लेच्छई कासीकोसलगा प्रज्ञप्तिः
अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिअभयदेवी
सेहित्था ॥ से केणटेणं भंते ! एवं वुच्चइ महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगामे या वृत्तिः
| वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कढण वा सकराए वा अभि१५७८॥
हम्मति सव्वे से जाणए महासिलाए अहं अभिहए म० २, से तेणटेणं गोयमा! महासिलाकंटए संगामे । महासिलाकंटए णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ बहियाओ', गोयमा ! चउरासीई जण |सयसाहस्सीओ वहियाओ। ते णं भंते ! मणुया निस्सील जाव निपच्चक्खाणपोसहोववासा रुहा परि
कुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना?, गोयमा ! ओसन्नं नरगMIतिरिक्खजोणिएसु उववन्ना ॥ (सूत्रं २९९)॥
'णायमेय'मित्यादि, ज्ञातं सामान्यतः 'एतत् वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'सुर्य'ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात, विज्ञातं विशेषतः, किं तत् ? इत्याह-"महासिलाकंटए संगामेत्ति महाशिलैव कण्टको जीवित मेदकत्वाद् महाशिलाकण्टकः, ततश्च यत्र तृणशलाकादिनाऽप्यमिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स संग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः-चम्पायां कणिको राजा
॥५७८॥
Page #346
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५७९॥
बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकामिधानगन्धहस्तिनि समारूढौ दिन्यकुण्डलदिव्यवसनदिव्यहारभूषितौ विलसन्तौ दृष्ट्रा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराहन्तिनोऽपहाराय तं प्रेरितवती. तेन तौ तं याचितौ, तौ च तड्या- ७शतके द्वैशाल्यां नगयाँ स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिको सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो
उद्देशः १ |मार्गितौ, न च तेन प्रेषितौ, ततः कूणिकेन भाणितं-यदि न प्रेषयसि तौ भो! तदा युद्धसज्जो भव, तेनापि भाणितम्-एप सज्जोऽस्मि,
महाशिला
| कंटक: ततः कूणिकेन कालादयो दश स्वकीया मिन्नमातृका भ्रातरो राजानश्चेटकेन सह संग्रामायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिनां
| सू० २९९ सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिस्रः २ कोट्यः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा ४०२३१६ चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्ध संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिकसैन्ये गरुडन्यूहः, [ग्रन्थाग ७०००] चेटकसैन्ये च सागरव्यहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्धयमानस्तावद् गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो वभाण-चेटकः श्रावक इत्यह न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि, ततोऽसौ तदक्षार्थ वनप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ संग्रामौ विकुर्वितवान् | महाशिलाकण्टकं रथमुशलं चेति ॥ 'जइत्थति जितवान् 'पराजइत्यत्ति पराजितवान्. हारितवानित्यर्थः 'वन्जिति वजी' इन्द्रः
॥५७९॥ 'विदेहपुत्तेत्ति कोणिकः, एतावेव तत्र जेतारौ, नान्यः कश्चिदिति 'नव मल्लइ'त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छई'त्ति
Page #347
--------------------------------------------------------------------------
________________
७ शतके
| लेच्छकिनामानो राजविशेषा एव 'कासीकोसलगति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आधा नव कोशलाध्याख्या
अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना | प्रज्ञप्तिः
उदेशः९ अभयदेवी
| राजानो गणराजाः,सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशि- महाशिलापा वृत्तिः
| लाककण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तदर्शनार्थमिदमाह-'तए ण' मित्यादि, 'ततो' महाशिलाकण्टकसङ्ग्राम- कंटक:
| विकुणानन्तरमुदायिनामानं हत्थिराय'ति हस्तिप्रधानं 'पडिकप्पेहति सन्नद्धं कुरुत 'पञ्चप्पिणह'त्ति प्रत्यर्पयत, निवेदयतेत्यर्थः, सू० २९९ १५८०॥
'हहतु8' इह यावत्करणादेवं दृश्यम्-'हहतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हृष्टतुष्टं-अत्यर्थ तुष्टं हृष्टं वाविस्मितं तुष्टं च-तोषवत् चित्तं-मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, | ततश्च नन्दिताः प्रीतिः-प्रीणनं-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजली कट्ट'त्ति इदं त्वेवं दृश्यम्-'करयलपरिग्गहियं दसपणहं सिरसावत्तं मत्थए अंजलिं कटु तत्र शिरसाऽप्राप्तं-असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी ! तहत्ति आणाए विण-18 | एणं वयणं पडिसुणेतित्ति एवं खामिन् ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमइकप्पणाविगप्पेहिति छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता | | तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिंति कल्पनाविकल्पानां विशेषणं नरैर्वा सुंनिपुणेः, 'एवं जहा उववाइए'त्ति तत्र चेदं सूत्रमेवम्-'उज्जलनेवत्थहन्बपरिवच्छियं' उज्ज्वलनेपथ्येन CT निर्मलवेषेण 'हव्वं'ति शीघ्र परिपक्षितः-परिगृहीतः परिकृतो यः स तथा तं, सुसज्ज 'चम्मियसन्नदबद्धकवइयउप्पीलियवच्छगेवेज
13॥५८०॥
AAAACARE
Page #348
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवी या तिः ॥५८१॥
७ शतके उद्देशः १ | महाशिलाकंटकः मू० २९९
A
AR
गबद्धगलगवरभूसणविराइयं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्धः-कृतसबाहो वाम्मिकसनद्धः बद्धा कवचिका-सबाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्य स तथा, अवेयक बद्धं गलके यस्य स तथा, वरभूषणविराजितो यः स | तथा, ततः कर्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोपरकर्यधयार' विरचिते वरकर्णपूरे-प्रधान[कर्णाभरणविशेषो यस्य स तथा, सललितानि प्रलम्बानि अवचूलानि यस्य स तथा, चामरोत्करेण कृतमन्धकारं यत्र स तथा, ततः कर्म| धारयोऽतस्त, 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको-लघुः प्रच्छदो वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसु| बद्धकच्छ' फनकघटितसूत्रकेण सृष्ट बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्ज' बहूनां प्रह| रणाना (मस्यादीना) मावरणानां च-स्फुरककण्टकादीनां भृतो युद्धसजश्च यः स तथाऽतस्तं 'सच्छत्तं समय सघंट' 'पंचामेलियप-| रिमंडियाभिरामं' पञ्चभिरापीडिकाभि:-चूडाभिः परिमण्डितोऽभिरामश्च-रम्यो यः स तथाऽतस्तम् 'ओसारियजमलजुयलघंटे' अवसारितं-अवलम्बितं यमलयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना (त्वात) कालत्वाच गजस्य मेघसमने ति 'उप्पाइयपव्वयं व सक्खं' औत्पातिकपर्वतमिव माक्षादित्यर्थ. 'मनं मेहमिव गुलुगुलंत' 'मणपवणजाणवेग' मनःपवनजयी वेगो यस्य स तथाऽतस्तं, शेषं तु लिखितमेवास्ति,वाचनान्तरे विदं साक्षाल्लिखितमेव दृश्यत इति, 'कयवलिकम्मे'त्ति देवतानां कृतबलिकर्मा 'कयकोउयमंगल पायच्छितेत्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चि तानीव दुःखमादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चितानि येन स तथा, तत्र कौतुकानि-मषीपुण्डादीनि मङ्गलानि-सिद्धार्थकादीनि 'सन्नद्धबद्धवम्मियकवए'त्ति सनद्धः संनहनिकया तथा बद्धः कशावन्धनतो वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् कवचः- कङ्कटो
-
4--४५.६
॥५८१॥
Page #349
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभय देवीया वृत्तिः ||५८२ ।।
येन स तथा ततः कर्मधारयः, 'उपीलिय सर सगपछि 'त्ति उत्पीडिता गुणसारणेन कृतावपीडा शरासन पट्टिका - धनुर्दण्डो येन स तथा, उत्पीडिता वा बाहौ बद्धा शरासनपद्वका बाहुपट्टिका येन स तथा, 'पिणद्ध गेवेज्ज विमलवरबद्ध चिंधपट्टे 'ति पिन-परिहितं ग्रैवेयकं - ग्रीवाभरणं येन स तथा, विमलवरो बद्धचिह्न पट्टो - योद्धचिह्नपट्टो येन स तथा ततः कर्म्मधारयः, 'गहियाउहपहरणे'ति गृहीतानि आयुधानि - शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि अक्षेप्यशस्त्राणि खङ्गादीनि प्रहरणानि तु क्षेप्यशस्त्राणि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंट मल्लदामेणं'ति सह कोरिण्टप्रधानैः - कोरिस्ट काभिधान कुसुमगुच्छेर्माल्यदामभिः - पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगेत्ति चतुर्णा चामराणां वालैवजितमङ्ग यस्य स तथा, 'मंगल जयसद्दकयालोए'त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो- जनैर्विहित आलोके - दर्शने यस्य स तथा 'एवं जहा उबवाइए जाव' इत्यनेनेदं सूचितम् -'अणेगगणनायगदंड नायगराईसरतलवर माडंबिय कोडुंबिय मंति महामंतिगण गदोवारिय अमचचेडपीठ मद्दणगरनिगम सेट्ठिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहा मेहनिग्गए विव गहगणदिप्पंतरिक खतारागणाण मज्झे ससिन्व पियदसणे नरवई मज्जणघराओ पडिनिक्खमइ मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणामेव उदाई हत्थराया तेणामेव उवागच्छत्ति तत्रानेके ये गणनायकाः - प्रकृतिमहत्तराः दण्डनायकाः- तन्त्रपालाः राजानो - माण्डलिकाः ईश्वरा - युवराजाः तलवराः - परितुष्टनर पतिप्रदत्त पट्टबन्ध विभूषिता राजस्थानीया माडम्बिका:- छिन्नमडम्बाधिपाः कौटुम्बिका:- कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः - प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाःप्रतीहाराः अमात्या - राज्याधिष्ठायकाः चेटा:- पादमूलिकाः पीठमर्दाः - आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगर मिह सैन्यानि -
७ शतके
उद्देशः ९ महाशिला
कंटकः
सू० २९९
॥५८२ ॥ प्र०आ०३१८
Page #350
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५८३॥
4-9-
७ शतके | उद्देशः १ महाशिलाकंटकः सू० २९९
वासिप्रकृतयः निगमाः-कारणिका वणिजी वा श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाताः सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपाला:-राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सद्धिति सार्द्ध सहेत्यर्थः,न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति, 'हारोत्थयमुकयरइयवच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्टु कृतरतिकं वक्षः-उरो यस्य स तथा, 'जहा चेव उवयाइए'त्ति तत्र चैवमिदं सूत्रम्-'पालंबपलंबमाणपडसुकयउत्तरिजेइत्यादि, तत्र प्रालम्बेन-दीर्पण प्रलम्बमानेन-अम्बमानेन पटेन सुष्ठ कृतमुत्तरीयं-उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते'त्ति महाभटानां विस्तारवत्सधेन परिकरित इत्यर्थः 'ओयाए'|त्ति 'उपयातः' उपागतः 'अभेजकवयंति परप्रहरणाभेद्यावरणं 'वइरपडिरूवर्ग'ति वज्रसदृशम् 'एगहत्थिणावित्ति एकेनापि गजेनेत्यर्थः 'पराजिणित्तए'त्ति परानभिभवितुमित्यर्थः। 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे'ति हताः-प्रहारदानतो मथिता-माननिर्मथनतः प्रवरवीराः-प्रधानभटा घातिताश्च येषां ते तथा विपतिताश्चिह्नध्वजाः-चक्रादिचिह्नप्रधानध्वजाः पताकाश्च-तदन्या येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'किच्छपाणगए'त्ति कृच्छ्रगतप्राणान्-कष्टपतितपाणानित्यर्थः 'दिसोदिसिं' ति दिशः सकाशादन्यस्यां दिशि अभिमतदिक्त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र पतिनिषेधने तहिगपदिकू तद्यथा भवत्येवं, 'पडिसेहित्य'ति प्रतिषेधितवान् द्धान्निवर्तितवानित्यर्थः ।।। _णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते ! संगामे वहमाणे के जइत्था के पराजइत्था, गोयमा ! बजी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था, नव
ACANON-ARE
4
Page #351
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १५८४॥
NATAK
७ शतके उशः ९ रथमुशल संग्रामः सू० ३००
मल्लई नच लेच्छइ पराजइत्था, तए णं से कूणिए राया रहमुसलं संगाम उवट्टियं सेसं जहा महासिलाकंटए नवरं भूयानंदे हस्थिराया जाव रहमुलसंगामं ओयाए; पुरओ य से सके देविंदे देवराया, एवं तहेव जावचिटुंति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एगं महं आया किढिगपडिरूवगं विउब्वित्ताणं चिट्ठइ, एवं खलु तओ इंदा संगाम संगामेंति, तंजहा-देविंदे य मणुइंदे य असुरिंदे य, एगहत्थिणावि णं पभू कूणिए राया जइत्तए, तहेव जाव दिसोदिसिं पडिसेहित्था। से केणटेणं भंते! एवं बुच्चइ रहमुसले संगामे २१, गोयमा ! रहमुसले णं संगामे वद्दमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महया २ जणक्खयं जणवहं जणप्पमई जणसंवद्दकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्था से तेणटेणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा! छन्नउतिं जणसयसाह|स्सीभो बहियाओ। ते णं भंते ! मणुया निस्सीला जाव उववन्ना ?, गोयमा! तत्थ णं दस साहस्सीओ | एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पञ्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना । (सूत्रं ३००) कम्हा णं भंते ! सके देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेज्नं दलइत्था ?, गोयमा! सके देविंदे देवराया पुब्वसंगतिए, चमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सके देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूणियस्स रनो साहिजं दलइत्था ॥ (सूत्रं ३०१) बहुजणे णं भंते ! अन्नमन्नस्स एधमाइक्खंति जाव परूवेंति एवं
प्र०मा०३१८
॥५८४॥
Page #352
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८५ ।।
खलु बहवे मणुस्सा अन्नयरेसु उच्चावएस संगामेसु अभिमुहा चैव पहया समाणा कालमासे कालं किचा अन्नयरेसु देवलोएस देवत्ताए उववत्तारो भवंति से कहमेयं भंते ! एवं ?, गोयमा ! जपणं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाहक्खामि जाव परुवेम एवं खलु गोपमा ! तेणं कालेणं तेर्ण समरणं वेमाली नाम नगरी होत्था, वण्णओ, तत्थ णं वेसालीए णगरीए वरुणे नामं णागनतुए परिवमह अढे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तर णं से वरुणे णागनतुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणते समाणे छुट्टभत्तिए अट्टमभत्तं अणुवद्वेति अट्टमभत्तं अणुवद्वेत्ता कोडुंबियपुरिसे सहावेह २ एवं वदासी - खिप्पामेव भो देवाणुपिया ! चाउरघंटं आसरहं जुत्तामेव उबट्टावेह हयगयरहपवर जाब सन्नाहेत्ता मम एयमाणत्तियं पञ्चविणह, तए णं ते कोडुं वियपुरिसा जाब पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगरह जावसन्नार्हति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनचुए जेणेव मज्जणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छिते सव्वालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयधिपाल सद्धिं संपरिवुडे मज्जणघराओ पडिनिक्खमति | पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव चाउग्घंटे आसर हे तेणेव उवागच्छद्द उवागच्छत्ता
७ शतके
उद्देशः ९ रथमुशल संग्रामः
सू० ३०२
।।५८५ ॥
Page #353
--------------------------------------------------------------------------
________________
*
ध्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ५८६॥
-*-**
चाउग्घंटं आसरहं दुरूहई २ हयगयरह जाव संपरिबुडे महया भडचडगर जाव परिक्खित्ते जेणेव रहमु. सले संगामे तेणेव उवागच्छइ २ त्ता रहमुसलं संगाम ओयाए, तए णं से वरुणे णागणत्तुए रहमुसलं संगामं
७शतके
जोशः ९ ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स जे पुटिव
रथमुशल पहणइ से पडिहणित्तए, अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं
संग्रामः संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सू०३०२ |सरिसत्तए सरिसव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागए, तए णं से पुरिसे वरुणं णागणत्तयं एवं वयासी-पहण भो वरुणा! णागणत्तुया ! प० २, तए णं से वरुणे णागणतुए तं पुरिसं एवं वदासीनो खलु मे कप्पइ देवाणुप्पिया! पुञ्बि अहयस्स पहणित्तए, तुम चेव णं पुव्वं पहणाहि, तए णं से पुरिसे वरुणे णागणत्तएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ २ उसुं परामुसइ उसुं परामसिना ठाणं ठाति ठाणं ठिच्चा आययकन्नाययं उसुं करेइ आययकन्नाययं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारी करेइ, तए णं से वरुणे णागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे 51
प्र०मा०३२० धणुं परामुसइ धणु परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययंक २ तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवेइ, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अपुरिसकारपरकमे अधारणिजमितिकहु तुरए निगिण्हइ तुरए निगि
*
Page #354
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८७॥
|ण्हित्ता रहं परावत्तइ रहं परावत्तित्ता रहमुसलाओ संगामाओ पडि निक्खमतिरएगंतमंतं अवकमइ एगंतमंतं
अवक्कमित्ता तुरए निगिण्हइ २त्ता रहं ठवेड २त्ता रहाओ पञ्चोरुहइ रहाओ २ रहाओ तुरए मोएइ तुरए मोएत्ता ७ शतके तुरए विसजेइ २त्ता (ग्रन्थ ४०००)२ दब्भसंथारगं संथरई २ (पुरच्छाभिमुहे दुरूहइ दन्भसं० २)
उद्देशः ९
स्थमुशल पुरच्छाभिमुहे संपलियकनिसन्ने करयल जाव कह एवं वयासी-नमोत्थु णं अरिहंताणं जाव संपत्ताणं,
संग्राम: | नमोत्थु णं समणस्म भगवओ महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्म धम्मो- ०३०२ वदेसगस्स, वंदामि गं भगवन्तं तत्थगयं इहगए, पासउ मे से भगवं तत्थगए जाव वंदति नमसति २ एवं व-13 यासी-पुस्विपि मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पचखाए जावजीवाए एवं जाव थूलए परिग्गहे पच्चखाए जायजीवाए, इघाणिंपिणं अरिहंतस्सेव भगवओ महावीरस्स अंतियं सव्वं पाणातिवायं पञ्चवामि जावज्जीवाए एवं जहा खंदओ जाव एयंपिणं चरमेहिं ऊसासनीसासेहिं वोसिरिस्सामित्तिकहु सन्नाहपढें मुयइ सन्नाहपट्ट मुइत्ता मल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आलोइयपडि कते समाहिपत्ते आणुपुवीए कालगए । तए णं तस्स वरुणस्स णागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगाम संगामेमाणे एगेणे पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले जाव अधारणिजमितिकटु वरुणं णागन| नयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ पासइत्ता तुरए निगिण्हइ तुरए निगिण्हित्ता जहा
है ॥५८७॥ वरुणे जाव तुरए विसज्जेति पडसंधारगं दुरूहइ पडसंथारगं दुरूहित्ता पुरत्थाभिमुहे जाव अंजलिं कह
Page #355
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८८॥
७ शतके उद्देशः ९ रथमुशल संग्रामः सू०३०२
३०३
एवं वयासी-जाई णं भंते ! मम पियबालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई वयाइं गुणाई वेरमणाई पञ्चक्खाणपोसहोववासाई ताई णं ममंपि भवंतुत्तिक? सन्नाहपढें मुयइ २ सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आणुपुवीए कालंगए, तए णं तं वरुणं णागणत्तयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहि दिव्वे सुरभिगंधोदगवासे बुट्टे दसद्धवन्ने कुसुमे निवाडिए दिव्वे य गीयगंधव्वनिनादे कए यावि होत्था, तए णं | तस्स वरुणस्स णागनत्तुयस्स तं दिव्वं देविडूढीं दिव्वं देवज्जुर्ति दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बह जणो अन्नमन्नस्म एवमाइक्वइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्मा जाव उववत्तारो भवंति ॥ (सूत्रं ३०२ ) वरुणे णं भंते ! नागनत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, गोयमा! | सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाण देवाणं चत्तारि पलिओवमाणि ठिती पन्नत्ता, तत्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता । सेण भते ! वरुणे देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्वएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गए ? कहिं उववन्ने?, गोयमा! सुकुले पचायाते। से णं भंते! तओहिंतो अणंतरं उव्वहित्ता कहिं मच्छिहिति कहिं उववजिहिति?, महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । सेवं भंते ! सेवं भंते! त्ति ॥ (मूत्रं ३०३) सत्तमस्स सयस्स णवमो उद्देसो सम्मत्तो ।। ७॥९॥
. . . -
.
॥५८८॥ प्र०आ.३२१
ता
Page #356
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५८९ ॥
'सारुह 'ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सङ्ग्रामे हताः 'रहमुसले 'ति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशल: 'मग्गओ'ति पृष्ठतः 'आयसं'ति लोहमयं 'किढि - | पडिरुवगं 'ति किठिनं - वंशमयस्तापससम्बन्धी भाजन विशेषस्तत्प्रतिरूपकं तदाकारं वस्तु 'अणासए'ति अश्वरहितः 'असारहिए'|त्ति असारथिकः 'अणारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं' ति महाजनविनाशं 'जणवहं'ति जनवधं जनव्यथां वा 'जणपमद्दे 'ति लोकचूर्णनं 'जणसंवहकप्पं 'ति जनसंवर्त्त इव - लोकसंहार इव जनसंवर्त्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने, एगे सुकुले पञ्चायाए 'ति एतत्स्व [ भाव]त एव वक्ष्यति । 'पुण्वसंगइए' त्ति कार्त्तिकश्रेष्ठयवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत्, 'परियायसंगइए'त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्त्ती मित्रमासीदिति ॥ 'जन्नं से बहुजणो अन्नमन्नस्स एव माइक्ख इ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः, 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उबलद्वपुन्नपावे' इत्यादि दृश्यं, 'पडिला भेमाणे'त्ति, इदं च 'समणे निग्गंथे फागुणं एसणिज्जेणं असणपाखाइमसाइमेणं वत्थ पडिग्गहकंबलरओहरणेणं पीउफलगसेज्जासंथारएणं पडिला मेमाणे विहरड़' इत्येवं दृश्यं, 'चाउरघंटे' ति घण्टाचतुष्टयोपेतम् 'आसरहं'ति अश्ववहनीयं रथं 'जुत्तामेव 'ति युक्तमेव रथसामग्र्येति गम्यं 'सज्झय' मित्यत्र यावत्करणादिदं दृश्यं'सघंटे सपडागं सतोरणवरं सदिघोसं सकिंकिणीहेमजालपेरंत परिक्खित्तं' सकिङ्किणीकेन- क्षुद्रवष्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं' हेमवयचित्ततेगिसकणगनि उत्तदा रुगागं' हैमवतानि - हिमव गिरिजातानि चित्राणि विचित्राणि तै निशानि - तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि नियुक्त कनकानि दारुणि यत्र स तथा तं
७ शतके उद्देशः ९ रथमुशल संग्रामः
सू० ३०३
॥५८९ ॥
Page #357
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ५९०॥
७ शतके उदेशः ९ रथमुशल संग्रामः
'सुसंविदचक्कमंडलधुरागं' सुष्ठ संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्म कालायसेन| लोहविशेषेण सुष्टु कृतं नेमे:-चक्रमण्डलमालाया यत्रकर्म-बन्धनक्रिया यत्र स तथा तम्, 'आइन्नवरतुरयसुसंपउत्तं जात्यप्रधा| नाश्वैः सुष्ट संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं कुशलनररूषो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्टु संपगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणपरिमंडियं शराणां शतं प्रत्येकं येषु ते शरशतास्तत्रिंशता तोणैः-शरधिभिः परिमण्डितो यः स तथा तं, 'सकंकडवडेंसगं सह कङ्कटैः-कवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं 'सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सह चापशर्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसजश्च-युद्धप्रगुणो यः स तथा तं, 'चाउरघंटं आसरहं जुत्तामेव'त्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'अयमेयारूवं'ति प्राकृतत्वादिदम् 'एतद्रूपं वक्ष्यमाणरूपं, 'सरिसए'त्ति सदृशकः-समानः 'सरिसत्तए'त्ति सदृशत्वक 'सरिसव्वए'त्ति सदृग्वयाः 'सरिसभंडमत्तोवगरणे'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-कङ्कटादिकं यस्य स तथा, 'पडिरहं'ति रथं प्रति 'असुारुत्ते'त्ति आशु-शीघ्रं रूतः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात, स्फुरितकोपलिको वा. यावत्करणादिदं दृश्यं 'रुटे कुविए चंडिक्किए' तत्र 'रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डियितः सखातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसेमाणे'त्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, 'ठाण'ति पादन्यासविशेषलक्षणं 'ठाति'त्ति करोति 'आययकण्णायय'ति आयतः-आकृष्टः सामान्येन स एव कर्णायत:आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचंति एका हत्या-हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडा-15
प्र०आ.३२२ ॥५९०॥
Page #358
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी पा तिः
| हच्चंति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननं यत्र तत् कूटाहत्यम् 'अत्यामे'त्ति 'अस्थामा | सामान्यतः शक्तिविकलः 'अबत्ति शरीरशक्तिवर्जितः 'अवीरिएति मानसशक्तिवर्जितः 'अपुरिसकारपरकमेत्ति व्यक्तं नवरं |शतके पुरुषक्रिया पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जति आत्मनो धरणं कर्तुमशक्यम् 'इति
| उद्देशः ९
रथमुशल कडे'त्ति इतिकृत्वा, इतिहेतोरित्यर्थः 'तुरए णिगिण्हईत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतंति 'एकान्तं' विजनम्
संग्राम: 'अन्तं' भूमिभागं' 'सीलाई ति फलानपेक्षाः प्रवृत्तयः, ताश्च प्रक्रमाच्छुभाः, वयाईति अहिंसादीनि 'गुणाईति गुणवतानि 'वेरमणाई'ति सामान्येन रागादिविरतयः 'पञ्चकखाणपोसहोववासाईति प्रत्याख्यान-पौरुष्यादिविषयं पौषधोपवासः पर्वदिनोपवासः 'गीयगंधव्वणिणाए'त्ति गीत-गानमात्रं गान्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगान्धर्वनिनादः।। कालमासे'त्ति कालमासे-मरणमासे,मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्ने' त्ति प्रश्नद्वये सोहम्मे| त्याघेकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सोमादवगतमेवेत्यभिप्रायादिति । 'आउक्खएण"ति आयुःकर्मदलिकनिजरणेन 'भववरण'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशने नवमोदेशकः सम्पूर्णः ।। ७-९ ॥
ॐ.91-%
अनन्तरोद्देश के परमतनिरास उक्तो, दशमेऽपि स एवोच्यते, इत्येवंसम्बन्धस्यास्येदं मूत्रम्-' तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, वन्नओ, गुणसिलए चेइए, वन्नओ, जाव पुढविसिला
॥५९१॥
Page #359
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ५९२॥
७ शतके उमेश:१० अस्तिकायादि सू०३०४
पट्टए, वण्णओ, तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाई | सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं तेसिं अन्नउत्थियाणं भंते ! अन्नया कयाई एगयओ समुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमयारूवे मिहो कहासमुल्लावे समुप्पजित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकायं जाव | आगासस्थिकायं, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा-धम्मत्थिकायं
अधम्मस्थिकार्य आगासस्थिकायं पोग्गलत्थिकायं, एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीव| कायं पन्नवेति, तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकार्य अधम्मत्थिकायं आगासत्थिकायं जीवस्थिकायं, एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति, से कहमेयं मन्ने एवं ?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णाम अणगारे गोयमसगोत्तेणं एवं जहा बितियसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं पडिग्गहेइ पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति, तएणं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सद्दावेंति अन्नमन्नं सहावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्प
प्र०७३२३ ॥५९२॥
GSTS
Page #360
--------------------------------------------------------------------------
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृति:
॥५९३॥
4-6
कडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया ! अम्हं गोयमं एयमहं पुच्छितएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ त्ता जेणेव भगवं गोयमे तेणेव उवागच्छति तेणेव | उवागच्छत्ता ते भगवं गोयमं एवं वयासी वएसु एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे | णायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्यिकार्य जाव आगासत्थिकार्य, तंचेत्र जाव रूविकार्य अजीवकार्य पन्नवेति से कहमेयं भंते! गोयमा! एवं?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाप्पिया ! अस्थिभावं नत्थित्ति वदामो, नत्थिभावं अस्थिति वदामो, अम्हे णं देवाविया ! सव्वं अस्थिभावं अत्थीति वदामो, सव्वं नत्थिभावं नत्थीति वयामो, तं चेतसा खलु तुब्भे देवाणुप्पिया ! एयमहं सयमेव पच्चुवेक्खह सयमेव० त्तिकहु ते अन्नउत्थिए एवं वयासी एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंडुद्देसए जाव भत्तपाणं पडिदंसेति भनपाणं पडिदंसेत्ता समणं भगवं महावीरं वदह नर्मसह २ नच्चासन्ने जाव पज्जुवासति । तेणं कालेणं तेणं समरणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देतं हवमागए, कालोद ईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नृणं [भंते !] कालोदाई अन्नया कमाई एगयओ सहियाणं नुवागाणं सन्निविद्वाणं तहेब जाब से हमे मन्ने एवं ?, से जूणं कालोदाई अत्थे समट्ठे ?, हंता अत्थि तं०, सचे णं एसमट्ठे, कालोदाई ! अहं पंचस्त्रिकार्य पन्नवेमि, तंजहा - धम्मत्थिकार्य जाव पोग्गलत्थिकार्य, तत्थ णं अहं चत्तारि अस्थिकाए अजीवस्थिकाए
७ शतके उद्देशः १० कालोदाय्य. धिकारः
सू० ३०४
॥५९३॥
Page #361
--------------------------------------------------------------------------
________________
उशः१०
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५९४॥
धिकारः
अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीर एवं वदासि-एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मत्किायंसि आगासत्थिकार्यसि
७ शतके अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ निसीइत्तए
। कालोदाय्यवा ४ तुयद्वित्तए वा ५?, णो तिणढे०, कालोदाई एगंसि णं पोग्गत्थिकायंसि रूविकायंसि अजीवकार्यसि | चकिया केइ आसइत्तए वा सइत्तए वा जाव तुयत्तिए वा, एयंसिणं भंते ! पोग्गलत्थिकायंसि रूविकायंसि
मू०३०४ अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुता कजंति !, णो इणढे समढे कालोदाई !, एयंसिणं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता कजंति, एत्य | |णं से कालोदाई संयुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतियं धम्म निसामेत्तए, एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाई जाव विहरइ (सूत्रं ३०४)
'तेण'मित्यादि, 'एगयओ समुवागयाणं'ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च 'सन्निविट्टाणं 'ति उपविष्टानाम् , उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह-'सन्निसन्नाणं'ति संगततया निषण्णानां सुखासीनानामितियावत् 'अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए नि अजीवाश्च ते अचेतनाः कायाश्च-राशयोज्जीवकायास्तान् 'जीवत्थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकाय'ति अमूर्तमित्यर्थः 'जीवकाय'ति जीवनं जीवो-ज्ञानागुपयोगस्तत्प्रधानः कायो
॥५९४|| जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से कहमेयं मन्ने एवं ? ति अथ |प्र०आ०३२५
CARRC-R
Page #362
--------------------------------------------------------------------------
________________
44
%
व्याख्याप्रज्ञप्तिः अभयदेवी या पत्तिः ॥५९५॥
SAMAC4064-%C4%
कथमेतदस्तिकायवस्तु मन्य इति वितर्कार्थः 'एवम्' अमुना चेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविपकड'ति इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवा न विशेषेण प्रकटा अविप्रकटा, 'अविउप्पकड'ति
७ शतके पाठान्तरं, तत्र अविद्वत्प्रकृताः-अविज्ञप्रकृता अथवा न विशेषात् उत्-प्राबल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं चत्ति अयं पुनः
उद्देशः१०
कालोदाय्य'तं चेयसा' इति यस्माद्वयं सर्वमस्तिभावमेवास्तीति बदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा'
४ाधिकार * मनसा 'वेदसति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयमटुंति अमुमस्तिकायस्वरूपलक्षणमर्थ स्वयमेव 'प्रत्युपेक्षध्वं'
सू०३०४ पर्यालोचयतेति, 'महाकहापडिवन्नेत्ति महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, 'एयंसि णंति एतस्मिन् उक्तस्वरूपे 'चकिया केइ'त्ति शक्नुयात् कश्चित् ॥ 'एयंसिणं भंते ! पोग्गलस्थिकायंसि'इत्यादि, अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माण्य शुभस्वरूपफललक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवा| स्तिकाय एव च तानि तथा भवन्ति, अनुभवयुक्तत्वात्तस्येति । प्राकालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता, अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफल विपाकादीनि भवन्ति तथोपदिदर्शयिषुः एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह
तए णं.समणे भगव महावीरे अन्नया कयाइ रायगिहाओ णयशओ गुणसिलए(या)चेइए(या) पडिनिक्खमति बहिया जणवयविहारं विहरह,तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले णाम चेइए होत्या, तए णं
॥५९५॥ समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे परिसा पडिगया,तए णं से कालोदाई अणगारे अन्नया कयाइ
20-450456-461%
-
कमा
Page #363
--------------------------------------------------------------------------
________________
व्याख्याप्रज्ञप्तिः अभयदेवीपा वृत्तिः
जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं
७ शतके बयासी-अस्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति,हंता अत्थि। कहण्णं भंते! जीवाणं
उमेश:१० पावा कम्मा पावफलविवागसंजुत्ता कति?, कालोदाई ! से जहानामए केह पुरिसे मणुन्नं थालीपागसुद्धं
18 पापकल्याण अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुजेजा तस्स णं भोयणस्स आवाए भद्दए भवति, तओ पच्छा
विपाकः परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुज्जो २ परिणमति, एवामेव कालोदाई जी- सू०३०५ वाणं पाणाइवाए जाव मिच्छादसणसल्ले, तस्स णं आवाए भद्दए भवइ, तओ पच्छा विपरिणममाणे २ दुरूवत्ताए जाव भुजो २ परिणमति, एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग. जाव कजंति ।
अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति !, हंता अस्थि, कहन्नं भंते! जी| वाणं कल्लाणा कम्मा जाय कज्जति ?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवं. जणाकुलं ओसहमिस्सं भोयणं भुजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवह, तओ पच्छा परिणममाणे २ य सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो २ परिणमति, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे, तस्स णं आवाए
आ०३२५ नो भद्दए भवइ, तओ पच्छा परिणममाणे रय सुरूवत्ताए जाव नो दुक्खत्ताए भुज्जो २ परिणमइ, एवं खलु
४॥५९६॥ | कालोदाई ! जीवाणं कल्लोणा कम्मा जाव कजंति ॥ (सूत्रं ३०५)॥ ......
Page #364
--------------------------------------------------------------------------
________________
CH
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५९७॥
७ शतके उद्देशः१० पापकल्याण विपाक:
O
RROA%
'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धंति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं विशेषणं, शुद्ध-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वा शुद्धमिति विग्रहः, 'अट्ठारसवंजणाउलं'ति अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैःशालनकैस्तकादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तव्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ २॥" तत्र मांसत्रयं-जलजादिसत्कं 'जूपो' मुद्गतन्दुलजीरककटुभाण्डादिरसः 'भक्ष्याणि' खण्डखाद्यादीनि 'गुललावणिया' गुडपर्पटिका लोकप्रसिद्धा, गुडधाना वा, मूलफलाइत्येकमेव पदं 'हरितक' जीरकादि 'डाको' वास्तुलकादिभर्जिका 'रसालूः मजिका, तल्लक्षणं चेदम्-"दो घयफला महुपलं दहियऽस्सद्धाढयं मिरिय वीसा । दस खंडगुलपलाई एस रसालू निवइ जोगो।१॥" | 'पानं' सुरादि 'पानीयं जलं 'पानक' द्राक्षापानकादि शाकः-प्रसिद्ध इति, 'आवाय'त्ति आपातः-तत्प्रथमतया संसर्गः 'भद्दए'त्ति | मधुरत्वान्मनोहरः 'दुरूवत्ताए'त्ति दुरूपतया 'जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहा| प्यध्येयम् , 'एवामेव'त्ति विषमिश्रभोजनवत् 'जीवाणे भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णति तस्य प्राणा|तिपातादेः 'तओ पच्छा विपरिणममाणे ति 'ततः पश्चात् आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि गच्छत् प्राणाति| पातादि-कार्य कारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरुवत्ताए'त्ति दुरूपताहेतुतया परिणमति, दूरूपतां करोतीत्यर्थः ।
%
||५९७॥
Page #365
--------------------------------------------------------------------------
________________
4
%A4-%
७शतके उद्देशः१० अग्न्युज्ज्वलनादावारंभः सू०३०६
'ओसहमिस्संति औषधं-महातिक्तकघृतादि 'एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स णति प्राणातिपातविरमणादेः 'आवाए ध्याख्या
मो भद्दए भवति'त्ति इन्द्रियप्रतिकूलत्वात्, 'परिणममाणे त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ प्रज्ञप्तिः
अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कतपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयतिअभयदेवी
दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारंभंति, तत्थ पा वृत्तिः
जाणं एगे पुरिसे अगणिकायं उज्जालेति एगे पुरिसे अगणिकायं निव्वावेति, एएसि णं भंते ! दोण्हं पुरिसाणं ॥५९८॥
कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव कयरे या पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव, जे से पुरिसे अगणिकायं उजालेइ जे वा से पुरिसे अगणिकायं निव्वावेति ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उजालेइ से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव । से केण?णं भंते.! एवं बुच्चइ-तत्थ ण जे से पुरिसे जाव अप्पवेयणतराए |चेव ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेह से णं पुरिसे बहुतरागं पुढ विकायं समारंभति बहतरागं आउकायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाऊकायं समारंभति बहुतरायं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पतरायं पुढविकायं समारंभइ अप्पतराग आउकायं समारंभति बहुतराग तेउकायं समारंभति
आ.३२६
404
॥५९८॥
Page #366
--------------------------------------------------------------------------
________________
|७ शतके उदेशः१० तेजोलेश्यावभासः
अप्पतरागं वाउकायं समारंभह अप्पतरागं वणस्सइकायं समारंभइ अप्पतरागं तसकाय समारंभति से व्याख्या
तेणढणं कालोदाई ! जाव अप्पवेयणतराए चेव ॥ (सूत्र ३०६)॥ प्रज्ञप्तिः
4 'दो भंते!' इत्यादि, अगणिकायं समारंभंति'त्ति तेजस्कायं समारमेते-उपद्रवयतः, तत्रैक उज्ज्वालनेन,अन्यस्तु विध्याअभयदेवीया वत्तिः
सपनेन, तत्रोज्ज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनाव, अत उक्तं 'तत्थ णं एगे' इत्यादि, ॥५९९॥
'महाकम्मतराए चेव त्ति अतिशयेन महत कर्म-ज्ञानावरणादिकं यस्य स तथा, चैवशब्दः समुच्चये, एवं 'महाकिरियतराए
चेव'त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव'त्ति बृहत्कर्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां | यस्मात्स तथा अनन्तरमग्निवक्तव्यतोक्ता,अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपि पुद्गलाः किमभवभासन्ने? इति प्रश्नयनाह
____ अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोति तवेंति पभासेंति ?, हता अस्थि । कयरे णं | भंते ! ते अचित्तावि पोग्गला ओभासंति जाव पभाति ?, कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा | निसठ्ठा समाणी दूरं गंता दूरं निपतइ, देसं गंता देसं निपतइ, जहिं जहिं च णं मा निपतइ तहिं तहिं च णं
ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई! ते अचित्तावि पोग्गला ओभासंति | जाव पभासेंति, तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नममति २ बहहिं चउत्थछट्ठहम
जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सम्वदुक्खप्पहीगे । सेवं भंते ! सेवं भंते! त्ति। .(सूत्रं ३०७) ७-१० ॥ सत्तमं सयं ममत्तं ॥ ७॥
॥५९९॥
Page #367
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया अत्तिः // 600 // 'अत्थि णमित्यादि, 'अचित्ताविति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति ति सप्रकाशा भवन्ति 'उज्जोइंति'त्ति वस्तूयोतयन्ति 'तवेतित्ति तापं कुर्वन्ति 'पभासेंति'त्ति तथाविधवस्तुदाहकत्वेन प्रभासं लभन्ते 7 शतके 'कुद्धस्स'त्ति विभक्तिपरिणामात् क्रुद्धेन 'दूरं गंता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः, अथवा दूरे गत्वा दूरे निप उशः१० तेजोलेश्याततीत्यर्थः, 'देसं गंता देसं निवयइति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्डादौ, गमनस्वभावेऽपि देशे तदर्डादौ निपत भावभासः तीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिं जहिं च'त्ति यत्र यत्र दूरे वा तद्देशे वा सा तेजोलेश्या निपतति 'तहिं तहिं तत्र तत्र |सू०३०७ दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः // सप्तमशते दशमोद्देशकः // 7-10 // प्र०मा०३२७ शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन् / सप्तमशतविकृतिपथं लजितवान् वृद्धपुरुष इव // 1 // Palm mum amm [i] ME श्रीस्तम्मनाधीश्वराविष्कारकनवाङ्गीवृत्तिविधातृश्रीमचन्द्रकुलाम्बरनभोमणिश्रीअभयदेवाचार्यविहितवृत्तियुतं सप्तम शतं समाप्तं . प्रथमो भागो भगवत्याः समाप्तः // Varalim][i][i] [TIDAILY // 600 // IMIMONIND ME CHAHIM