________________
व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः ॥४७॥
*****
अमिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना बाच्याः, सर्वेषामेषां विरहसद्भाबादेकाद्युत्पत्तेचेति । एवमाहारकानाहारक
६ शतके शब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्वायम्-'आहारए णं भंते ! जीवे कालाएसेणं किं सपएसे २१, गोयमा०
उदेशः४ सिय अप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते जीवादीनां तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-'सिय सप्पएसे सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि दासप्रदेशासादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसे'त्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-आहारया ण भंते ! जीवा काला- प्रदेशत्वे | एसेणं कि सप्पएसा अप्पएसा ?, गोयमा ! सप्पएसावि अप्पएसाविति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा
मू०२३८ बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा-'आहारयाणं] भंते ! नेरइया णं कि सप्पएसा अप्पएसा ?, गोयमा ! सव्वेऽवि ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा य अप्पएसा येति ३ एतदेवाह'आहारगाणं जीवेगिंदियवज्जो तियभगों जीवपदमेकेन्द्रिय पदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गः त्रिकभङ्गो, भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं, तेषामनाहारकत्वात् , अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्
प्र.आ०२६१ घातगत केवली अयोगी सिद्धो वा स्यात्, स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याधुच्यते । पृथक्त्वदण्डके विशेषमाह-'अणाहारगा ण'मित्यादि, जीवाने केन्द्रियांश्च बर्जयन्तीति जीवैकेन्द्रियवर्जाः, तान् वर्जयित्वेत्यर्थः,
॥४७५॥ जीवपदे एकेन्द्रियपदे च 'सपएसा य अप्पएसा येत्येवंरूप एक एव भङ्गको, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां
*******