SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्ति अभयदेवी या वृत्तिः ॥४७४॥ | वजो तियभंगो, भासमणपजत्तीए जहा सण्णी, आहारअपज्जत्तीए जहा अणाहारगा, सरीरअपजत्तीए आ०२६० इंदियअपज्जत्तीए आणापाणअपजत्तीए जीवेगिदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छब्भंगा, भासामण- ६शतके | उद्देशः ४ अपजत्तीए जीवादिओ तियभंगो, णेरड्यदेवमणुएहिं छन्भंगा ॥ गाहा-सपदेसा आहारगभवियसन्निलेस्सा 18 जीवादीनां दिट्ठी संजयकसाए । णाणे जोगुवओगे वेदे य सरीरपज्जत्ती ॥४१॥ (सूत्रं २३८) समदेशा'जीवे ण' मित्यादि, 'कालाएसेणं ति कालमकारेण कालमाश्रित्येत्यर्थः 'सपएसेचि सविभागः 'नियमा सपएसे'त्ति प्रदेशत्वे अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वाद् सप्रदेशता, यो ।कसमयस्थितिः सोऽप्रदेशः, द्वयादिसमयस्थितिस्तु सप्रदेशः, इह चानया सू०२३८ गाथया भावना कार्या-"जो जस्स पढमसमए बट्टति भावस्स सो उ अपदेसो। अण्णम्मि वट्टमाणो कालाएसेण सपएसो ॥१॥"नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते-'सब्वेवि ताव होज सपएस'त्ति उपपातविरहकालेऽसङ्खथातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च व्यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे | यत्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववज्जन्तेवइया उव्वटुंतावि एमेव ॥१॥” 'पुढविकाइया ण'मित्यादि,एकेन्द्रियाणां ४७४॥ पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते, 'सेसा जहा नेरइए'त्यादि, यथा नारका 5454
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy