SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १ व्याख्याप्रज्ञप्तिः | अभयदेवीया वृत्तिः ॥५१३॥ | असंखेजा दीवसमुद्दा सयंभुरमणपजवसाणा पन्नत्ता समणाउसो !। दीवसमुद्दा णं भंते ! केवतिया नामघेजेहिं पन्नत्ता ?, गोयना ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा | ६ शतके | एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सवजीवा णं। सेवं|४| ट्र उद्देशः ८ द्वीपभंते ! सेवं भंते ! (सूत्रं २५०)॥६-८॥ छट्ठसयस्स अट्ठमो उद्देसो संमत्तो ॥ | समुद्रमानं 'लवणे ण'मित्यादि, 'उस्मिओदए'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः, तदवृद्धिश्च साधिकषोडशयोजनसहस्राणि आ०२८१ I'पत्थडोदए'त्ति प्रस्तृतोदकः, समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात, वेला च महापातालकलशगतवायुक्षोभादिति, 'एत्तो सू०२५० आढत्त'मित्यादि, इतः सूत्रादार-धं तद् यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्-'जहा ण भंते ! लवणसमुद्दे उस्सिओदए य, नो | पत्थडोदए,खुभियजले,नो अखभियजले, तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ?, गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा, पत्थडोदगा, नो खुभियजला, अखुभियजला, पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति । अस्थि णं भंते ! | लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, हंता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इण? समढे, से केणखूण भंते ! एवं वुच्चइ बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति ?, गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए बक्कमति विउक्कमंति चयंति उववज्जंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति । 'संठाणओ' इत्यादि, एकेन 'विधिना प्रकारेण चक्रवाललक्षणेन विधान-स्वरूपस्य 11५१३॥ करणं येषां ते एकविधविधानाः, विस्तारतोऽनेकविधविधानाः, कुतः १, इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदं दृश्यम्-'पवित्थ बजयी
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy