________________
व्याख्या
अभयदेवीया वृत्तिः ॥५१४॥
६ शतके उदेशः८
द्वीपसमुद्रमानं सू०२५०
रमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोप- 12 | पेता इत्यर्थः 'उन्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासं| गतिर्वीचीनां) 'सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूवत्ति शुक्लपीतादीनि देवादीनि वा 'सुभा गंधति सुरभिगन्धभेदाः | गन्धवन्तो वा कर्पूरादयः 'सुभा रस'ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभा फास'त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः 'एवं नेयव्वा सुभा नाम'त्ति एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथा 'उद्धारोत्ति द्वीपसमुद्रपूद्धारो नेतव्यः, स चैवम्-'दीवसमुद्दा णं भंते ! केवइया उद्धारसमएणं पन्नत्ता, गोयमा! जावइया अड्ढाइजाणं उद्धार| सागरोवमाणं उद्धारसमया एवइया दीवसमुद्दा उद्धारसमएणं पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्भियतेऽसावुद्धारसमयोऽतस्तेन । | तथा 'परिणामोत्ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवम्-दीवसमुद्दा णं भंते ! किं पुढवीपरिणामा आउपरिणाधा जीवपरिणामा | पोग्गलपरिणामा?, गोयमा! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी' त्यादि । तथा 'सव्वजीवाणं'ति सर्वजीवानां द्वीपसमुद्रपूत्पादो नेतव्यः, स चैवम् -'दीवसमुद्देसु णं भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उबवन्नपुवा !, हंता गोयमा ! असई अदुवा अणंतखुत्तोत्ति ॥ षष्ठशतेऽष्टमोद्देशकः ॥६-७ ॥
५१४॥
द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्