________________
%
६ शतके उद्देशः९ प्र०आ०२८२ कर्मप्रकृति| बन्धः सू०२५१
जीवेणं भंते ! णाणावरणिज कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?. गोयमा! सत्तविहबंधए वा व्याख्या
अट्टविहबंधए वा छविहबंधए वा, बंधुहेसो पन्नवणाए नेयम्वो ॥ (सूत्रं २५१) ॥ प्रज्ञप्तिः अभयदेवी
'जीवे 'मित्यादि, 'सत्तविहबंधए' आयुरवन्धकाले 'अट्ठविहबंधए'त्ति आयुबन्धकाले 'छविहबंधए'त्ति सूक्ष्मसम्पराया प्रत्तिः
यावस्थायां मोहायुपोरबन्धकत्वात् । 'बंधुदेसो'इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोत्र स्थाने
'नेतव्यः' अध्येतव्यः, स चायम्-'नेरहए णं भंते ! णाणावरणिजं कम्मं बंधमाणे कइ कम्मपगडीओ बंधड १. गोयमा ! अढविह॥५५॥
| बंधगे वा सत्तविहबंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे इत्यादि ॥ जीवाधिकारद्देवजीवमधिकृत्याह
देवे णं भंते ! महिड्ढीए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्विभत्तए १, गोयमा! नो तिणढे० । देवेणं भंते ! बाहिरए पोग्गले परियाइत्ता पभू, हता पभू. से णं भंते !
किं इहगए पोग्गले परियाइत्ताविउव्वति तत्थगए पोग्गले परियाइत्ता विकुब्वति अन्नत्थगए पोग्गले परियाइत्ता विउव्वति ? गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वति, तत्थगए पोग्गले परियाइत्ता बिकुवति, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वति, एवं एएणं गमेणं जाव एगवन्नं
एगरूवं १ एगवणं अणेगरूवं २ अणेगवन्नं एगरूवं ३ अणेगवन्नं अणेग दारूवं ४ चउभंगो । देवे णं भंते ! महिड्डीए जाव महाणुभागे बाहिरए
पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए परिणा
%AAAAAA
%
पंचवर्णना भांगा1०|
रसना १० १२ ] गंधनो
स्पर्शना ।
एवं २५
A
||५१५॥