________________
व्याख्याप्रज्ञप्तिः अभयदेवीया बत्तिः ॥५१६॥
| मेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमा ! नो तिणढे समढे, परियाइत्ता पभू ।। से णं भंते! किं इहगए पोग्गले तं चेव नवरं परिणामेतित्ति भाणियब्वं, एवं कालगपोग्गलं ६ शतके लोहियपोग्गलत्ताए, एवं कालएणं जाव सुकिल्लं, एवं णीलएण जाव सुकिल्लं, एवं लोहियपोग्गलं जाव सुकि
उद्देशः ८
विकुर्वणलत्ताए, एवं हालिद्दएणं जाव सुक्किलं, तंजहा एवं एयाए परिवाडीए गंधरसफास. कक्खडफासपोग्गलं
परिणमौ मउयफासपोग्गलत्ताए २ एवं दो दो गरुयलहुय २ सीयउसिण २ गिद्धलुक्ख २, वन्नाइ सव्वत्थ परिणामेइ, सू०२५२ | आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता ॥ (सूत्रं २५२ )॥
'देवे ण'मित्यादि, 'एगवन्नंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहगए'त्ति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'त्ति देवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान-देवलोकादिगतान् 'अण्णत्थगए'त्ति प्रज्ञापकक्षेत्राद्देवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुर्वन्ते यतः कृतोत्तरवैक्रियरूप एव प्रायो-13 ऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताए'इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानां पञ्चानां वर्णाणां दश द्विकसंयोगसूत्राण्यध्येयानि 'एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकमूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह___ अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति ११
AAAAAAAAACH
५१