________________
-
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१७॥
आ०२८३ |६ शतके उद्देशः ९ विशुद्धलेश्यादि ज्ञानं सू०२५३
७
णो तिणट्टे समझे, एवं अविसुद्धलेसे असमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, २। अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३,३। अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ । अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ५। अविसुद्धलेसे समोहया० विसुद्धलेसं देवं ३, |६ ॥ विसुद्धलेसे असमो0 अविसुद्धलेसं देवं ३,१। विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, २। विसुद्धलेसे
णं भंते! देवे समोहएणं अविसुद्धलेसं देवं ३ जाणइ०, हंता जाणइ०, एवं विसुद्ध. समो० विसुद्धलेसं देवं ३ जाणइ ?, हंता जाणइ ४ । विसुद्धलेसे ममोहयासमोहएणं अविसुद्धलेसं देवं ३, ५। विसुद्धलेसे समोहयाममोहएणं विसुद्धलेसं देवं ३, ६ । एवं हेडिल्लएहिं अहहिं न जाणइ न पासइ, उवरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते ! ॥ (सूत्र २५३ ) छट्ठसए नवमी उद्देसो संमत्सो ॥६-९॥
'अविसुद्धे'त्यादि, 'अविसुद्धलेसे णं'ति अविशुद्धले श्यो-विभङ्गज्ञानो देवः 'असमोहएणं अप्पाणेणति अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविसुद्धलेश्यं देवादिकम् ३ इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तद्यथा 'अविमुद्धलेसे णं देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं ३ जाणइ पासइ ?, नो इणढे समढे' इत्येको विकल्पः १ । 'अविसुद्धलेसे असमोहएणं विमुद्धलेसं देवं ३ नो इणढे समढे इति द्वितीयः २। अविमुद्धलेसे समोहएणं अविमुद्धलेसं देवं० नो इण? समट्टे' इति तृतीयः ३ । 'अविसुद्धलेसे समोहएणं विसुद्धलेसं देवं०, नो इणढे समडे'इति चतुर्थः ४ । 'अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं , णो इणढे समडे' इति पञ्चमः ५। 'अविसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३, नो
-१
॥५१७॥
-04-96