________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१८॥
इणढे समढे'इति षष्ठः ६ । 'विसुद्धलेसे असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणढे समदृत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३,नो इणढे समढे'त्ति अष्टमः ८ । एतैरष्टभिर्विकल्पैर्न जानाति, तत्र पनिर्मिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे समोहएणं अविसुद्धलेसं देवं ३ जाणइ?, हंता जाणइ'इति नवमः ९।'विसुद्धलेसे समोहएणं विसुद्धलेसं देवं ३ जाणइ १, हंता जाणई'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २१, हंता जाणइत्ति एकादशः ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २त्ति द्वादशः १२ । एभिः पुनश्चतुर्भिर्विकल्पैः | सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति । एतदेवाह-एवं हेडि. ल्लेहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोद्देशकः ॥६-९॥
६ शतके उदेशः९ सुखदुःखाद्य नुपदर्शनं मू० २५३
प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह
अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं |नो चकिया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निप्फावमायमवि कलममायमवि मासमायमपि | मुग्गमायमवि जूयामायमवि लिक्खामायमवि अभिनिवहेत्ता उव्वदंसित्तए, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-सव्वलोएऽवि य णं सव्वजीवाणं णो चक्किया कोई सुहं वा तं चेव जाव उवदंसित्तए। सेकेणद्वेणं, गोयमा !
५१८॥