SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१९॥ --% अयन्नं जंबुद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्दीए जाव महाणुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवद्दालेत्ता जाव इणामेव कट्टु केवलकप्पं जंबुद्दीवं २ तीहिं अच्छ रानिवाएहिं तिसत्तखुत्तो अणुपरियद्वित्ताणं हवमागच्छेजा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवत्तिय १, णो तिट्ठे समट्ठे, से तेणट्टेणं जाव उवदंसेत्तए । (सूत्रं २५४ ) ॥ 'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुबलास्थिकमात्रमपि तत्र कुबलास्थिकं बदरकुलकः 'निष्काव'त्ति वल्लः 'कल'त्ति कलायः 'जय'त्ति यूका 'अयन्न' मित्यादिदृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्त्तकल्पत्वात् कुबलास्थिकमात्रादिकं न दर्शयितुं शक्यते एवं सर्वजीवानां सुखस्य दुःखस्य चेति || जीवाधिकारादेवेदमाह जीवे णं भंते! जीवे २ जीवे ?, गोयमा ! जीचे ताव नियमा जीवे, जीवेवि नियमा जीवे । जीवे णं भंते ! नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियव्वो जाव वैमाणियाणं । जीवति भंते ! जीवे जीवे जीवति ?, गोयमा ! जीवति ताव नियमा जीवे, जीत्रे पुण सिय जीवति सिय नो जीवति जीवति भंते ! नेरइए २ जीवति ?, | प्र०आ०२८४ ६ शतके उद्देशः १० सुखदुःखाद्य नुपदर्शनं सू० २५४ ॥५१९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy