SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०३॥ ५शतके | उशः४ केवलिज्ञानांतवगाहौ श्रुतकेवलि| वैक्रियं आ०२२३ सू०१९७ केवलिस्स से तेण। (सूत्रं १९७)केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ता णं चिहित्तए ?, गोयमा ! णो ति०, से केणटेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिबि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए ?, गो! केवलिस्स णं वीरियमजोगसव्वयाए चलाइं उवकरणाइं भवति, चलोवगरणट्ठयाए य णं केवली अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव जाव चिद्वित्तए, से तेणटेणं जाव वुच्चइ-केवली णं अस्मि समयंसि जाव चिट्टित्तए (सूत्रं १९८) पभू णं भंते ! चोद्दसपुव्वी घडाओ घडमहस्सं पडाओ पडसहस्सं कडाओ२ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ | दंडसहस्सं अभिनिव्वदे॒त्ता उवदंसेत्तए ?, हंना पभू, से केण?णं पभू चोद्दमपुब्वी जाव उवदंसेत्तए ?, गोयमा! चउद्दसपुव्विस्स णं अणंताई दब्वाइं उक्करियाभेएणं भिज्जमाणाई लद्धाई पत्ताइं अभिसमन्नागयाइं भवंति, से तेणटेणं जाव उवदंसित्तए । सेवं भंते ! सेवं भंते ! (सूत्रं १९९) ॥ पञ्चमशते चतुर्थ उद्देशः ॥५-४॥ 'केवली'त्यादि, 'आयाणेहिं ति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति, केवलित्वात् । 'अस्ति समयंसित्ति अस्मिन् वर्तमाने समये 'ओगाहित्ताणं'ति 'अवगाह्य आक्रम्य 'सेयकालंसिवित्ति एष्यत्कालेऽपि 'वीरियसजोगसहव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं ६ ॥४०३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy