SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जीवद्रव्यं तचथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितं, सदिति विशेषणं व्याख्यामच तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् ६५ शतके प्रज्ञप्तिः उशः४ वीर्यसयोगः स चासौ सद्व्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्र्व्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति अस्थिराणि अभयदेवी केवलिज्ञा'उवकरणाईति अङ्गानि 'चलोवगरणट्ठयाए'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः। या वृत्तिः नांतवगाही | केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-'घडाओ घडसहस्संति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं 'अभिनिवट्टित्ता' इति श्रुतकेवलि॥४०४॥ योगः 'अभिनिव्वहित्ता' विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'उक्करियामेएणं ति (प्र. ५०००) इह पुद्गलानां भेदः पञ्चधा भवति, खण्डादिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेखि, प्रतरभेदोऽभ्रपटलानामित्र, चर्णिका सू०१९७भेदस्तिलादिचूर्णवत्, अनुतटिकाभेदोऽवटतटभेदवत्, उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भियमानानि'लद्धाइंति लग्धिविशेषाद् ग्रहणविषयतां गतानि 'पत्ताईति तत एव गृहीतानि 'अभिसमन्नागयाईति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि नियति, आहारकशरीरवत् , निवर्त्य च दर्शयति जनानां, इह चोत्करिकाभेदग्रहणं तद्भिन्नानामेव द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥५-४ ।। | वैक्रिय ACCOCCAS ॥४०४॥ अनन्तरोरेशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छयस्थोऽपि सेत्स्यतीति कस्याप्याशङ्का स्यादुतस्तदपनोदाय पश्चमोद्देशकस्येदमादिसूत्रम्--
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy