________________
छउमत्थे णं भंते ! मणसे तीयमणतं सासर्य समयं केवलेणं संजमेण जहां पढमए चउत्थुद्देसे आलावगा व्याख्याप्रज्ञप्तिः
तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया । (सूत्रं २००) अन्नउस्थिया णं भंते ! एवमातिक्खंति जाव५ शतके
| परवेंति सव्वे पाणा सव्वे भूया सव्वे जीवा सम्वे सत्ता एवंभूयं वेदणे घेति से कहमेयं भंते ! एवं ?, अभयदेवी
| उदेशः ५ गोयमा ! जणं ते अन्नउस्थिया एवमातिक्खंति जाव वेदेति जे ते एवमासु, मिच्छा ते एवमाहंसु, अहं या वृत्तिः
वेदनाद्वै
विध्यं ॥४०५॥ पुण गोयमा ! एवमातिक्खामि जावप रूवेमि-अस्थगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति,अत्थे
प्र०आ०२२४ गइया पाणा भूया जीवा सत्ता अनेवं भूयं वेदणं बेदेंति,से केण?णं. अत्यंगतिया ? तं चेव उच्चारेयव्वं,गोयमा! सू०२००० जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते ण पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता | | अनेवंभूयं वेदणं वेदंति, से तेणटेणं तहेव । नेरइया णं भंते ! किं एवंभूयं वेदणं वेदंति अनेवभूयं वेदणं वेदंति?, गोयमा! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयंपि बेदणं वेदंति, से केणटेणं तं चेव ?, गोयमा! जे णं नेरइया जहा कडा कम्मा तहा वेदणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति, जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते ण नेरइया अनेवंभूयं वेदणं वेदेति, से तेणटेणं, एवं जाव वेमाणिया,संसारमं
डलं नेयव्वं । (सूत्रं २०१) जंबुद्दीवेणं भंते! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था ?, गोयमा! सत्त, ४०५॥ ला एवं तित्थयरा तित्थयरमायरोपियरो पढमा सिस्सिणीओ० चकवट्टीमायरो इत्थिरयणं बलदेवा वासुदेवा वासु
AAAAAACHAR
२०१
%
4