________________
व्याख्याप्रज्ञप्तिः अभवदेवीया वृत्तिः ॥४०६॥
| देवमायरो पियरो, एएसि पडिसन जहा समवाए परिवाडी तहा यब्वा, सेवं भंते २ जाव विहरइ ॥ (सूत्रं २०२)॥ पंचमसए पंचमुद्देसओ सम्मत्तो ॥५-५॥
४५ शतके
उशः ५ 'छउमत्थे ण'मित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न वेदना | सिद्धयतीत्याधर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्ध
विध्यं विशेषात् , स पुनरुद्देशकपातनायामुक्त एवेति ॥ स्वथिकवक्तव्यताऽनन्तरमन्ययथिकवक्तव्यतामूत्रं, तत्र च 'एवंभूयं वेयणं'ति मू०२०३ | यथाविधं कर्म निवद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं-न हि यथा पद्धं तथैव सर्व कर्मानुभूयते, आयुःकर्मणा व्यभिचारात् , तथाहि-दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो | भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?, कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति ?, 'अणेवंभूयंपित्ति यया बद्धं कर्म नैवंभूता अनेवभूता अतस्तां, श्रूयन्ते ह्यागमे कर्मणः स्थितिविधातरसघातादय इति, एवं जाव वेमाणिया, संसारमंडलं नेयब्वं'ति 'एवम्' उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, अथवेह स्थाने | वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्जया सेह मूचितेति संभाव्यत इति ॥ | पञ्चमशते पञ्चम उद्देशकः समाप्तः।। ५-५॥ - - -
४.६॥ अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तु कर्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिमूत्रमिदम्