________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०७॥
५ शतके उद्देशः६ अल्पायुष्कबन्धादिहेतवः
आ०२२५ | सू०२०४
कहणं भंते ! जीवा अप्पाउयत्ताए कम्म पकरेंति ?, गोयमा! तिहिं ठाणेहिं, जहा-पाणे अहवाएत्ता मुसं वहत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाहमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेन्ति ॥ कहणं भंते! जीवा दीहाउयत्ताए कम्म पकरेंति?, गोयमा! तिहिं ठाणेहि-नो पाणे अतिवाइत्ता नो मुसं घइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ?, गोयमा! पाणे अइबाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा
x हीलित्ता निंदित्ता खिसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा सुभदीहाउय. |त्ताए कम्मं पकरेंति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा वंदित्ता
नमंसित्ता जाव पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं | खलु जीवा सुभदीहाउयत्ताए कम्मे पकरेंति ॥ (सूत्रं २०४)
'कहाण 'मित्यादि, 'अप्पाउयत्ताए'त्ति अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै, अल्पजीवित| व्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बन्नन्ति ?, 'पाणे अइवाएत्तत्ति 'प्राणान् जीवान् 'अतिपात्य' विनाश्य 'मुसं वइत्त'त्ति मृषावादमुक्त्वा 'तहारूवंति तथाविधस्वभावं भक्तिदानोचितपात्रमित्यर्थः 'समणं वत्ति
।
॥४०७॥