________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ५९२॥
७ शतके उमेश:१० अस्तिकायादि सू०३०४
पट्टए, वण्णओ, तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाई | सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं तेसिं अन्नउत्थियाणं भंते ! अन्नया कयाई एगयओ समुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमयारूवे मिहो कहासमुल्लावे समुप्पजित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकायं जाव | आगासस्थिकायं, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा-धम्मत्थिकायं
अधम्मस्थिकार्य आगासस्थिकायं पोग्गलत्थिकायं, एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीव| कायं पन्नवेति, तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकार्य अधम्मत्थिकायं आगासत्थिकायं जीवस्थिकायं, एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति, से कहमेयं मन्ने एवं ?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णाम अणगारे गोयमसगोत्तेणं एवं जहा बितियसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं पडिग्गहेइ पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति, तएणं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सद्दावेंति अन्नमन्नं सहावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्प
प्र०७३२३ ॥५९२॥
GSTS