SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृति: ॥५९३॥ 4-6 कडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया ! अम्हं गोयमं एयमहं पुच्छितएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ त्ता जेणेव भगवं गोयमे तेणेव उवागच्छति तेणेव | उवागच्छत्ता ते भगवं गोयमं एवं वयासी वएसु एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे | णायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्यिकार्य जाव आगासत्थिकार्य, तंचेत्र जाव रूविकार्य अजीवकार्य पन्नवेति से कहमेयं भंते! गोयमा! एवं?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाप्पिया ! अस्थिभावं नत्थित्ति वदामो, नत्थिभावं अस्थिति वदामो, अम्हे णं देवाविया ! सव्वं अस्थिभावं अत्थीति वदामो, सव्वं नत्थिभावं नत्थीति वयामो, तं चेतसा खलु तुब्भे देवाणुप्पिया ! एयमहं सयमेव पच्चुवेक्खह सयमेव० त्तिकहु ते अन्नउत्थिए एवं वयासी एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंडुद्देसए जाव भत्तपाणं पडिदंसेति भनपाणं पडिदंसेत्ता समणं भगवं महावीरं वदह नर्मसह २ नच्चासन्ने जाव पज्जुवासति । तेणं कालेणं तेणं समरणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देतं हवमागए, कालोद ईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नृणं [भंते !] कालोदाई अन्नया कमाई एगयओ सहियाणं नुवागाणं सन्निविद्वाणं तहेब जाब से हमे मन्ने एवं ?, से जूणं कालोदाई अत्थे समट्ठे ?, हंता अत्थि तं०, सचे णं एसमट्ठे, कालोदाई ! अहं पंचस्त्रिकार्य पन्नवेमि, तंजहा - धम्मत्थिकार्य जाव पोग्गलत्थिकार्य, तत्थ णं अहं चत्तारि अस्थिकाए अजीवस्थिकाए ७ शतके उद्देशः १० कालोदाय्य. धिकारः सू० ३०४ ॥५९३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy