________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३८१॥
ईसि पुरेवाया पत्था० १, गोयमा ! जया णं बाउयाए उत्तरकिरियं रियइ तथा णं ईसिं जाव वायंति । अत्थि णं भंते ! ईसिं० ?, हंता अस्थि, कया णं भंते ! ईसि पुरेवाया पत्था० ?, गोयमा ! जया णं वाउकुमारा बाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अड्ढाए वाउकायं उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति ॥ वाउकाए णं भंते ! वाउकायं चेव आणमंति पाण० जहा खंदर तहा चत्तारि आलावगा नेयव्वा, अणेगसयस हस्स० पुट्ठे उद्दाति वा, ससरीरी निक्खमति ॥ ( सूत्रं १७९ ) ॥
'राय' इत्यादि, 'अस्थि ति अस्त्ययमर्थो - यदुत वाता वान्तीति योगः कीदृशाः ? इत्याह- 'ईसि पुरेवाय'त्ति मनाकू सहवाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'त्ति मन्दाः-शनैः संचारिणोऽमहावाता इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः ' पुरच्छिमेणं'ति सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिविदिगपेक्षयाऽष्टौ सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह- 'जया ण' मित्यादि, इह च द्वे दिक्मत्रे द्वे विदिकमुत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणमूत्रं, तत्र 'दीविचग 'त्ति द्वैप्याः - द्वीपसम्बन्धिनः, 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवचासेणं' ति अन्योऽन्यव्यत्यासेन यदेके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वांतीत्यर्थः, 'वेलं नाहकमह'ति तथाविधवातद्रव्यसामर्थ्याद्वै लायास्तथास्वभावत्वाच्चेति ॥ अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं मूत्रत्रयेण दर्शयन्नाह - 'अस्थि ण' मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति'ति रीतं रीतिः, स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं 'रीयते' गच्छति, यदा खाभाविक्या गत्या गच्छतीत्यर्थः 'उत्तरकिरियं' ति वायुकायस्य हि
५ शतके उद्देशः २ वातवानं
मृ० १७९
॥ ३८१ ॥