SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ ३८० ॥ प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वात भेदांस्तावदभिधातुमाहरायगिहे नगरे जाव एवं वदासी-अत्थि णं भंते ! ईसि पुरेवाता पत्थावा मंदावा० महावा० वायंति ? हंता अत्थि, अत्थि णं भंते! पुरच्छिमेणं ईसि पुरेवाया पत्थावाया मंदावाया महावाया वायंति, हंता अत्थि । एवं पञ्चत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपञ्चत्थि मेणं पच्छिमउत्तरेणं ॥ जया णं भंते! पुरच्छिमेणं इसिं पुरेवाया पत्थावाया मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया, जया णं पञ्चत्थिमेणं ईसिं पुरेवाया तया णं पुरच्छिमेणवि !, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिं, जया णं पञ्चत्थिमेणवि ईसि तया णं पुरच्छिमेणवि ईसि, एवं दिसासु विदिसासु || अस्थि णं भंते! दीविच्चया ईसिं ?, हंता अत्थि । अत्थि णं भंते! सामुद्दया ईसिं ?, हंता अस्थि । जया णं भंते ! दीविच्चया ईसि तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसि तया णं दीविचयावि ईसि ?, णो इणट्ठे समट्ठे । से केणद्वेणं भंते ! एवं बुच्चति-जया णं दीविचया ईसिं णो णं तथा सामुद्दया ईसिं ?, जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं ?, गोयमा ! तेसिं णं वायाणं अन्नमन्नस्स विवञ्चासेणं लवणे समुद्दे वेलं नातिक्कमइ, से तेणट्टेणं जाव वाया वायंति ॥ अस्थि णं भंते! ईसि पुरेवाया पत्थावाया मंदावाया महावायावायंति ?, हंता अत्थि । कया णं भंते! ईसिं जाब वायंति ?, गोयमा ! जया णं वाउयाए अहारियं रीयंति तया णं ईसिं जाव वायं बायंति । अस्थि णं भंते! ईसिं० ?, हंता अस्थि, कया णं भंते ! ५ शतके उशः ९ दिगादिभे देनवाताः सू० १७८ प्र० आ०२११ 1122011
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy