SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७९॥ ५ शतके उद्देशः९ उत्तरार्धादौ| समयादि मू०१७८ कालस्य सम्बन्धी 'प्रथम' आधः 'समयः' क्षणः 'प्रतिपद्यते' संपद्यते, भवतीत्यर्थः, 'अणंतरपुक्खडे समयंसित्ति अनन्तरो-निर्व्यवधानो दक्षिणाढ़े वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह-पुरस्कत:-परोवती, भविष्यनियर्थः, समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसित्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ।। 'एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवम्-'जया णं भंते ! | जंबुद्दीवे २ दाहिणड्ढे वासाणं पढमा आवलिया पडिवजति तयाणं उत्तरड्ढेवि, जया णं उत्तरडढे वासाणं पढमावलिया पडिवज्जति | | तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयसि वासाणं पढमा आवलिया पडिवज्जइ १, हंता | | गोयमा !, इत्यादि । एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका-असङ्खथातसमयात्मिका आनप्राणः-उच्छ्- | वासनिःश्वासकालः स्तोका-सप्तप्राणप्रमाणः लवस्तु-सप्तस्तोकरूपा मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'हेमंताणं' | ति शीतकालस्य 'गिम्हाण वत्ति उष्णकालस्य ‘पढमे अयणेत्ति दक्षिणायन, श्रावणादित्वात्संवत्सरस्य, 'जुएणवि'ति युगं-पञ्च| संवत्सरमानं 'पुब्वंगेणवित्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षाणां 'पुब्वेणवि' ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षण गुणितं, एवं चतुर| शीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति । 'पढमा ओसप्पिणि'त्ति अबसर्पयति भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागःप्रथमावसर्पिणी 'उस्सप्पिणिति उत्सर्पयति भावानित्येवंशीला उत्सर्पिणीति ॥ पञ्चमशते प्रथमः ॥५-१॥ ॥३७९॥ 45
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy