SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७८॥ पादीणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव धायइसंडस्सवि भाणियबा, नवरं इमेणं अभिलावेणं सब्वे आलावगा भाणियव्वा । जया णं भंते ! धायइसंडे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्त | ५ शतके रड्ढेवि, जया णं उत्तरडेवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भवति ?, उमेशः ९ हंता गोयमा ! एवं चेव जाव राती भवति ॥ जदा णं भंते ! धायइसंडे दीवे मंदराणं पब्वयाणं पुरच्छिमेण 15 उत्तरार्धादौ समयादि दिवसे भवति तदाण पञ्चत्थिमणवि, जदा णं पञ्चत्थिमणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्ढे पढमा ओस० तया णं उत्तरड्ढे जया णं उत्तरड्ढे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्थि ओस. जाव? समणाउसों, हंता गोयमा! जाव समणाउसो!, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नाम भाणियव्वं । अभितरपुक्खरद्धे णं भंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अभितरपुक्खरद्धस्मवि भाणियव्वा, नवरं अभिलावो जाव जाणियन्यो जाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओस नेव| त्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पन्नत्ते समणाउसो, सेवं भंते २॥ (सूत्रं १७८)॥ पंचमसए पढमो उद्देसो समत्तो॥५-१॥ ३७८॥'जया णं भंते ! जंबुद्दीवे २ दाहिणड्ढे वासाणं पढमे समए पडिवजई' इत्यादि, 'वासाणं ति चतुर्मासप्रमाणव प्र.आ०२१०
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy