________________
*%
%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३७७॥
***
५ शतके | उद्देशः९ उत्तरार्धादौसमयादि
%
%
भाणियब्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणियब्वो, जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणवि पुब्वंगेणवि पुब्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुब्वे २ तुडिए २ अडडे २ अववे २ हहए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ णउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियव्वो । जया ण भंते ! जंबुद्दीवे २ दाहिणड्ढे पढमा ओमप्पिणी पडिवजइ तयाणं उत्तरदेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरढेवि पडिवजह तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणवि, णेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पन्नत्ते? समणाउसो!, हंता गोयमा! तं चेव उच्चारेयव्वं जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्मप्पिणीएवि भाणियव्यो ।। ( सूत्रं १७७)। | लवणे णं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबूद्दीवस्म वत्तव्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुहस्सवि भाणियव्वा, नवरं अभिलावो इमो णेयव्वो-जया णं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवति तं चेव जाव तदा णं लवणे समुद्दे पुरच्छिमपचत्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं । जदा णं भंते ! लवणसमुद्दे दाहिणड्ढे पढमा ओसप्पिणी पडिवजइ तदा णं उत्तरड्ढेवि पढमा ओसप्पिणी पडिवजइ, जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवजइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चत्थिमेणं नेवत्थि | ओसप्पिणी २ समणाउसो! ?, हंता गोयमा ! जाव समणाउसो!॥धायईसंडे णं भंते ! दीवे सूरिया उदीचि
| ॥३७७॥