SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८२॥ | ५ शतके | उदेशः २ | ओदनादेरनिशरीरत्वं | सू०१८० प्र.आ०२१२ मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया-गतिलक्षणा यत्र गमने तदुत्तरक्रिय, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाद्य कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जिताना, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकायाधिकारादेवेदमाह-वायुकाए ण' मित्यादि, 'जहा खंदए' इत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगे' त्यादिद्वितीयः, स चैवम्-'वाउयाए णं भंते ! वाउयाए | चेव अणेगसयसहस्सखुचो उद्दाइत्ता २ तत्थेव भुजो २ पञ्चायाइ ?, हंता गोयमा !, 'पुढे उदाइ'ति तृतीयः, स चैवम्-'से भंते ! |किं पुढे उद्दाइ अपुढे उद्दाइ ?, गोयमा! पुढे उद्दाइ, नो अपुढे, 'ससरीरी'त्यादिः चतुर्थः, स चैवम्-से भंते ! किं ससरीरी निक्खमइ असरीरी (निक्खमइ) १, गोयमा ! सिय ससरीरी'त्यादि ।। वायुकायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह। अह भंते ! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया?, गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुब्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा, तओ पच्छा सत्थातीया सत्थपरिणामिआ अगणिज्झामिया अगणिज्यूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीराति वत्तव्वं सिया, सुराए |य जे दवे दब्वे एए णं पुब्बभावपन्नवणं पडुच्च आउजीवसरीरा, तओ पच्छा सत्थातीया जाव अगणिकायसरी राति वत्तव्वं सिया । अहन्नं भंते ! अए तंबे तउए सीसए उवले कसहिया एए णं किंसरीराइ वत्तव्वं सिया?, गोयमा! अए तंबे तउए सीसए उवले कसहिया, एए णं पुब्वभावपन्नवणं पडुच्च पुढविजीवसरीरा, तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति बत्तब्वं सिया। अहण्णं भंते ! अट्ठी अट्ठिज्झामे चम्मे चम्मज्झामे * * ॥३८२॥ *
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy