________________
9A
%A
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८३॥
A
रोमे २ सिंगे २ खरे २ नखे २ एते णं किंसरीराति बत्तव्वं सिया?, गोयमा! अट्ठी चंमे रोमे सिंगे खुरे नहे एए णं तसपाणजीवसरीरा, अद्विज्झामे चम्मज्झामे रोमज्झामे सिंग• खुर० णहज्झामे एए णं पुब्वभावपण्ण- ५ शतके वणं पडुच्च तसपाणजीवसरीरा, तओ पच्छा सत्थरतीया जाव अगणिजीवत्ति वत्तब्वं सिया । अह भंते. इंगाले
| उद्देशः२ छारिए भुसे गोमए एस णं किंसरीराति बत्तव्वं सिया?, गोयमा! इंगाले छारिए भुसे गोमए एए पं पुब्वभा
| ओदनादेर
निशरीरत्वं वपण्णवणं पडुच्च एगिंदियजीवसरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावि,
मू०१८. | तओ पच्छा सत्थातीया जाव अगणिजीवसरीराति वत्तव्वं सिया ॥ ( सूत्र १८० )॥ | 'अहे त्यादि, 'एए णं'ति एतानि णमित्यलङ्कारे '
किंमरीरत्ति केषां शरीराणि किंशरीराणि ?, 'सुराए य जे घणे'त्ति सुरायां द्वे द्रव्ये स्यातां-घनद्रव्यं द्रबद्रव्यं च, तत्र यद् घनद्रव्यं तत् 'पुव्वभावपन्नवणं पडुच्च'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पति| शरीराणि, पूर्व हि ओदनादयो वनस्पतयः, 'तओ पच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशरीराणीति वक्तव्यं स्यादिति | सम्बन्ध', किम्भूतानि सन्ति ? इत्याह-'सत्यातीय'त्ति शस्त्रेण-उद्खलमुशलयन्त्रकादिना करणभूतेनातीतानि-अतिक्रान्तानि पूर्वप-त
र्यायमिति शस्त्रातीतानि 'सत्थपरिणामिय'ति शस्त्रेण परिणामितानि-कृतानि (त) नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'अगणिज्झामिय'त्ति वहिना ध्यामितानि-श्यामीकृतानि खकीयवर्णत्याजनात् , तथा 'अगणिज्झसिय'ति अग्निना शोषितानि पूर्व
खभावक्षपणात् , अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयोः' इत्यस्य धातोः प्रयोगात् , 'अगणिपरिणामियाई ति संजाताग्निप- ३८३॥ |रिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादौ शस्त्रमग्निरेव 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति 'उवले.
%A3-4-%
%*