SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ AR व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८४॥ त्ति इह दग्धपाषाणः 'कसहिय'त्ति क (पप) दृः 'अद्विज्झामित्ति अस्थि च तख्यामं च-अग्निना ध्यामलीकृतम् , आपादितपर्यायन्तरमित्यर्थः, 'इंगाले' इत्यादि, 'अङ्गारः' निर्जलितेन्धनं 'छारिए'त्ति 'क्षारकं' भस 'भुसे नि बुसं 'गोमय'त्ति छगणम् , इह | ५ शतके उशः२ च बुसगोमयो भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ, अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभाव कालवणसमुप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेण पारिणामिता ये ते तथा, एकेन्द्रियशरीराणीत्यर्थः, 'अपिः' समुच्चये, द्रातिदेशः | यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव, न तु सर्वपदे- स०१८१ विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामेके C .आ०२१३ |न्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ।। पृथिव्यादिकाया|धिकारादपकायरूपस्य लवणोदधेः स्वरूपमाह लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं पन्नत्ते !, एवं नेयव्वं जाव लोगहिती लोगाणुभावे, सेवं भंते ! २त्ति भगवं जाव विहरइ ॥ (मूत्रं १८१)॥ पञ्चमशते द्वितीयः ॥५-२॥ 'लवणे णमित्यादि, 'एवं णेयव्वं ति उक्तामिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रमत्रं, किमन्तमित्याह-'जाव लोगे त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं ?, गोयमा ! दो जोयणसयसहस्साई चक्कवालविक्खंमेणं पण्णरस सयसहस्साई | एक्कासीयं च सहस्साई सयं च इगुणयालं किंचिविसेम्णं परिक्खेवणं पण्णत्ते' इत्यादि, एतस्य चान्ते 'कम्हा णं भंते ! लवणसमुद्दे X ॥३८४॥ जंबुद्दीवं दीवं नो उब्बीलेई' इत्यादौ प्रश्ने 'गोयमा ! जंबुद्दीवे २ भरहेरवएसु पासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्यस्यान्ते
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy