________________
५ शतके
9844
उद्देशः जालग्रंथि
बदायुः
| मू०१८२
| 'लोगडिई'इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः॥५-२॥ ध्यख्यिाप्रज्ञप्तिः
अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वात् , मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयो- अभयदेवी
माद्देशकस्यादिसूत्रमिदमाहया वृत्तिः
अण्णउत्थिया णं भंते ! एवमातिक्खंति भा० प. एवं प० से जहानामए जालगंठिया सिया आणुपुब्धि॥३८५॥
गढिया अणंतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमनगुरुयसंभारियत्ताए अण्णमण्णघडत्ताए जाव चिटुंति, एवामेव बहूणं जीवाणं बहसु आजातिसयसहस्सु बढ़ई आउयसहस्साई आणुपुब्विगढियाइं जाव चिट्ठति, एगेऽविय णं जीवे एगेण समएणं दो आउयाई पडिसंवेदयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जे समयं इहभवियाउयं पडिसंवेदेह तं समयं परभ|वियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं?, गोयमा! जन्नं ते अन्नउत्थिया तं चेव जाव परभविया| उयं च, जे ते एवमासु तं मिच्छा. अहं पुण गोयमा! एवमातिक्खामि जाव परूवेमि अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहहिं आजातिसहस्सेहिं बहई आउयसहस्साई आणुपुब्विगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेणं समएणं एग आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति, जं समयं प० नो तं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो तं समयं पर० पडिसंवेदेइ, परभावियाउयस्स
4444