________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२९॥
यामतश्च मङ्खयेययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयति यथासूस्मांश्चा- आ०१२९ दत्ते, यथोक्तम्-"वेरब्वियसमुग्घाएणं समोहण्णइ २ संखेजाई जोयणाई दंडं निसिरह २ अहाँबायरे पोग्गले परिसाडेइ अहामुहुमे पोग्गले २ शतके आइयइ"त्ति, एवं तैजसाहारकसमुद्घातावपि व्या व्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति,
उद्देशः२ एतेषु च सर्वेष्वपि समुद्घातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहर्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैकेन्द्रिय
समुद्घाताः
४३उ.पृथ्व्यः विकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ द्वितीयशते द्वितीयः॥
मू० ९७ ___ अथ तृतीय उद्देशकः अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोदेशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीपूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
कति णं भंते ! पुढवीओ पन्नत्ताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयब्वो, पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं। [विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥१॥] जाव किं सव्वपाणा उववण्णपुटवा ?, हंता गोयमा! असतिं अदुवा अणंतखुत्तो (सू०९७) पुढवी उद्देसो ॥ २-३॥
'कइ णं भंते ! पुढवीओ'इत्यादि, इह च जीवाभिगमे नारकद्वितीयोदेशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खवो वण्णो गंधो य फासो य ॥१॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां विवक्षितार्थानां
॥२२९॥