SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २ शतके Ct- उद्देशः२ समुद्घातातिदेश: मु०१६ | समुग्घायपदं छाउमत्थियसमुग्घायवजं भाणियव्वं, वेमाणियाणं कसायसमुग्धाया अप्पाबहुयं । अणगारंस्स व्याख्याप्रज्ञप्तिः दणं भंते ! भावियप्पणो केबलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्घायपद नेयव्वं (सू०९६)। अभयदेवी वितीयसए बितीयोइसो भाणियव्वो ॥ २-२ ॥॥ या वृत्तिः । 'कइ णं भंते ! समुग्घाए' त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हर्ननानि-घाताः सम्--कीभावे उत्-प्रांवल्येन ततश्चकीभावेन प्राबल्येन च घाता', अथ केन सहकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभव॥२२८॥ | ज्ञानपरणित एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, अथ प्रावल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन पाता इति, 'सत्त समुग्घाय'त्ति बेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह--'छाउमथिए'त्यादि, 'छाउमत्थियसमुग्घायवज्जति 'कइ णं भंते ! छाउमत्थिया समुग्घाया पण्णत्ता' इत्यादिसूत्रवजितं 'समग्यायपयंति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्-'कइ णं भंते ! समुग्धाया पण्णत्ता ?, गोयमा ! सत्त समुग्घाया पण्णता, तंजहा-वेयणासमुग्धाए कसायसमुग्धाए'इत्यादि, इह सङ्ग्रहगाथा-"वेयण १ कसाय २ मरणे ३ वेउब्विय | तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ॥१॥" जीवपदे मनुष्यपदे च सप्त वाच्याः , नारकादिपु तु | यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमा RESEARCH २२८॥ प्र०आ०१२९
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy