SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सावत्तंति शिरसा प्राप्तम्-अस्पृष्टम् , अथवा शिरसि आव:-आवृचिरावर्तन-परिश्रमणं यस्यासौ सप्तम्यलोपाच्छिरस्थावर्तस्तं, 'सहि व्याख्या- भित्ताईति प्रतिदिनं भोजनद्वयस्य त्यागात त्रिंशता दिनैः पष्टिभक्तानि त्यक्तानि भवन्ति 'अणसणाए ति प्राकृतत्वादनशनेन २ शतके प्रज्ञप्तिः 'छेइत्त'त्ति 'छिवा' परित्यज्य 'आलोइयपडितेत्ति आलोचितं-गुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्-अकरणविष | उद्देशः२ अभयदेवी आ०१२८ यीकृतं येनासावालोचितप्रतिकान्तः, अथवाऽऽलोचितश्चासावालोचनादानात प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिया वृत्तिः समुद्घाता.णिव्वाणवत्तियंति परिनिर्वाणं-मरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाण- तिदेशः ॥२२७॥ प्रत्ययोऽतस्तं 'कहिं गए'त्ति कस्यां गतौ 'कहि उववण्णेत्ति क देवलोकादौ ? इति । 'एगइयाणं'ति एकेषां, न तु सर्वेषाम् । सू० ९५ | 'आउक्वएणंति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएण'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खएण'-18 ति आयुष्ककर्मणः स्थितेर्वेदनेन 'अणंतति देवभवसम्बन्धिनं 'चयन्ति शरीरं 'चइत्त'त्ति त्यक्त्वा, अथवा 'चय'ति च्यवं-च्य-| & वनं 'चइत्त'त्ति च्युत्वा-कृत्वाऽनन्तरं क गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति ॥ द्वितीयशते प्रथमः ॥२-१॥ अथ द्वितीय उद्देशकः अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वइति प्रागुक्तं, मरणं च मारणान्तिकसमुद्घातेन समवहतस्थान्यथा च भवतीति समुद्घातखरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् ॥२२॥ कति णं भंते ! समुग्घाया पण्णत्ता, गोयमा ! सत्त समुग्घाया पण्णत्ता, तंजहा-वेदणासमुग्धाए एवं
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy