SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥२२६॥ तिविणीए पगतिउवसंते पगतिपयणुको हमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुपिएहिं अन्भणुण्णाए समाणे सयमेव पंच महत्वयाणि आरोवित्ता समणे य समणीओ य वामेत्ता अम्हेहिं सद्धिं विपुलं पब्वयं तं चैव निरवसेसं जाव आणुपुब्बीए कालगए इमे य से आयारभंडए । भंतेत्ति भगवं गोयमे समणं भगवं म० बंदति नम॑सति २ एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी बंदए नामं अण० कालमासे कालं किच्चा कहिँ गए ? कहिं उबवण्णे ?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासीएवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभ० जाव से णं मए अन्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्ता तं चैव सव्वं अविसेसियं नेयव्वं जाव आलोतियपडिक्कते समाहिपत्ते कालमासे | कालं किचा अच्चुए कप्पे देवत्ताए उबवण्णे, तत्थ णं अत्थेगइयाणं देवाणं बाबीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते! खंदर देवे ताओ देवलोगाओ आउक्खणं भवक्खएणं ठितीख० अनंतरं चयं चहत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोयमा ! महा| विदेहे वासे सिज्झिहिति बुज्झिहिति मुचिहिति परिनिच्वाहिति सव्वदुक्खाणमंतं करेहिति ( सू० ९५ ) । | खंदओ सम्मत्तो ॥ बितीयसयस्स पढमो उद्देसो ॥ २-१ ॥ 'एवं संपेहेइ' त्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गत विभागतः 'उच्चारपासवण भूमिं पडिलेहेड' ति पादपोपगमनादारा, चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकं, 'संपलियंकनिसपणे'त्ति पद्मासनोपविष्टः 'सिर २ शतके उद्देशः १ स्कन्दक चरित्रं मृ० ९५ ॥२२६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy