________________
K
|२ शतके उद्देशः१ स्कन्दक प्र०आ०१२७
चरित्रं मू० ९४
| संथरइ २त्ता पुरत्याभिमुहे. संपलियंकनिसने करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कडु एवं व्याख्या- |वदासी-नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ म. जाव संपाप्रज्ञप्तिः
विउकामस्स, वंदामि णं भगवंतं तत्थ गर्ग इहगते, पासउ मे भयवं तत्थगए इहगयंतिकटु वंदइ नमसति २ अभयदेवी
| एवं बदासी-पुष्विपि मए समणस्स भगवओ महाबीरस्स अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए या वृत्तिः
जाव मिच्छादसणसल्ले पञ्चक्खाए जावज्जीवाए, इयाणिपि य णं समणस्स भ. म. अंतिए सव्वं पाणाइवायं ॥२२॥
| पञ्चक्खामि जावज्जीवाए जाव मिच्छादसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउव्विहंपि आ
हारं पच्चक्खामि जावजीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव फुसंतुत्तिकह एयंपिणं चरिमेहिं उस्सास| नीसासेहिं वोसिरामित्तिकहु संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवखमाणे | विहरति । तए णं से खंदए अण समणस्स भ० म० तहारूवाणं थेराणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहि जित्ता बहुपडिपुण्णाई दुवालसवासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं
झूसित्ता सढि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते आणुपुवीए कालगए (सू०१४)तए जाणं ते थेरा भगवंतो खंदयं अण. कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि | गिण्हंति २ विपुलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणेव समणे भगवं म० तेणेव उवा० समणं भयवं | म. वंदति नमसंति २ एवं वदासी--एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे पगइभद्दए पग
ARANAS
२२५॥