________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४७॥
-%
जाव बीया बीयजीवफुडा । जति णं भंते ! मूला मृलजीवफुडा जाव बीया बीयजीवफुडा कम्हा णं भंते !
७ शतके वणस्सइकाइया आहारति कम्हा परिणामेंति ?, गोयमा! मृला मूलजीवफुडा पुढविजीवपडिबद्धा तम्हा
| उद्देशः ३ आहारेंति तम्हा परिणामेति,कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेन्नि तम्हा परिणामेन्ति,एवं जाव वनस्पत्तेबीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेन्ति तम्हा परिणामेन्ति॥(सूत्रं२७५) अह भंते !आलुए मूलए दारल्याहारसिंगबेरे हिरिली सिरिली सिस्सिरिली किट्टिया छीरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे त्वादि अद्दए भद्दमुत्था पिंडहलिद्दा लोही णीहू थीह थिरूगा मुग्गकन्नी अस्सकन्नी मीहंडी मुसुढी जे यावन्ने तहप्पगारा
सू०२७५
२७६ सब्वे ते अणंतजीवा विविहमत्ता ?, हंता गोयमा! आलुए मूलए जाव अणंतजीवा विविहसत्ता ।। (सूत्रं २७६) ___'वणस्मइकाइया णं भंते!' इत्यादि, 'किंकालं'ति कस्मिन् काले 'पाउसे'त्यादि, प्राडादौ बहुत्वान्जलस्नेहस्य महाहारतोक्ता. || प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादिः 'सरदेति शरत् मार्गशीर्षादिः, तत्र चाल्पाहारा भवन्तीति ज्ञेयं. ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एवं च शेपेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे ति हरितकाच ते नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि, व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुष्फा फल'त्ति दृश्यम्॥ 'जइ ण'मित्यादि, यदि भदन्त ! मूलादीन्येवं मूलादिजीवैः सृष्टानि तदा 'कम्हत्ति 'कस्मा' केन हेतुना, कथमित्यर्थः, वनस्पतयR॥५४॥ आहारयन्ति ?, आहारस्य भूमिगतत्वात् मूलादिजीवानां च मूलादिव्याप्त्यैवावस्थितत्वात् केषाश्चिच परस्परव्यवधानेन भूमेर्दूरवर्ति
*
A9-%C4
*-