SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४८ ॥ त्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजी प्रतिबद्धानि 'तम्ह'सि 'तस्मात् ' तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूळजीवप्रतिबद्धाः 'तस्मात् ' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् || 'आलुए' इत्यादि, एते चानन्तकाय भेदा लोकरूढिगम्याः, 'तहपगार'ति ' तथाप्रकाराः आलुकादिसदृशाः 'अनंतजीवति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा - बहुप्रकारा वर्णादिमेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवेकस्वरूपैरपि जीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह - विविधा - विचित्रकर्म्मतयाऽनेक विधाः सच्चा येषु ते तथा, ' विविहसत्त ( चित्ताविहि ) ति कचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सवा येषु ते तथा ॥ जीवाधिकारादेवेदमाह– सिया भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हंता सिया से केण ेणं एवं बुच्चइ - कण्हलेसे नेरइए अध्यकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा ! ठितिं पडुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। सिया भंते । नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणद्वेणं भंते ! एवं वुच्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठिति पहुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियव्वाओ, जोइसियस्स न भन्नइ, जाव सिया भंते ? पहलेसे वेमाणिए अप्पकम्मतराए सुकलेसे वैमाणिए महाकम्मतराए ?, हंता , ७ शतके उद्देशः ३ वनस्पत्ते रल्पाहार त्वादि सू० २७७ प्र०आ०३०० ॥५४८ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy