________________
4
उद्देशः ३
लासिया, से केणद्वेणं० सेसं जहा नेरइयस्स जाव महाकम्मतराए (सूत्रं २७७)॥ भ्याख्या
'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वप्रज्ञप्तिः
|७ शतके अभयदेवी
स्थितौ बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेय स कृष्णलेश्यो.
ऽल्पकर्मा ब्यपदिश्यते, एवमुत्तरमृत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नइति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् वेदनानिर्जहै| संयोगो नास्तीति ।। सलेझ्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि
राविचारः ॥५४॥ से नूणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा?, गोयमा! णो तिणढे समढे, से केणटेणं
सू०२७७ भंते ! एवं वुच्चइ जा वेयणा न सा निजरा जा निजरा न सा वेयणा, गोयमा! कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेदणा । नेरइया णं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा', गोयमा ! णो तिणढे समढे, से केणटेणं भंते! एवं बुच्चइ नेरइयाणं जा वेयणा न सा निजरा जा निजरा न सा वेयणा ?, गोयमा ! नेरइयाणं कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, एवं जाव वेमाणियाणं । से नूणं भंते ! जे वेदेंसु तं निजरिंसु जं निजरिंसु तं वेदेंसु, णो तिणढे समढे, से केणटेणं भंते ! एवं बुच्चइ जं वेदेंसु नो तं निजरेंसु जं निजरिंसु नो तं वेदेंसु?, गोयमा! कम्मं वेदेंसु नोकम्मं निजरिंसु, से तेणटेणं गोयमा! जाव नो तं वेद॑सु, नेरइया णं भंते ! जं वेद॑सु तं निजरिंसु? एवं १५४९॥ नेरइयावि एवं जाव वेमाणिया । से नूणं भंते ! वेदेति तं निजरेंति जं निजरिंति तं वेदेति ?, गोयमा!