SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७ शतके उमेशः३ | वनस्पत्तेरल्पाहारत्वादि सू० २७३ २७४. सया, से तेणद्वेणं गोयमा ! एवं वुचह-जाव सिय असासया । नेरइया णं भंते! किं सासया असासया?, व्याख्या एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया। सेवं भंते ! प्रज्ञप्तिः सेवं भंते ! ॥ (सूत्रं २७३) ॥ सत्तमस्स सयस्स बिइओ उद्देसो संमत्तो॥७-२॥ अभयदेवी 'दब्वट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावढयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ॥ सप्तमशते द्वितीयोद्देशकः ॥७-२॥ या वृत्तिः ॥५४६॥ जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम् घणस्सइकाइया णं भंते ! किंकालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति ?, गोयमा ! पाउसवरिभसारत्तेसु णं एत्थ णं वणस्सइकाइया सव्वमहाहारगा भवंति, तदाणंतरं च णं सरए तयाणंतरं हेमंते तदा णनरं च णं वसंते तदाणंतरं च णं गिम्हे, गिम्हासु णं वणस्सइकाइया सव्वप्पाहारगा भवंति, जइ णं भंते! गिम्हासु वणस्सइकाइया सब्बप्पाहारगा भवंति कम्हा णं भंते ! गिम्हासु बहवेवणस्सइकाइया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अईव अईव उवसोभेमाणा उवसोभेमाणा चिट्ठति ?, गोयमा ! गिम्हा|सु णं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्तइकाइयत्ताए वकमंति विउक्कमति चयंति उववजंति, एवं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति । (सूत्रं २७४) से नूर्ण भंते ! मूला मूलजीवफुडा कंदा कंदजीवफुढा जाव बीया बीयजीवफुडा , हंता गोयमा ! मूला मूलजीवफुडा प्र००२९९ | ॥५४६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy