________________
७ शतके उमेशः३ | वनस्पत्तेरल्पाहारत्वादि सू० २७३ २७४.
सया, से तेणद्वेणं गोयमा ! एवं वुचह-जाव सिय असासया । नेरइया णं भंते! किं सासया असासया?, व्याख्या
एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया। सेवं भंते ! प्रज्ञप्तिः
सेवं भंते ! ॥ (सूत्रं २७३) ॥ सत्तमस्स सयस्स बिइओ उद्देसो संमत्तो॥७-२॥ अभयदेवी
'दब्वट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावढयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ॥ सप्तमशते द्वितीयोद्देशकः ॥७-२॥ या वृत्तिः ॥५४६॥
जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम्
घणस्सइकाइया णं भंते ! किंकालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति ?, गोयमा ! पाउसवरिभसारत्तेसु णं एत्थ णं वणस्सइकाइया सव्वमहाहारगा भवंति, तदाणंतरं च णं सरए तयाणंतरं हेमंते तदा
णनरं च णं वसंते तदाणंतरं च णं गिम्हे, गिम्हासु णं वणस्सइकाइया सव्वप्पाहारगा भवंति, जइ णं भंते! गिम्हासु वणस्सइकाइया सब्बप्पाहारगा भवंति कम्हा णं भंते ! गिम्हासु बहवेवणस्सइकाइया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अईव अईव उवसोभेमाणा उवसोभेमाणा चिट्ठति ?, गोयमा ! गिम्हा|सु णं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्तइकाइयत्ताए वकमंति विउक्कमति चयंति उववजंति, एवं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति । (सूत्रं २७४) से नूर्ण भंते ! मूला मूलजीवफुडा कंदा कंदजीवफुढा जाव बीया बीयजीवफुडा , हंता गोयमा ! मूला मूलजीवफुडा
प्र००२९९
| ॥५४६॥