SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ भ्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२९॥ ७ शतके उद्देशः१ अकर्मगतिः | सू० २६४ गती पवत्तति, एवं खलु गोयमा! । कहनं भंते! पुचप्पओगेणं अकम्मस्स गती पन्नत्ता?, गोयमा ! से जहानामए-कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निवाघाएणं गती पवत्तह, एवं खलु गोयमा! नीसंगयाए निरंगणयाए जाव पुब्बप्पओगेणं अकम्मरस गती पण्णत्ता ।। (सूत्र २६४)॥ 'गई पण्णाय'ति गतिः प्रज्ञायते अभ्युपगम्यते इतियावत् 'निस्संगयाए'त्ति 'निःसङ्गतया'कर्ममलापगमेन निरंगणयाए'त्ति नीरागतया-मोहापगमेन 'गतिपरिणामेण ति गतिस्वभावतयाऽलाबुद्रन्यस्येव 'बंधणच्छेयणयाए'त्ति कर्मबन्धनच्छेदनेन एरण्डफलस्येव 'निरिन्धणताए'त्ति कर्मेन्धनविमोचनेन धूमस्येव 'पुव्वपओगेणं'ति सकर्मतायां गतिपरिणामवच्वेन बाणस्येवेति ॥ एतदेव विवृण्वन्नाह-कहन्न'मित्यादि, 'निरुवय'ति वातायनुपहतं 'दन्भेहि यति दभैः समलैः 'कुसेहि यत्ति कुशः-दभैरेव छिन्नमलैः 'भूई भूइ'न्ति भूयो भूयः 'अत्थाहे'त्यादि, इह मकारौ प्राकृतप्रभवावतः अस्ताघेऽत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका 'सिंबलि'त्ति वृक्षविशेषः 'एरंडमिंजिया' एरण्डफलम् 'एगंतमंत गच्छइ'त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमन्त-भूभागं गच्छति, इह च बीजस्य गमनेऽपि [यत्] कलायसिंबलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 'उड्ढवीससाए'त्ति ऊर्ध्व 'विस्रसया' स्वभावेन 'निव्वाघाएणं'ति कटाद्याच्छादनाभावात् ॥ अकर्मणो वक्तव्यतोक्ता, अथाकर्मविपर्ययभूतस्य स कर्मणो वक्तव्यतामाह दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुक्खेणं फुडे ?, गोयमा ! दुक्खी दुक्खेणं फुडे, नो अदुक्खी दु. क्खेणं फुडे । दुक्खी णं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा! दुक्खी नेर | ॥५२९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy