________________
मनिस्संगयाए निरंगणयाए पाए निरंगणयाए गइपरिणाम
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२८॥
७ शतके उद्देशः १ अकर्मणो e
आ०२८९ सू०२६४
तुयं निच्छिड्डे निरुवहयात
तइयभवेणं सिज्झिम्संति जिणसगासे ॥१॥" ति ॥ अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम्
अस्थि भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहन्नं भंते ! अकम्मस्स गती पन्नायति !, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मरस | गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुवप्पओगेणं अकम्मस्म गती पन्नायति ?, से जहानामए-केह पुरिसे सुकं तुंबं निच्छि निरुवहयंति आणुपुब्बीए परिकम्मेमाणे २ दन्भेहि य कुसेहि य वेढेइ २ अट्ठहिं मडियालेवेहि लिंपइ २ उण्हे दलयति भूति २ सुक्कं समाणं अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं महियालेवाणं गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवइत्ता अहे धरणितलपइहाणे भवइ ?, हंता भवइ, अहे णं से तुंबे अट्ठण्हं महियालेवाणं परिक्खएणं धरणितलमतिवइत्ता उपि सलिलतलपइहाणे भवइ १.हंता भवइ, एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मस्स गई पन्नायति । कहन्नं भंते ! बंधणछेदणयाए अकम्मस्स गई पन्नत्ता ?, गोयमा ! से जहानामए-कलसिंबलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइ वा उण्हे दिना सुक्का समाणी फुडित्ता णं एगंतमंतं गच्छइ, एवं खलु गोयमा ! । कहन्नं भंते ! निरंधणयाए अकम्मस्स गती?, गोयमा ! से जहानामए-धूमस्स इंधणविप्पमुक्कस्स उड्ढे वीससाए निव्वाघाएणं,
५२८॥