________________
व्याख्याप्रज्ञप्तिः अभयदेवीयां अत्तिः ॥५३०॥
| इपर्शादि
इए दुक्खेणं फुडे, नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमाणियाणं, एवं पंच दंडगा नेयव्वा, |दुक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियायइ २ दुक्खी दुक्ख उदीरेइ ३ दुक्खी दुक्खं वेदेति ४ दुक्खी
| ७ शतके | दुक्खं निजरेति ५॥ (सूत्रं २६५)॥
उद्देशः१ | 'दुक्खी भंते ! दुक्खेणं फुडे ति दुःखनिमित्तत्वात् दुख-कर्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन-दुःखहेतुत्वात् कर्मणा
दुःखिदुःख
प्र०आ०२९० | स्पृष्टो-बद्धः 'नो अदुक्खी 'त्यादि, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, ‘एवं पंच दंडगा |णेयव्व'त्ति 'एवम्' इत्यनन्तरोक्तामिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव १, 'दुक्खी दुक्खं सू०२६५
परियायई ति द्वितीयः, तत्र 'दुःखी' कर्मवान् 'दुखं कर्म 'पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, 'उदीरेइ'|ति तृतीयः ३, 'वेएइति चतुर्थः ४, 'निजरेइति पञ्चमः ५, उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानकभोजनमूत्राणि
अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसियमाणस्स(वा) तुयमाणस वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कजह, गोनो ईरियावहिया किरिया कजति, संपराइया ४ | किरिया कजति । से केणटेणं० ?, गोयमा! जस्स णं कोहमाणमायालोमा वोच्छिन्ना भवंति तस्स णं
॥५३०॥ ईरियावहिया किरिया कजइ, नो संपराइया किरिया कन्जइ, जस्स णं कोहमाणमायालोभा अवोच्छिन्ना भवंति