________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६९॥
ARTHA
गमनादिना 'घलेणं ति देहप्राणेन 'वीरिएणति जीवबलेन 'पुरिसकारपरकमेणं ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः भोगभोगाईति मनोज्ञशब्दादीन् 'से नूणं भंते ! एयमटुं एवं वयह' अथ निश्चितं भदन्त ! एतम्-अनन्तरो
७ शतके क्तमर्थमेवम्--अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः-यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न
उद्देशः ७
अकामप्रभोगी, अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोकगमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इणढे समठे'त्ति,
४ कामवेदना कस्माद् ?, यतः 'पभू णं सेत्तिस क्षीणभोगी मनुष्यः 'अन्नतराईति एकतरान् कांश्चित् क्षीणशरीरसाधुचितान्, एवं चोचितभोग- सू० २९१ | भुक्तिसमर्थत्वाद् भोगित्वं तत्प्रत्याख्यानाच तच्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'त्ति 'आधोऽवधिक' नियतक्षेत्रविषयावधिज्ञानी 'परमाहोहिए 'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह'तेणेव भवग्गहणेणं सिज्झित्तए' इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते
जे इमे भंते ! असन्निणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा य एगतिया तसा, एए ण अधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्छण्णा अकामनिकरणं वेदणं वेदंतीति वत्तव्वं सिया ?, हंता गोयमा! जे इमे असन्निणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्ठा य जाव वेदणं वेदंतीति | वत्तव्वं सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अस्थि, कहन्नं भंते !
आ०३११ पभृवि अकामनिकरणं वेदणं वेदेति !, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए,
॥५६९॥ जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ताणं पासित्तए, जे णं नो पभू मग्गओ रूवाई अणवयक्खित्ताणं |
RAACARTS