________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७०॥
SACRAAT
७ शतके उमेशः७ अकामप्रकामवेदना सू० २९१
पासित्तए, जे णं नो पभू पासओ रूवाई अणालोइत्ता णं पासित्तए, जे णं नो पभू उड्ढं रूवाई अणालोएत्ताणं पासित्तए, जेणं नो पभू अहे रूवाई अणालोयएत्ता णं पासित्तए, एस ण गोयमा पभूवि अकामनिकरणं वेदणं वेदेति ॥ अस्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति?, हंता अस्थि, कहन्नं भंते! पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे शं नो पभू समुदस्स पारं गमित्तए, जे णं नो पभू समुहस्स पारगयाई रूवाई पासित्तए, जे णं नो पभू देवलोगं गमित्तए, जे णं नो पभू देवलोगगयाई रूवाई पासित्तए, एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्रं २९१ ) सत्तमस्स सत्तमो उद्देसओ संमत्तो ॥ ७-७॥ ___ 'जे इमे इत्यादि, 'एगइया तसत्ति 'एके' केचन, न सर्वे, संमूच्छिमा इय॑थः 'अंध'त्ति अंध इबान्धा-अज्ञानाः 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्टत्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्न"त्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना-आच्छादिता ये ते तथा 'अकामनि| करणं ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम्, अज्ञानप्रत्ययमिति भावस्तद्यथा
भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदन' 'वेदयन्ति' अनुभवन्तीति ॥ अथासज्ज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, | अस्त्ययं पक्षो यदुत पभूवित्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽपि, आस्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्ये त्वाहु:-अकामेन-अनिच्छया 'निकरणं क्रियाया-इष्टार्थप्राप्तिलक्षणाया अभावो यत्र
SC MASALASAX
॥५७०॥