SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः CARRORRC आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साह१ चमरं असुरिंद असुररायं एवं बदासी-हं भो |३ शतके चमरा ! असुरिंदा! असुरराया! अपत्थियपत्थया! जांव हीणपुन्नचाउद्दस्सा अजं न भवसि नाहि ते सुह- | उद्देशः २ मत्थीतिकटु तत्थेव सीहासणवरगए वजं परामुसइ २ तं जलंतं फुडतं तडतडतं उक्कासहस्माइं विणिम्मुय- चमरोत्पातः | माणं जालासहस्साई पमुंचमाणं इंगालसहस्साइं पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खे- मू०१४३ वदिट्टिपडिघायं पकरेमाणं हृयवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महन्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरइ । तते णं से चमरे असुरिंदे असुरराया तं जलंत जाव भयंकर | वजमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबहत्थाभरणे उड्ढपाए अहोसिरे कक्खागयसेयंपिव विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसं| खजाणं दीवसमुदाणं मझमज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाण अंतरंसि वेगेण समोवडिए (सू० १४३) (ग्रन्थाग्रम् २०००) एवं असुरकुमारे'त्यादि, 'एवम्' अनेन मूत्रक्रमेणेति, स चैवम्-'उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयण| सहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसढि भवणावाससयसहस्सा भवंतीति अक्खाय'- 18 प्रा०९७१ मित्यादि । 'विउव्वेमाणा वत्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः 'परियारेमाणा वत्ति परिचारयन्तः, परकीयदेवीनां भोगं
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy