________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥
|३ शतके
उद्देशः २ चमरोत्पात: सु०१४३
4-SA-
SAX
कर्तुकामा इत्यर्थः, 'अहालहस्सगाईति 'यति यथोचितानि लघुखकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं | वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि-महान्ति वरिष्ठानीति वृद्धाः । 'आयाए'त्ति आत्मना स्वयमित्यर्थः 'एगंत'ति विजनम् 'अंतं ति देशम् । 'से कहमियाणि पकरेंति'त्ति अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छा कार्य पव्वहंति'त्ति ततो रत्नादानाद 'पच्छत्ति अनन्तरं 'से'त्ति एषां रत्नादातृणामसुराणां 'कार्य' देहं 'प्रव्यथन्ते' प्रहारमनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहर्जमुत्कृष्टतः | षण्मासान् यावत् । 'सबरा इ वा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गहुं वत्ति गर्ता 'दुग्गं वत्ति जलदुर्गादि 'दरिं वत्ति
दरी-पर्वतकन्दरां 'विसमं वत्ति विषम-गातर्वाद्याकुलं भूमिरूपं 'निस्साए'त्ति निश्रयाऽऽश्रित्य 'धणुबलं वत्ति धनुर्द्धरबलम् | 'आगलेंति'त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नण्णत्थ'त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उड्ढं उप्पयंति' 'नान्यत्र' तनिश्रयाऽन्यत्र न, न तां विनेत्यर्थः । 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'त्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए साहटु'त्ति संहृत्य-संह(ह)तौ कृत्वा, जिनमुद्रयेत्यर्थः, 'वग्घारि|यपाणि'त्ति प्रलम्बितभुजः,'ईसिंपन्भारगएणं'ति प्राग्भारः-अग्रतोमुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिंति 'यथाप्रणिहि
तैः' यथास्थितः 'वीससाए'ति स्वभावत एव । 'पासइय तत्थति पश्यति च तत्र-सौधर्मकल्पे 'मघवंति मघा-महामेघास्त यस्य | वशे सन्त्यसौ मघवानतस्तं 'पागसासणं'ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सयकउंति शतं ऋतूना-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतऋतुरतस्तं 'सह
446
३१०॥